This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 106

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ।। ७.१०६.१ ।।
avāṅmukhamatho dīnaṃ dṛṣṭvā somamivāplutam | rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuramabravīt || 7.106.1 ||
न संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ।। ७.१०६.२ ।।
na saṃtāpaṃ mahābāho madarthaṃ kartumarhasi | pūrvanirmāṇabaddhā hi kālasya gatirīdṛśī || 7.106.2 ||
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। ७.१०६.३ ।।
jahi māṃ saumya visrabdhaṃ pratijñāṃ paripālaya | hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ || 7.106.3 ||
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ।। ७.१०६.४ ।।
yadi prītirmahārāja yadyanugrāhyatā mayi | jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava || 7.106.4 ||
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधसम् ।। ७.१०६.५ ।।
lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ | mantriṇaḥ samupānīya tathaiva ca purodhasam || 7.106.5 ||
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ।। ७.१०६.६ ।।
abravīcca tadā vṛttaṃ teṣāṃ madhye sa rāghavaḥ | durvāsobhigamaṃ caiva pratijñāṃ tāpasasya ca || 7.106.6 ||
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ।। ७.१०६.७ ।।
tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata | vasiṣṭhastu mahātejā vākyametaduvāca ha || 7.106.7 ||
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः ।। ७.१०६.८ ।।
dṛṣṭametanmahābāho kṣayaṃ te romaharṣaṇam | lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ || 7.106.8 ||
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ।। ७.१०६.९ ।।
tyajainaṃ balavānkālo mā pratijñāṃ vṛthā kṛtāḥ | vinaṣṭāyāṃ pratijñāyāṃ dharmo 'pi ca layaṃ vrajet || 7.106.9 ||
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ।। ७.१०६.१० ।।
tato dharme vinaṣṭe tu trailokyaṃ sacarācaram | sadevarṣigaṇaṃ sarvaṃ vinaśyettu na saṃśayaḥ || 7.106.10 ||
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ।। ७.१०६.११ ।।
sa tvaṃ puruṣaśārdūla trailokyasyābhipālanāt | lakṣmaṇena vinā cādya jagatsvasthaṃ kuruṣva ha || 7.106.11 ||
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ।। ७.१०६.१२ ।।
teṣāṃ tatsamavetānāṃ vākyaṃ dharmārthasaṃhitam | śrutvā pariṣado madhye rāmo lakṣmaṇamabravīt || 7.106.12 ||
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। ७.१०६.१३ ।।
visarjaye tvāṃ saumitre mā bhūddharmaviparyayaḥ | tyāgo vadho vā vihitaḥ sādhūnāṃ tūbhayaṃ samam || 7.106.13 ||
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ।। ७.१०६.१४ ।।
rāmeṇa bhāṣite vākye bāṣpavyākulitendriyaḥ | lakṣmaṇastvaritaṃ prāyātsvagṛhaṃ na viveśa ha || 7.106.14 ||
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। ७.१०६.१५ ।।
sa gatvā sarayūtīramupaspṛśya kṛtāñjaliḥ | nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha || 7.106.15 ||
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ।। ७.१०६.१६ ।।
aniḥśvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ | devāḥ sarṣigaṇāḥ sarve puṣpairabhyakiraṃstadā || 7.106.16 ||
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ।। ७.१०६.१७ ।।
adṛśyaṃ sarvamanujaiḥ saśarīraṃ mahābalam | pragṛhya lakṣmaṇaṃ śakrastridivaṃ saṃviveśa ha || 7.106.17 ||
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ।। ७.१०६.१८ ।।
tato viṣṇoścaturbhāgamāgataṃ surasattamāḥ | dṛṣṭvā pramuditāḥ sarve 'pūjayan samaharṣayaḥ || 7.106.18 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In