This overlay will guide you through the buttons:

| |
|
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ ७.१०६.१ ॥
avāṅmukhamatho dīnaṃ dṛṣṭvā somamivāplutam . rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuramabravīt .. 7.106.1 ..
न संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ ७.१०६.२ ॥
na saṃtāpaṃ mahābāho madarthaṃ kartumarhasi . pūrvanirmāṇabaddhā hi kālasya gatirīdṛśī .. 7.106.2 ..
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ७.१०६.३ ॥
jahi māṃ saumya visrabdhaṃ pratijñāṃ paripālaya . hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ .. 7.106.3 ..
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ७.१०६.४ ॥
yadi prītirmahārāja yadyanugrāhyatā mayi . jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava .. 7.106.4 ..
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ७.१०६.५ ॥
lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ . mantriṇaḥ samupānīya tathaiva ca purodhasam .. 7.106.5 ..
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ७.१०६.६ ॥
abravīcca tadā vṛttaṃ teṣāṃ madhye sa rāghavaḥ . durvāsobhigamaṃ caiva pratijñāṃ tāpasasya ca .. 7.106.6 ..
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७.१०६.७ ॥
tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata . vasiṣṭhastu mahātejā vākyametaduvāca ha .. 7.106.7 ..
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ७.१०६.८ ॥
dṛṣṭametanmahābāho kṣayaṃ te romaharṣaṇam . lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ .. 7.106.8 ..
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ॥ ७.१०६.९ ॥
tyajainaṃ balavānkālo mā pratijñāṃ vṛthā kṛtāḥ . vinaṣṭāyāṃ pratijñāyāṃ dharmo 'pi ca layaṃ vrajet .. 7.106.9 ..
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ ७.१०६.१० ॥
tato dharme vinaṣṭe tu trailokyaṃ sacarācaram . sadevarṣigaṇaṃ sarvaṃ vinaśyettu na saṃśayaḥ .. 7.106.10 ..
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ७.१०६.११ ॥
sa tvaṃ puruṣaśārdūla trailokyasyābhipālanāt . lakṣmaṇena vinā cādya jagatsvasthaṃ kuruṣva ha .. 7.106.11 ..
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ ७.१०६.१२ ॥
teṣāṃ tatsamavetānāṃ vākyaṃ dharmārthasaṃhitam . śrutvā pariṣado madhye rāmo lakṣmaṇamabravīt .. 7.106.12 ..
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥ ७.१०६.१३ ॥
visarjaye tvāṃ saumitre mā bhūddharmaviparyayaḥ . tyāgo vadho vā vihitaḥ sādhūnāṃ tūbhayaṃ samam .. 7.106.13 ..
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ ७.१०६.१४ ॥
rāmeṇa bhāṣite vākye bāṣpavyākulitendriyaḥ . lakṣmaṇastvaritaṃ prāyātsvagṛhaṃ na viveśa ha .. 7.106.14 ..
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ ७.१०६.१५ ॥
sa gatvā sarayūtīramupaspṛśya kṛtāñjaliḥ . nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha .. 7.106.15 ..
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ ७.१०६.१६ ॥
aniḥśvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ . devāḥ sarṣigaṇāḥ sarve puṣpairabhyakiraṃstadā .. 7.106.16 ..
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ ७.१०६.१७ ॥
adṛśyaṃ sarvamanujaiḥ saśarīraṃ mahābalam . pragṛhya lakṣmaṇaṃ śakrastridivaṃ saṃviveśa ha .. 7.106.17 ..
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ॥ ७.१०६.१८ ॥
tato viṣṇoścaturbhāgamāgataṃ surasattamāḥ . dṛṣṭvā pramuditāḥ sarve 'pūjayan samaharṣayaḥ .. 7.106.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaḍuttaraśatatamaḥ sargaḥ .. 106 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In