This overlay will guide you through the buttons:

| |
|
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ ७.१०१.१ ॥
śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ . yudhājidgārgyasahitaṃ parāṃ prītimupāgamat .. 7.101.1 ..
स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ॥ ७.१०१.२ ॥
sa niryayau janaughena mahatā kekayādhipaḥ . tvaramāṇo 'bhicakrāma gandharvānkāmarūpiṇaḥ .. 7.101.2 ..
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ७.१०१.३ ॥
bharataśca yudhājicca sametau laghuvikramaiḥ . gandharvanagaraṃ prāptau sabalau sapadānugau .. 7.101.3 ..
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥ ७.१०१.४ ॥
śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ . yoddhukāmā mahāvīryā vyanadan vai samantataḥ .. 7.101.4 ..
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ७.१०१.५ ॥
tataḥ samabhavadyuddhaṃ tumulaṃ romaharṣaṇam . saptarātraṃ mahābhīmaṃ na cānyatarayorjayaḥ .. 7.101.5 ..
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ ७.१०१.६ ॥
khaḍgaśaktidhanurgrāhā nadyaḥ śoṇitasaṃsravāḥ . nṛkalevaravāhinyaḥ pravṛttāḥ sarvatodiśam .. 7.101.6 ..
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७.१०१.७ ॥
tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam . saṃvartaṃ nāma bharato gandharveṣvabhyacodayat .. 7.101.7 ..
ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ७.१०१.८ ॥
te baddhāḥ kālapāśena saṃvartena vidāritāḥ . kṣaṇenābhihatāstena tisraḥ koṭyo mahātmanām .. 7.101.8 ..
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ७.१०१.९ ॥
taṃ ghātaṃ ghorasaṅkāśaṃ na smaranti divaukasaḥ . nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām .. 7.101.9 ..
हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ ७.१०१.१० ॥
hateṣu teṣu sarveṣu bharataḥ kekayīsutaḥ . niveśayāmāsa tadā samṛddhe dve purottame .. 7.101.10 ..
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ७.१०१.११ ॥
takṣaṃ takṣaśilāyāṃ tu puṣkalaṃ puṣkalāvate . gandharvadeśe rucire gāndhāraviṣaye ca saḥ .. 7.101.11 ..
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते । अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ ७.१०१.१२ ॥
dhanaratnaughasaṅkīrṇe kānanairupaśobhite . anyonyasaṅgharṣakṛte spardhayā guṇavistaraiḥ .. 7.101.12 ..
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ ७.१०१.१३ ॥
ubhe suruciraprakhye vyavahārairakilbiṣaiḥ . udyānayānasampūrṇe suvibhaktāntarāpaṇe .. 7.101.13 ..
उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ ७.१०१.१४ ॥
ubhe puravare ramye vistarairupaśobhite . gṛhamukhyaiḥ surucirairvimānasamavarṇibhiḥ .. 7.101.14 ..
शोभिते शोभनीयैश्च देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥ ७.१०१.१५ ॥
śobhite śobhanīyaiśca devāyatanavistaraiḥ . tālaistamālaistilakairvakulairupaśobhite .. 7.101.15 ..
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ ७.१०१.१६ ॥
niveśya pañcabhirvarṣairbharato rāghavānujaḥ . punarāyānmahābāhurayodhyāṃ kekayīsutaḥ .. 7.101.16 ..
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ ७.१०१.१७ ॥
so 'bhivādya mahātmānaṃ sākṣāddharmamivāparam . rāghavaṃ bharataḥ śrīmānbrahmāṇamiva vāsavaḥ .. 7.101.17 ..
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ॥ ७.१०१.१८ ॥
śaśaṃsa ca yathāvṛttaṃ gandharvavadhamuttamam . niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ .. 7.101.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekottaraśatatamaḥ sargaḥ .. 101 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In