This overlay will guide you through the buttons:

| |
|
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल ॥ ७.१०४.१ ॥
शृणु राजन् महा-सत्व यद्-अर्थम् अहम् आगतः । पितामहेन देवेन प्रेषितः अस्मि महा-बल ॥ ७।१०४।१ ॥
śṛṇu rājan mahā-satva yad-artham aham āgataḥ . pitāmahena devena preṣitaḥ asmi mahā-bala .. 7.104.1 ..
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ॥ ७.१०४.२ ॥
तव अहम् पूर्व-सद्भावे पुत्रः परपुरञ्जय । माया-सम्भावितः वीर कालः सर्व-समाहरः ॥ ७।१०४।२ ॥
tava aham pūrva-sadbhāve putraḥ parapurañjaya . māyā-sambhāvitaḥ vīra kālaḥ sarva-samāharaḥ .. 7.104.2 ..
पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥ ७.१०४.३ ॥
पितामहः च भगवान् आह लोकपतिः प्रभुः । समयः ते कृतः सौम्य लोकान् सम्परिरक्षितुम् ॥ ७।१०४।३ ॥
pitāmahaḥ ca bhagavān āha lokapatiḥ prabhuḥ . samayaḥ te kṛtaḥ saumya lokān samparirakṣitum .. 7.104.3 ..
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ॥ ७.१०४.४ ॥
सङ्क्षिप्य हि पुरा लोकान् मायया स्वयम् एव हि । महा-अर्णवे शयानः अप्सु माम् त्वम् पूर्वम् अजीजनः ॥ ७।१०४।४ ॥
saṅkṣipya hi purā lokān māyayā svayam eva hi . mahā-arṇave śayānaḥ apsu mām tvam pūrvam ajījanaḥ .. 7.104.4 ..
भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ७.१०४.५ ॥
भोगवन्तम् ततस् नागम् अनन्तम् उदकेशयम् । मायया जनयित्वा त्वम् द्वौ च सत्त्वौ महा-बलौ ॥ ७।१०४।५ ॥
bhogavantam tatas nāgam anantam udakeśayam . māyayā janayitvā tvam dvau ca sattvau mahā-balau .. 7.104.5 ..
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥ ७.१०४.६ ॥
मधुम् च कैटभम् च एव ययोः अस्थि-चयैः वृता । इयम् पर्वत-सम्बाधा मेदिनी च अभवत् मही ॥ ७।१०४।६ ॥
madhum ca kaiṭabham ca eva yayoḥ asthi-cayaiḥ vṛtā . iyam parvata-sambādhā medinī ca abhavat mahī .. 7.104.6 ..
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ ७.१०४.७ ॥
पद्मे दिव्ये अर्क-सङ्काशे नाभ्याम् उत्पाद्य माम् अपि । प्राजापत्यम् त्वया कर्म मयि सर्वम् निवेशितम् ॥ ७।१०४।७ ॥
padme divye arka-saṅkāśe nābhyām utpādya mām api . prājāpatyam tvayā karma mayi sarvam niveśitam .. 7.104.7 ..
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ ७.१०४.८ ॥
सः अहम् सन् न्यस्त-भारः हि त्वाम् उपासे जगत्पतिम् । रक्षाम् विधत्स्व भूतेषु मम तेजस्करः भवान् ॥ ७।१०४।८ ॥
saḥ aham san nyasta-bhāraḥ hi tvām upāse jagatpatim . rakṣām vidhatsva bhūteṣu mama tejaskaraḥ bhavān .. 7.104.8 ..
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.१०४.९ ॥
ततस् त्वम् अपि दुर्धर्षात् तस्मात् भावात् सनातनात् । रक्षा-अर्थम् सर्व-भूतानाम् विष्णु-त्वम् उपजग्मिवान् ॥ ७।१०४।९ ॥
tatas tvam api durdharṣāt tasmāt bhāvāt sanātanāt . rakṣā-artham sarva-bhūtānām viṣṇu-tvam upajagmivān .. 7.104.9 ..
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ ७.१०४.१० ॥
अदित्याम् वीर्यवान् पुत्रः वीर्य-वर्धनः । समुत्पन्नेषु कृत्येषु तेषाम् साह्याय कल्पसे ॥ ७।१०४।१० ॥
adityām vīryavān putraḥ vīrya-vardhanaḥ . samutpanneṣu kṛtyeṣu teṣām sāhyāya kalpase .. 7.104.10 ..
स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ॥ ७.१०४.११ ॥
स त्वम् वित्रास्यमानासु प्रजासु जगताम् वर । रावणस्य वध-आकाङ्क्षी मानुषेषु मनः अदधाः ॥ ७।१०४।११ ॥
sa tvam vitrāsyamānāsu prajāsu jagatām vara . rāvaṇasya vadha-ākāṅkṣī mānuṣeṣu manaḥ adadhāḥ .. 7.104.11 ..
दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ ७.१०४.१२ ॥
दश वर्ष-सहस्राणि दश वर्ष-शतानि च । कृत्वा वासस्य नियतिम् स्वयम् एव आत्मना पुरा ॥ ७।१०४।१२ ॥
daśa varṣa-sahasrāṇi daśa varṣa-śatāni ca . kṛtvā vāsasya niyatim svayam eva ātmanā purā .. 7.104.12 ..
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ ७.१०४.१३ ॥
स त्वम् मनः-मयः पुत्रः पूर्ण-आयुः मानुषेषु इह । कालः अयम् ते नर-श्रेष्ठ समीपम् उपवर्तितुम् ॥ ७।१०४।१३ ॥
sa tvam manaḥ-mayaḥ putraḥ pūrṇa-āyuḥ mānuṣeṣu iha . kālaḥ ayam te nara-śreṣṭha samīpam upavartitum .. 7.104.13 ..
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ॥ ७.१०४.१४ ॥
यदि भूयस् महा-राज प्रजाः इच्छसि उपासितुम् । वस वा वीर भद्रम् ते एवम् आह पितामहः ॥ ७।१०४।१४ ॥
yadi bhūyas mahā-rāja prajāḥ icchasi upāsitum . vasa vā vīra bhadram te evam āha pitāmahaḥ .. 7.104.14 ..
अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ ७.१०४.१५ ॥
अथ वा विजिगीषा ते सुर-लोकाय राघव । स नाथाः विष्णुना देवाः भवन्तु विगत-ज्वराः ॥ ७।१०४।१५ ॥
atha vā vijigīṣā te sura-lokāya rāghava . sa nāthāḥ viṣṇunā devāḥ bhavantu vigata-jvarāḥ .. 7.104.15 ..
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ ७.१०४.१६ ॥
श्रुत्वा पितामहेन उक्तम् वाक्यम् काल-समीरितम् । राघवः प्रहसन् वाक्यम् सर्व-संहारम् अब्रवीत् ॥ ७।१०४।१६ ॥
śrutvā pitāmahena uktam vākyam kāla-samīritam . rāghavaḥ prahasan vākyam sarva-saṃhāram abravīt .. 7.104.16 ..
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ॥ ७.१०४.१७ ॥
श्रुत्वा मे देवदेवस्य वाक्यम् परमम् अद्भुतम् । प्रीतिः हि महती जाता तव आगमन-सम्भवा ॥ ७।१०४।१७ ॥
śrutvā me devadevasya vākyam paramam adbhutam . prītiḥ hi mahatī jātā tava āgamana-sambhavā .. 7.104.17 ..
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ॥ ७.१०४.१८ ॥
त्रयाणाम् अपि लोकानाम् कार्य-अर्थम् मम सम्भवः । भद्रम् ते अस्तु गमिष्यामि यतस् एव अहम् आगतः ॥ ७।१०४।१८ ॥
trayāṇām api lokānām kārya-artham mama sambhavaḥ . bhadram te astu gamiṣyāmi yatas eva aham āgataḥ .. 7.104.18 ..
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ ७.१०४.१९ ॥
हद्गतः हि असि सम्प्राप्तः न मे तत्र विचारणा । मया हि सर्व-कृत्येषु देवानाम् वश-वर्तिनाम् । स्थातव्यम् सर्व-संहार यथा हि आह पितामहः ॥ ७।१०४।१९ ॥
hadgataḥ hi asi samprāptaḥ na me tatra vicāraṇā . mayā hi sarva-kṛtyeṣu devānām vaśa-vartinām . sthātavyam sarva-saṃhāra yathā hi āha pitāmahaḥ .. 7.104.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे चतुर्-अधिक-शततमः सर्गः ॥ १०४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe catur-adhika-śatatamaḥ sargaḥ .. 104 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In