This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 109

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। ७.१०९.१ ।।
prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ | rāmaḥ kamalapatrākṣaḥ purodhasamathābravīt || 7.109.1 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   1

अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे ।। ७.१०९.२ ।।
agnihotraṃ vrajatvagre dīpyamānaṃ saha dvijaiḥ | vājapeyātapatraṃ ca śobhamānaṃ mahāpathe || 7.109.2 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   2

ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः । चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। ७.१०९.३ ।।
tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ | cakāra vidhivaddharmaṃ mahāprāsthānikaṃ vidhim || 7.109.3 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   3

ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् । कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। ७.१०९.४ ।।
tataḥ sūkṣmāmbaradharo brahmamāvartayanparam | kuśāngṛhītvā pāṇibhyāṃ prasajya prayayāvatha || 7.109.4 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   4

अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि । निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। ७.१०९.५ ।।
avyāharankvacitkiñcinniśceṣṭo niḥsukhaḥ pathi | nirjagāma gṛhāttasmāddīpyamāna ivāṃśumān || 7.109.5 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   5

रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता । सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। ७.१०९.६ ।।
rāmasya dakṣiṇe pārśve sapadmā śrīrapāśritā | savye tu hrīrmahādevī vyavasāyastathāgrataḥ || 7.109.6 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   6

शरा नानाविधाश्चापि धनुरायतमुत्तमम् । तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। ७.१०९.७ ।।
śarā nānāvidhāścāpi dhanurāyatamuttamam | tathā ' 'yudhāni te sarve yayuḥ puruṣavigrahāḥ || 7.109.7 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   7

वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी । ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। ७.१०९.८ ।।
vedā brāhmaṇarūpeṇa gāyatrī sarvarakṣiṇī | oṅkāro 'tha vaṣaṭkāraḥ sarve rāmamanuvratāḥ || 7.109.8 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   8

ऋषयश्च महात्मानः सर्व एव महीसुराः । अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। ७.१०९.९ ।।
ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ | anvagacchanmahātmānaṃ svargadvāramapāvṛtam || 7.109.9 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   9

तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः । सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। ७.१०९.१० ।।
taṃ yāntamanugacchanti hyantaḥpuracarāḥ striyaḥ | savṛddhabāladāsīkāḥ savarṣavarakiṅkarāḥ || 7.109.10 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   10

सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ । रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। ७.१०९.११ ।।
sāntaḥpuraśca bharataḥ śatrughnasahito yayau | rāmaṃ gatimupāgamya sāgnihotramanuvrataḥ || 7.109.11 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   11

ते च सर्वे महात्मानः साग्निहोत्राः समागताः । सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ७.१०९.१२ ।।
te ca sarve mahātmānaḥ sāgnihotrāḥ samāgatāḥ | saputradārāḥ kākutsthamanujagmurmahāmatim || 7.109.12 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   12

मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः । सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। ७.१०९.१३ ।।
mantriṇo bhṛtyavargāśca saputrapaśubāndhavāḥ | sarve sahānugā rāmamanvagacchanprahṛṣṭavat || 7.109.13 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   13

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः । गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। ७.१०९.१४ ।।
tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ | gacchantamanvagachaṃstaṃ rāghavaṃ guṇarañjitāḥ || 7.109.14 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   14

ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः । राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। ७.१०९.१५ ।।
tataḥ sastrīpumāṃsaste sapakṣipaśuvāhanāḥ | rāghavasyānugāḥ sarve hṛṣṭā vigatakalmaṣāḥ || 7.109.15 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   15

स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः । दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। ७.१०९.१६ ।।
snātāḥ pramuditāḥ sarve hṛṣṭāḥ puṣṭāśca vānarāḥ | dṛḍhaṃ kilakilāśabdaiḥ sarvaṃ rāmamanuvratam || 7.109.16 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   16

न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः । हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। ७.१०९.१७ ।।
na tatra kaściddīno vā vrīḍito vā 'pi duḥkhitaḥ | hṛṣṭaṃ samuditaṃ sarvaṃ babhūva paramādbhutam || 7.109.17 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   17

द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः । यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। ७.१०९.१८ ।।
draṣṭukāmo 'tha niryāntaṃ rāmaṃ jānapado janaḥ | yaḥ prāptaḥ so 'pi dṛṣṭvaiva svargāyānugato mudā || 7.109.18 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   18

ऋक्षवानररक्षांसि जनाश्च पुरवासिनः । आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। ७.१०९.१९ ।।
ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ | āgacchanparayā bhaktyā pṛṣṭhataḥ susamāhitāḥ || 7.109.19 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   19

यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च । राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। ७.१०९.२० ।।
yāni bhūtāni nagare 'pyantardhānagatāni ca | rāghavaṃ tānyanuyayuḥ svargāya samupasthitam || 7.109.20 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   20

यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च । सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। ७.१०९.२१ ।।
yāni paśyanti kākutsthaṃ sthāvarāṇi carāṇi ca | sarvāṇi rāmagamane hyanujagmurhi tānyapi || 7.109.21 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   21

नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते । तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। ७.१०९.२२ ।।
nocchvasattadayodhyāyāṃ susūkṣmamapi dṛśyate | tiryagyonigatāścāpi sarve rāmamanuvratāḥ || 7.109.22 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवाधिकशततमः सर्गः ।। १०९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe navādhikaśatatamaḥ sargaḥ || 109 ||

Kanda : Uttara Kanda

Sarga :   109

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In