This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ ७.१००.१ ॥
kasyacittvatha kālasya yudhājitkekayo nṛpaḥ . svaguruṃ preṣayāmāsa rāghavāya mahātmane . gārgyamaṅgirasaḥ putraṃ brahmarṣimamitaprabham .. 7.100.1 ..
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ ७.१००.२ ॥
daśa cāśvasahasrāṇi prītidānamanuttamam .. 7.100.2 ..
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ॥ ७.१००.३ ॥
kambalāni ca ratnāni citravastramathottamam . rāmāya pradadau rājā śubhānyābharaṇāni ca .. 7.100.3 ..
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥ ७.१००.४ ॥
śrutvā tu rāghavo dhīmānmaharṣiṃ gārgyamāgatam . mātulasyāśvapatinaḥ prahitaṃ tanmahādhanam .. 7.100.4 ..
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥ ७.१००.५ ॥
pratyudgamya ca kākutsthaḥ krośamātraṃ sahānujaḥ . gārgyaṃ sampūjayāmāsa yathā śakro bṛhaspatim .. 7.100.5 ..
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ७.१००.६ ॥
tathā sampūjya tamṛṣiṃ taddhanaṃ pratigṛhya ca . pṛṣṭvā pratipadaṃ sarvaṃ kuśalaṃ mātulasya ca . upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame .. 7.100.6 ..
किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७.१००.७ ॥
kimāha mātulo vākyaṃ yadarthaṃ bhagavāniha . prāpto vākyavidāṃ śreṣṭhaḥ sākṣādiva bṛhaspatiḥ .. 7.100.7 ..
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ७.१००.८ ॥
rāmasya bhāṣitaṃ śrutvā maharṣiḥ kāryavistaram . vaktumadbhutasaṅkāśaṃ rāghavāyopacakrame .. 7.100.8 ..
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ७.१००.९ ॥
mātulaste mahābāho vākyamāha nararṣabhaḥ . yudhājitprītisaṃyuktaṃ śrūyatāṃ yadi rocate .. 7.100.9 ..
अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ ७.१००.१० ॥
ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ . sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ .. 7.100.10 ..
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ७.१००.११ ॥
taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ . śailūṣasya sutā vīra trikoṭyo vai mahābalāḥ .. 7.100.11 ..
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥ ७.१००.१२ ॥
tānvinirjitya kākutstha gandharvanagaraṃ śubham . niveśaya mahāboho sve pure susamāhite .. 7.100.12 ..
अन्यस्य न गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ ७.१००.१३ ॥
anyasya na gatistatra deśaḥ paramaśobhanaḥ . rocatāṃ te mahābāho nāhaṃ tvāmahitaṃ vade .. 7.100.13 ..
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ ७.१००.१४ ॥
tacchrutvā rāghavaḥ prīto maharṣermātulasya ca . uvāca bāḍhamityeva bharataṃ cānvavaikṣata .. 7.100.14 ..
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ ७.१००.१५ ॥
so 'bravīdrāghavaḥ prītaḥ sāñjalipragraho dvijam . imau kumārau taṃ deśaṃ brahmarṣe vicariṣyataḥ .. 7.100.15 ..
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ ७.१००.१६ ॥
bharatasyātmajau vīrau takṣaḥ puṣkala eva ca . mātulena suguptau tu dharmeṇa susamāhitau .. 7.100.16 ..
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ ७.१००.१७ ॥
bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau . nihatya gandharvasutāndve pure vibhajiṣyataḥ .. 7.100.17 ..
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ ७.१००.१८ ॥
niveśya te puravare ātmajau sanniveśya ca . āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ .. 7.100.18 ..
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ ७.१००.१९ ॥
brahmarṣimevamuktvā tu bharataṃ sabalānugam . ājñāpayāmāsa tadā kumārau cābhyaṣecayat .. 7.100.19 ..
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ ७.१००.२० ॥
nakṣatreṇa ca saumyena puraskṛtyāṅgirassutam . bharataḥ saha sainyena kumārābhyāṃ viniryayau .. 7.100.20 ..
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ ७.१००.२१ ॥
sā senā śakrayukteva nagarānniryayāvatha . rāghavānugatā dūraṃ durādharṣā surairapi .. 7.100.21 ..
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ ७.१००.२२ ॥
māṃsādāni ca sattvāni rakṣāṃsi sumahānti ca . anujagmurhi bharataṃ rudhirasya pipāsayā .. 7.100.22 ..
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ ७.१००.२३ ॥
bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ . gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ .. 7.100.23 ..
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ ७.१००.२४ ॥
siṃhavyāghravarāhāṇāṃ khecarāṇāṃ ca pakṣiṇām . bahūni vai sahasrāṇi senāyā yayuragrataḥ .. 7.100.24 ..
अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ ७.१००.२५ ॥
adhyardhamāsamuṣitā pathi senā nirāmayā . hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat .. 7.100.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः ॥ १०० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe śatatamaḥ sargaḥ .. 100 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In