This overlay will guide you through the buttons:

| |
|
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ ७.११.१ ॥
sumālī varalabdhāṃstu jñātvā caitānniśācarān . udatiṣṭhadbhayaṃ tyaktvā sānugaḥ sa rasātalāt .. 7.11.1 ..
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ ७.११.२ ॥
mārīcaśca prahastaśca virūpākṣo mahodaraḥ . udatiṣṭhansusaṃrabdhāḥ sacivāstasya rakṣasaḥ .. 7.11.2 ..
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ७.११.३ ॥
sumālī sacivaiḥ sārdhaṃ vṛto rākṣasapuṅgavaiḥ . abhigamya daśagrīvaṃ pariṣvajyedamabravīt .. 7.11.3 ..
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ ७.११.४ ॥
diṣṭyā te vatsa samprāptaścintito 'yaṃ manorathaḥ . yastvaṃ tribhuvanaśreṣṭhāllabdhavānvaramuttamam .. 7.11.4 ..
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ७.११.५ ॥
yatkṛte ca vayaṃ laṅkāṃ tyakatvā yātā rasātalam . tadgataṃ no mahābāho mahadviṣṇukṛtaṃ bhayam .. 7.11.5 ..
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ७.११.६ ॥
asakṛttadbhayādbhītāḥ parityajya svamālayam . vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam .. 7.11.6 ..
अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७.११.७ ॥
asmadīyā ca laṅkeyaṃ nagarī rākṣasocitā . niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā .. 7.11.7 ..
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ७.११.८ ॥
yadi nāmātra śakyaṃ syātsāmnā dānena vānagha . tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet .. 7.11.8 ..
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ७.११.९ ॥
tvaṃ tu laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ . tvayā rākṣasavaṃśo 'yaṃ nimagno 'pi samuddhṛtaḥ . sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala .. 7.11.9 ..
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ ७.११.१० ॥
athābravīddaśagrīvo mātāmahamupasthitam . vitteśo gururasmākaṃ nārhase vaktumīdṛśam .. 7.11.10 ..
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥ ७.११.११ ॥
sāmnāpi rākṣasendreṇa pratyākhyāto garīyasā . kiñcinnāha tadā rakṣo jñātvā tasya cakīrṣitam .. 7.11.11 ..
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥ ७.११.१२ ॥
kasyacittvatha kālasya vasantaṃ rāvaṇaṃ tataḥ . uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ .. 7.11.12 ..
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥ ७.११.१३ ॥
prahastaḥ praśritaṃ vākyamidamāha sa kāraṇam .. 7.11.13 ..
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ ७.११.१४ ॥
daśagrīva mahābāho nārhastvaṃ vaktumīdṛśam . saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama .. 7.11.14 ..
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ ७.११.१५ ॥
aditiśca ditiścaiva bhaginyau sahite hi te . bhārye paramarūpiṇyau kaśyapasya prajāpateḥ .. 7.11.15 ..
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥ ७.११.१६ ॥
aditirjanayāmāsa devāṃstribhuvaneśvarān . ditistvajanayatputrānkaśyapasyātmasambhavān .. 7.11.16 ..
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ॥ ७.११.१७ ॥
daityānāṃ kila dharmajña purīyaṃ savanārṇavā . saparvatā mahī vīra te 'bhavanprabhaviṣṇavaḥ .. 7.11.17 ..
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ ७.११.१८ ॥
nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā . devānāṃ vaśamānītaṃ trailokyamidamavyayam .. 7.11.18 ..
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥ ७.११.१९ ॥
naitadeko bhavāneva kariṣyati viparyayam . surāsurairācaritaṃ tatkuruṣva vaco mama .. 7.11.19 ..
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ॥ ७.११.२० ॥
evamukto daśagrīvaḥ prahṛṣṭenāntarātmanā . cintayitvā muhūrtaṃ vai bāḍhamityeva so 'bravīt .. 7.11.20 ..
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ ७.११.२१ ॥
sa tu tenaiva harṣeṇa tasminnahani vīryavān . vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ .. 7.11.21 ..
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ ७.११.२२ ॥
trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ . preṣayāmāsa dautyena prahastaṃ vākyakovidam .. 7.11.22 ..
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ ७.११.२३ ॥
prahasta śīghraṃ gaccha tvaṃ brūhi nairṛtapuṅgavam . vacasā mama vitteśaṃ sāmapūrvamidaṃ vacaḥ .. 7.11.23 ..
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ ७.११.२४ ॥
iyaṃ laṅkā purī rājanrākṣasānāṃ mahātmanām . tvayā niveśitā saumya naitadyuktaṃ tavānagha .. 7.11.24 ..
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥ ७.११.२५ ॥
tadbhavānyadi no hyadya dadyādatulavikrama . kṛtā bhavenmama prītirdhurmaścaivānupālitaḥ .. 7.11.25 ..
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ ७.११.२६ ॥
sa tu gatvā purīṃ laṅkāṃ dhanadena surakṣitām . abravītparamodāraṃ vittapālamidaṃ vacaḥ .. 7.11.26 ..
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ ७.११.२७ ॥
preṣito 'haṃ tava bhrātrā daśagrīveṇa suvrata . tvatsamīpaṃ mahābāho sarvaśastrabhṛtāṃ vara .. 7.11.27 ..
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ ७.११.२८ ॥
tacchrūyatāṃ mahāprājña sarvaśāstraviśārada . vacanaṃ mama vitteśa yadbravīti daśānanaḥ .. 7.11.28 ..
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ ७.११.२९ ॥
iyaṃ kila purī ramyā sumālipramukhaiḥ purā . bhuktapūrvā viśālākṣa rākṣasairbhīmavikramaiḥ .. 7.11.29 ..
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ॥ ७.११.३० ॥
tena vijñāpyate so 'yaṃ sāmprataṃ viśravātmaja . tadeṣā dīyatāṃ tāta yācatastasya sāmataḥ .. 7.11.30 ..
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ७.११.३१ ॥
prahastādabhisaṃśrutya devo vaiśravaṇo vacaḥ . pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ .. 7.11.31 ..
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ ७.११.३२ ॥
dattā mameyaṃ pitrā tu laṅkā śūnyā niśācaraiḥ . nivāsite ca me yakṣairdānamānādibhirguṇaiḥ .. 7.11.32 ..
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ॥ ७.११.३३ ॥
brūhi gaccha daśagrīvaṃ puraṃ rājyaṃ ca yanmama . tavāpyetanmahābāho bhuṅkṣva rājyamakaṇṭakam .. 7.11.33 ..
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥ ७.११.३४ ॥
evamuktvā dhanādhyakṣo jagāma piturantikam .. 7.11.34 ..
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥ ७.११.३५ ॥
abhivādya guruṃ prāha rāvaṇasya yadīpsitam . eṣa tāta daśagrīvo dūtaṃ preṣitavānmama .. 7.11.35 ..
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ ७.११.३६ ॥
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā . mayātra yadanuṣṭheyaṃ tanmamācakṣva suvrata .. 7.11.36 ..
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥ ७.११.३७ ॥
brahmarṣistvevamukto 'sau viśravā munipuṅgavaḥ . prāñjaliṃ dhanadaṃ prāha śṛṇu putra vaco mama .. 7.11.37 ..
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ ७.११.३८ ॥
daśagrīvo mahābāhuruktavānmama sannidhau . mayā nirbhartsitaścāsīdbahuśoktaḥ sudurmatiḥ .. 7.11.38 ..
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ ७.११.३९ ॥
sa krodhena mayā cokto dhvaṃsate ca punaḥ punaḥ . śreyo 'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama .. 7.11.39 ..
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ७.११.४० ॥
varapradānasammūḍho mānyā 'mānyān sa durmatiḥ . na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ .. 7.11.40 ..
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ ७.११.४१ ॥
tasmādgaccha mahābāho kailāsaṃ dharaṇīdharam . niveśaya nivāsārthaṃ tyaktvā laṅkāṃ sahānugaḥ .. 7.11.41 ..
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥ ७.११.४२ ॥
tatra mandākinī ramyā nadīnāmuttamā nadī . kāñcanaiḥ sūryasaṅkāśaiḥ paṅkajaiḥ saṃvṛtodakā .. 7.11.42 ..
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ॥ ७.११.४३ ॥
kumudairutpalaiścaiva tathā 'nyaiśca sugandhibhiḥ .. 7.11.43 ..
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ॥ ७.११.४४ ॥
tatra devāḥ sagandharvāḥ sāpsaroragakiṃnarāḥ . vihāraśīlāḥ satataṃ ramante sarvadā ' 'śritāḥ .. 7.11.44 ..
न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ॥ ७.११.४५ ॥
na hi kṣamaṃ tavānena vairaṃ dhanada rakṣasā . jānīṣe hi yathā 'nena labdhaḥ paramako varaḥ .. 7.11.45 ..
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ॥ ७.११.४६ ॥
evamukto gṛhītvā ' 'śu tadvacaḥ pitṛgauravāt . sadāraputraḥ sāmānyaḥ savāhanadhano gataḥ .. 7.11.46 ..
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ ७.११.४७ ॥
prahasto 'tha daśagrīvaṃ gatvā vacanamabravīt . prahṛṣṭātmā mahātmānaṃ sahāmātyaṃ sahānujam .. 7.11.47 ..
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥ ७.११.४८ ॥
śūnyā sā nagarī laṅkā tyakttvaināṃ dhanado gataḥ . praviśya tāṃ sahāsmābhiḥ svadharmaṃ pratipālaya .. 7.11.48 ..
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ ७.११.४९ ॥
evamukto daśagrīvaḥ prahastena mahābalaḥ . viveśa nagarīṃ laṅkāṃ bhrātṛbhiḥ sabalānugaiḥ .. 7.11.49 ..
धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ ७.११.५० ॥
dhanadena parityaktāṃ suvibhaktamahāpathām . āruroha sa devāriḥ svargaṃ devādhipo yathā .. 7.11.50 ..
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ७.११.५१ ॥
sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ . nikāmapūrṇā ca babhūva sā purī niśācarairnīlabalāhakopamaiḥ .. 7.11.51 ..
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ॥ ७.११.५२ ॥
dhaneśvarastvatha pitṛvākyagauravānnyaveśayacchaśivimale girau purīm . svalaṅkṛtairbhavanavarairvibhūṣitāṃ purandarasveva tadā 'marāvatīm .. 7.11.52 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekādaśaḥ sargaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In