This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 107

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ।। ७.१०७.१ ।।
visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ | purodhasaṃ mantriṇaśca naigamāṃścedamabravīt || 7.107.1 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   1

अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ।। ७.१०७.२ ।।
adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam | ayodhyāyāḥ patiṃ vīraṃ tato yāsyāmyahaṃ vanam || 7.107.2 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   2

प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः । अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। ७.१०७.३ ।।
praveśayata sambhārānmābhūtkālasya paryayaḥ | adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim || 7.107.3 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   3

तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ।। ७.१०७.४ ।।
tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam | mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan || 7.107.4 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   4

भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। ७.१०७.५ ।।
bharataśca visañjño 'bhūcchrutvā rāmasya bhāṣitam | rājyaṃ vigarhayāmāsa rāghavaṃ cedamabravīt || 7.107.5 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   5

सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि । न कामये यथा राज्यं त्वां विना रघुनन्दन ।। ७.१०७.६ ।।
satyenāhaṃ śape rājansvargaloke na caiva hi | na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana || 7.107.6 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   6

इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।। ७.१०७.७ ।।
imau kuśalavau rājannabhiṣiñca narādhipa | kosaleṣu kuśaṃ vīramuttareṣu tathā lavam || 7.107.7 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   7

शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ।। ७.१०७.८ ।।
śatrughnasya tu gacchantu dūtāstvaritavikramāḥ | idaṃ gamanamasmākaṃ svargāyākhyātu mā ciram || 7.107.8 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   8

तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ।। ७.१०७.९ ।।
tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān | paurānduḥkhena santaptānvasiṣṭho vākyamabravīt || 7.107.9 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   9

वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ।। ७.१०७.१० ।।
vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīrgatāḥ | jñātvaiṣāmīpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ || 7.107.10 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   10

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। ७.१०७.११ ।।
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam | kiṃ karomīti kākutsthaḥ sarvā vacanamabravīt || 7.107.11 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   11

ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ।। ७.१०७.१२ ।।
tataḥ sarvāḥ prakṛtayo rāmaṃ vacanamabruvan | gacchantamanugacchāmo yatra rāma gamiṣyasi || 7.107.12 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   12

पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ।। ७.१०७.१३ ।।
paureṣu yadi te prītiryadi sneho hyanuttamaḥ | saputradārāḥ kākutstha samāgacchāma satpatham || 7.107.13 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   13

तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा । वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ।। ७.१०७.१४ ।।
tapovanaṃ vā durgaṃ vā nadīmambhonidhiṃ tathā | vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara || 7.107.14 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   14

एषा नः परमा प्रीतिरेष नः परमो वरः । हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ।। ७.१०७.१५ ।।
eṣā naḥ paramā prītireṣa naḥ paramo varaḥ | hṛdgatā naḥ sadā prītistavānugamane nṛpa || 7.107.15 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   15

पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् । स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।। ७.१०७.१६ ।।
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍhamityeva so 'bravīt | svakṛtāntaṃ cānvavekṣya tasminnahani rāghavaḥ || 7.107.16 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   16

कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। ७.१०७.१७ ।।
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam | abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau || 7.107.17 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   17

अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ।। ७.१०७.१८ ।।
abhiṣiktau sutāvaṅke pratiṣṭhāpya pure tataḥ | pariṣvajya mahābāhurmūrdhnyupāghrāya cāsakṛt || 7.107.18 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   18

रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ ।। ७.१०७.१९ ।।
rathānāṃ tu sahasrāṇi nāgānāmayutāni ca | daśāyutāni cāśvānāmekaikasya dhanaṃ dadau || 7.107.19 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   19

बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। ७.१०७.२० ।।
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau | sve pure preṣayāmāsa bhrātarau tu kuśīlavau || 7.107.20 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   20

अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ।। ७.१०७.२१ ।।
abhiṣicya sutau vīrau pratiṣṭhāpya pure tadā | dūtānsampreṣayāmāsa śatrughnāya mahātmane || 7.107.21 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   21

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तोत्तरशततमः सर्गः ।। १०७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptottaraśatatamaḥ sargaḥ || 107 ||

Kanda : Uttara Kanda

Sarga :   107

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In