This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 104

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.१ ।।
śṛṇu rājanmahāsatva yadarthamahamāgataḥ | pitāmahena devena preṣito 'smi mahābala || 7.104.1 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   1

तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.२ ।।
tavāhaṃ pūrvasadbhāve putraḥ parapurañjaya | māyāsambhāvito vīra kālaḥ sarvasamāharaḥ || 7.104.2 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   2

पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.३ ।।
pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ | samayaste kṛtaḥ saumya lokānsamparirakṣitum || 7.104.3 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   3

सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.४ ।।
saṅkṣipya hi purā lokānmāyayā svayameva hi | mahārṇave śayāno 'psu māṃ tvaṃ pūrvamajījanaḥ || 7.104.4 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   4

भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.५ ।।
bhogavantaṃ tato nāgamanantamudakeśayam | māyayā janayitvā tvaṃ dvau ca sattvau mahābalau || 7.104.5 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   5

मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.६ ।।
madhuṃ ca kaiṭabhaṃ caiva yayorasthicayairvṛtā | iyaṃ parvatasambādhā medinī cābhavanmahī || 7.104.6 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   6

पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.७ ।।
padme divye 'rkasaṅkāśe nābhyāmutpādya māmapi | prājāpatyaṃ tvayā karma mayi sarvaṃ niveśitam || 7.104.7 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   7

सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.८ ।।
so 'haṃ sannyastabhāro hi tvāmupāse jagatpatim | rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān || 7.104.8 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   8

ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.९ ।।
tatastvamapi durdharṣāttasmādbhāvātsanātanāt | rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān || 7.104.9 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   9

अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.१० ।।
adityāṃ vīryavānputro bhrāta'ṇāṃ vīryavardhanaḥ | samutpanneṣu kṛtyeṣu teṣāṃ sāhyāya kalpase || 7.104.10 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   10

स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.११ ।।
sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara | rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ || 7.104.11 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   11

दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.१२ ।।
daśa varṣasahasrāṇi daśa varṣaśatāni ca | kṛtvā vāsasya niyatiṃ svayamevātmanā purā || 7.104.12 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   12

स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.१३ ।।
sa tvaṃ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha | kālo 'yaṃ te naraśreṣṭha samīpamupavartitum || 7.104.13 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   13

यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.१४ ।।
yadi bhūyo mahārāja prajā icchasyupāsitum | vasa vā vīra bhadraṃ ta evamāha pitāmahaḥ || 7.104.14 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   14

अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.१५ ।।
atha vā vijigīṣā te suralokāya rāghava | sanāthā viṣṇunā devā bhavantu vigatajvarāḥ || 7.104.15 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   15

श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.१६ ।।
śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam | rāghavaḥ prahasanvākyaṃ sarvasaṃhāramabravīt || 7.104.16 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   16

श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.१७ ।।
śrutvā me devadevasya vākyaṃ paramamadbhutam | prītirhi mahatī jātā tavāgamanasambhavā || 7.104.17 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   17

त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.१८ ।।
trayāṇāmapi lokānāṃ kāryārthaṃ mama sambhavaḥ | bhadraṃ te 'stu gamiṣyāmi yata evāhamāgataḥ || 7.104.18 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   18

हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.१९ ।।
hadgato hyasi samprāpto na me tatra vicāraṇā | mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām | sthātavyaṃ sarvasaṃhāra yathā hyāha pitāmahaḥ || 7.104.19 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः ।। १०४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturadhikaśatatamaḥ sargaḥ || 104 ||

Kanda : Uttara Kanda

Sarga :   104

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In