कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। ७.१००.१ ।।
kasyacittvatha kālasya yudhājitkekayo nṛpaḥ | svaguruṃ preṣayāmāsa rāghavāya mahātmane | gārgyamaṅgirasaḥ putraṃ brahmarṣimamitaprabham || 7.100.1 ||
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। ७.१००.२ ।।
daśa cāśvasahasrāṇi prītidānamanuttamam || 7.100.2 ||
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ।। ७.१००.३ ।।
kambalāni ca ratnāni citravastramathottamam | rāmāya pradadau rājā śubhānyābharaṇāni ca || 7.100.3 ||
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। ७.१००.४ ।।
śrutvā tu rāghavo dhīmānmaharṣiṃ gārgyamāgatam | mātulasyāśvapatinaḥ prahitaṃ tanmahādhanam || 7.100.4 ||
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। ७.१००.५ ।।
pratyudgamya ca kākutsthaḥ krośamātraṃ sahānujaḥ | gārgyaṃ sampūjayāmāsa yathā śakro bṛhaspatim || 7.100.5 ||
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। ७.१००.६ ।।
tathā sampūjya tamṛṣiṃ taddhanaṃ pratigṛhya ca | pṛṣṭvā pratipadaṃ sarvaṃ kuśalaṃ mātulasya ca | upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame || 7.100.6 ||
किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। ७.१००.७ ।।
kimāha mātulo vākyaṃ yadarthaṃ bhagavāniha | prāpto vākyavidāṃ śreṣṭhaḥ sākṣādiva bṛhaspatiḥ || 7.100.7 ||
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। ७.१००.८ ।।
rāmasya bhāṣitaṃ śrutvā maharṣiḥ kāryavistaram | vaktumadbhutasaṅkāśaṃ rāghavāyopacakrame || 7.100.8 ||
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। ७.१००.९ ।।
mātulaste mahābāho vākyamāha nararṣabhaḥ | yudhājitprītisaṃyuktaṃ śrūyatāṃ yadi rocate || 7.100.9 ||
अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। ७.१००.१० ।।
ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ | sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ || 7.100.10 ||
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। ७.१००.११ ।।
taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ | śailūṣasya sutā vīra trikoṭyo vai mahābalāḥ || 7.100.11 ||
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। ७.१००.१२ ।।
tānvinirjitya kākutstha gandharvanagaraṃ śubham | niveśaya mahāboho sve pure susamāhite || 7.100.12 ||
अन्यस्य न गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। ७.१००.१३ ।।
anyasya na gatistatra deśaḥ paramaśobhanaḥ | rocatāṃ te mahābāho nāhaṃ tvāmahitaṃ vade || 7.100.13 ||
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत ।। ७.१००.१४ ।।
tacchrutvā rāghavaḥ prīto maharṣermātulasya ca | uvāca bāḍhamityeva bharataṃ cānvavaikṣata || 7.100.14 ||
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। ७.१००.१५ ।।
so 'bravīdrāghavaḥ prītaḥ sāñjalipragraho dvijam | imau kumārau taṃ deśaṃ brahmarṣe vicariṣyataḥ || 7.100.15 ||
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। ७.१००.१६ ।।
bharatasyātmajau vīrau takṣaḥ puṣkala eva ca | mātulena suguptau tu dharmeṇa susamāhitau || 7.100.16 ||
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। ७.१००.१७ ।।
bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau | nihatya gandharvasutāndve pure vibhajiṣyataḥ || 7.100.17 ||
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। ७.१००.१८ ।।
niveśya te puravare ātmajau sanniveśya ca | āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ || 7.100.18 ||
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। ७.१००.१९ ।।
brahmarṣimevamuktvā tu bharataṃ sabalānugam | ājñāpayāmāsa tadā kumārau cābhyaṣecayat || 7.100.19 ||
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। ७.१००.२० ।।
nakṣatreṇa ca saumyena puraskṛtyāṅgirassutam | bharataḥ saha sainyena kumārābhyāṃ viniryayau || 7.100.20 ||
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि ।। ७.१००.२१ ।।
sā senā śakrayukteva nagarānniryayāvatha | rāghavānugatā dūraṃ durādharṣā surairapi || 7.100.21 ||
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। ७.१००.२२ ।।
māṃsādāni ca sattvāni rakṣāṃsi sumahānti ca | anujagmurhi bharataṃ rudhirasya pipāsayā || 7.100.22 ||
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। ७.१००.२३ ।।
bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ | gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ || 7.100.23 ||
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। ७.१००.२४ ।।
siṃhavyāghravarāhāṇāṃ khecarāṇāṃ ca pakṣiṇām | bahūni vai sahasrāṇi senāyā yayuragrataḥ || 7.100.24 ||
अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। ७.१००.२५ ।।
adhyardhamāsamuṣitā pathi senā nirāmayā | hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat || 7.100.25 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः ।। १०० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe śatatamaḥ sargaḥ || 100 ||