This overlay will guide you through the buttons:

| |
|
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥ ७.१०७.१ ॥
visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ . purodhasaṃ mantriṇaśca naigamāṃścedamabravīt .. 7.107.1 ..
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ ७.१०७.२ ॥
adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam . ayodhyāyāḥ patiṃ vīraṃ tato yāsyāmyahaṃ vanam .. 7.107.2 ..
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः । अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ७.१०७.३ ॥
praveśayata sambhārānmābhūtkālasya paryayaḥ . adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim .. 7.107.3 ..
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥ ७.१०७.४ ॥
tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam . mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan .. 7.107.4 ..
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ७.१०७.५ ॥
bharataśca visañjño 'bhūcchrutvā rāmasya bhāṣitam . rājyaṃ vigarhayāmāsa rāghavaṃ cedamabravīt .. 7.107.5 ..
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि । न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ७.१०७.६ ॥
satyenāhaṃ śape rājansvargaloke na caiva hi . na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana .. 7.107.6 ..
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ ७.१०७.७ ॥
imau kuśalavau rājannabhiṣiñca narādhipa . kosaleṣu kuśaṃ vīramuttareṣu tathā lavam .. 7.107.7 ..
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ॥ ७.१०७.८ ॥
śatrughnasya tu gacchantu dūtāstvaritavikramāḥ . idaṃ gamanamasmākaṃ svargāyākhyātu mā ciram .. 7.107.8 ..
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ ७.१०७.९ ॥
tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān . paurānduḥkhena santaptānvasiṣṭho vākyamabravīt .. 7.107.9 ..
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ ७.१०७.१० ॥
vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīrgatāḥ . jñātvaiṣāmīpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ .. 7.107.10 ..
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥ ७.१०७.११ ॥
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam . kiṃ karomīti kākutsthaḥ sarvā vacanamabravīt .. 7.107.11 ..
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ ७.१०७.१२ ॥
tataḥ sarvāḥ prakṛtayo rāmaṃ vacanamabruvan . gacchantamanugacchāmo yatra rāma gamiṣyasi .. 7.107.12 ..
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ ७.१०७.१३ ॥
paureṣu yadi te prītiryadi sneho hyanuttamaḥ . saputradārāḥ kākutstha samāgacchāma satpatham .. 7.107.13 ..
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा । वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ ७.१०७.१४ ॥
tapovanaṃ vā durgaṃ vā nadīmambhonidhiṃ tathā . vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara .. 7.107.14 ..
एषा नः परमा प्रीतिरेष नः परमो वरः । हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ॥ ७.१०७.१५ ॥
eṣā naḥ paramā prītireṣa naḥ paramo varaḥ . hṛdgatā naḥ sadā prītistavānugamane nṛpa .. 7.107.15 ..
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् । स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ॥ ७.१०७.१६ ॥
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍhamityeva so 'bravīt . svakṛtāntaṃ cānvavekṣya tasminnahani rāghavaḥ .. 7.107.16 ..
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ ७.१०७.१७ ॥
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam . abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau .. 7.107.17 ..
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥ ७.१०७.१८ ॥
abhiṣiktau sutāvaṅke pratiṣṭhāpya pure tataḥ . pariṣvajya mahābāhurmūrdhnyupāghrāya cāsakṛt .. 7.107.18 ..
रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ ७.१०७.१९ ॥
rathānāṃ tu sahasrāṇi nāgānāmayutāni ca . daśāyutāni cāśvānāmekaikasya dhanaṃ dadau .. 7.107.19 ..
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ ७.१०७.२० ॥
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau . sve pure preṣayāmāsa bhrātarau tu kuśīlavau .. 7.107.20 ..
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥ ७.१०७.२१ ॥
abhiṣicya sutau vīrau pratiṣṭhāpya pure tadā . dūtānsampreṣayāmāsa śatrughnāya mahātmane .. 7.107.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptottaraśatatamaḥ sargaḥ .. 107 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In