This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 11

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। ७.११.१ ।।
sumālī varalabdhāṃstu jñātvā caitānniśācarān | udatiṣṭhadbhayaṃ tyaktvā sānugaḥ sa rasātalāt || 7.11.1 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   1

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। ७.११.२ ।।
mārīcaśca prahastaśca virūpākṣo mahodaraḥ | udatiṣṭhansusaṃrabdhāḥ sacivāstasya rakṣasaḥ || 7.11.2 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   2

सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। ७.११.३ ।।
sumālī sacivaiḥ sārdhaṃ vṛto rākṣasapuṅgavaiḥ | abhigamya daśagrīvaṃ pariṣvajyedamabravīt || 7.11.3 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   3

दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। ७.११.४ ।।
diṣṭyā te vatsa samprāptaścintito 'yaṃ manorathaḥ | yastvaṃ tribhuvanaśreṣṭhāllabdhavānvaramuttamam || 7.11.4 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   4

यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ७.११.५ ।।
yatkṛte ca vayaṃ laṅkāṃ tyakatvā yātā rasātalam | tadgataṃ no mahābāho mahadviṣṇukṛtaṃ bhayam || 7.11.5 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   5

असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। ७.११.६ ।।
asakṛttadbhayādbhītāḥ parityajya svamālayam | vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam || 7.11.6 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   6

अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७.११.७ ।।
asmadīyā ca laṅkeyaṃ nagarī rākṣasocitā | niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā || 7.11.7 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   7

यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। ७.११.८ ।।
yadi nāmātra śakyaṃ syātsāmnā dānena vānagha | tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet || 7.11.8 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   8

त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। ७.११.९ ।।
tvaṃ tu laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ | tvayā rākṣasavaṃśo 'yaṃ nimagno 'pi samuddhṛtaḥ | sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala || 7.11.9 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   9

अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। ७.११.१० ।।
athābravīddaśagrīvo mātāmahamupasthitam | vitteśo gururasmākaṃ nārhase vaktumīdṛśam || 7.11.10 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   10

साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। ७.११.११ ।।
sāmnāpi rākṣasendreṇa pratyākhyāto garīyasā | kiñcinnāha tadā rakṣo jñātvā tasya cakīrṣitam || 7.11.11 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   11

कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। ७.११.१२ ।।
kasyacittvatha kālasya vasantaṃ rāvaṇaṃ tataḥ | uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ || 7.11.12 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   12

प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। ७.११.१३ ।।
prahastaḥ praśritaṃ vākyamidamāha sa kāraṇam || 7.11.13 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   13

दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। ७.११.१४ ।।
daśagrīva mahābāho nārhastvaṃ vaktumīdṛśam | saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama || 7.11.14 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   14

अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। ७.११.१५ ।।
aditiśca ditiścaiva bhaginyau sahite hi te | bhārye paramarūpiṇyau kaśyapasya prajāpateḥ || 7.11.15 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   15

अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। ७.११.१६ ।।
aditirjanayāmāsa devāṃstribhuvaneśvarān | ditistvajanayatputrānkaśyapasyātmasambhavān || 7.11.16 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   16

दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। ७.११.१७ ।।
daityānāṃ kila dharmajña purīyaṃ savanārṇavā | saparvatā mahī vīra te 'bhavanprabhaviṣṇavaḥ || 7.11.17 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   17

निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। ७.११.१८ ।।
nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā | devānāṃ vaśamānītaṃ trailokyamidamavyayam || 7.11.18 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   18

नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। ७.११.१९ ।।
naitadeko bhavāneva kariṣyati viparyayam | surāsurairācaritaṃ tatkuruṣva vaco mama || 7.11.19 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   19

एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। ७.११.२० ।।
evamukto daśagrīvaḥ prahṛṣṭenāntarātmanā | cintayitvā muhūrtaṃ vai bāḍhamityeva so 'bravīt || 7.11.20 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   20

स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। ७.११.२१ ।।
sa tu tenaiva harṣeṇa tasminnahani vīryavān | vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ || 7.11.21 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   21

त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। ७.११.२२ ।।
trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ | preṣayāmāsa dautyena prahastaṃ vākyakovidam || 7.11.22 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   22

प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। ७.११.२३ ।।
prahasta śīghraṃ gaccha tvaṃ brūhi nairṛtapuṅgavam | vacasā mama vitteśaṃ sāmapūrvamidaṃ vacaḥ || 7.11.23 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   23

इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। ७.११.२४ ।।
iyaṃ laṅkā purī rājanrākṣasānāṃ mahātmanām | tvayā niveśitā saumya naitadyuktaṃ tavānagha || 7.11.24 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   24

तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। ७.११.२५ ।।
tadbhavānyadi no hyadya dadyādatulavikrama | kṛtā bhavenmama prītirdhurmaścaivānupālitaḥ || 7.11.25 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   25

स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। ७.११.२६ ।।
sa tu gatvā purīṃ laṅkāṃ dhanadena surakṣitām | abravītparamodāraṃ vittapālamidaṃ vacaḥ || 7.11.26 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   26

प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। ७.११.२७ ।।
preṣito 'haṃ tava bhrātrā daśagrīveṇa suvrata | tvatsamīpaṃ mahābāho sarvaśastrabhṛtāṃ vara || 7.11.27 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   27

तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। ७.११.२८ ।।
tacchrūyatāṃ mahāprājña sarvaśāstraviśārada | vacanaṃ mama vitteśa yadbravīti daśānanaḥ || 7.11.28 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   28

इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। ७.११.२९ ।।
iyaṃ kila purī ramyā sumālipramukhaiḥ purā | bhuktapūrvā viśālākṣa rākṣasairbhīmavikramaiḥ || 7.11.29 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   29

तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ।। ७.११.३० ।।
tena vijñāpyate so 'yaṃ sāmprataṃ viśravātmaja | tadeṣā dīyatāṃ tāta yācatastasya sāmataḥ || 7.11.30 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   30

प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। ७.११.३१ ।।
prahastādabhisaṃśrutya devo vaiśravaṇo vacaḥ | pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ || 7.11.31 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   31

दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। ७.११.३२ ।।
dattā mameyaṃ pitrā tu laṅkā śūnyā niśācaraiḥ | nivāsite ca me yakṣairdānamānādibhirguṇaiḥ || 7.11.32 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   32

ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। ७.११.३३ ।।
brūhi gaccha daśagrīvaṃ puraṃ rājyaṃ ca yanmama | tavāpyetanmahābāho bhuṅkṣva rājyamakaṇṭakam || 7.11.33 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   33

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। ७.११.३४ ।।
evamuktvā dhanādhyakṣo jagāma piturantikam || 7.11.34 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   34

अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ।। ७.११.३५ ।।
abhivādya guruṃ prāha rāvaṇasya yadīpsitam | eṣa tāta daśagrīvo dūtaṃ preṣitavānmama || 7.11.35 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   35

दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। ७.११.३६ ।।
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā | mayātra yadanuṣṭheyaṃ tanmamācakṣva suvrata || 7.11.36 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   36

ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। ७.११.३७ ।।
brahmarṣistvevamukto 'sau viśravā munipuṅgavaḥ | prāñjaliṃ dhanadaṃ prāha śṛṇu putra vaco mama || 7.11.37 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   37

दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। ७.११.३८ ।।
daśagrīvo mahābāhuruktavānmama sannidhau | mayā nirbhartsitaścāsīdbahuśoktaḥ sudurmatiḥ || 7.11.38 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   38

स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ७.११.३९ ।।
sa krodhena mayā cokto dhvaṃsate ca punaḥ punaḥ | śreyo 'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama || 7.11.39 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   39

वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। ७.११.४० ।।
varapradānasammūḍho mānyā 'mānyān sa durmatiḥ | na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ || 7.11.40 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   40

तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। ७.११.४१ ।।
tasmādgaccha mahābāho kailāsaṃ dharaṇīdharam | niveśaya nivāsārthaṃ tyaktvā laṅkāṃ sahānugaḥ || 7.11.41 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   41

तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। ७.११.४२ ।।
tatra mandākinī ramyā nadīnāmuttamā nadī | kāñcanaiḥ sūryasaṅkāśaiḥ paṅkajaiḥ saṃvṛtodakā || 7.11.42 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   42

कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। ७.११.४३ ।।
kumudairutpalaiścaiva tathā 'nyaiśca sugandhibhiḥ || 7.11.43 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   43

तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। ७.११.४४ ।।
tatra devāḥ sagandharvāḥ sāpsaroragakiṃnarāḥ | vihāraśīlāḥ satataṃ ramante sarvadā ' 'śritāḥ || 7.11.44 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   44

न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। ७.११.४५ ।।
na hi kṣamaṃ tavānena vairaṃ dhanada rakṣasā | jānīṣe hi yathā 'nena labdhaḥ paramako varaḥ || 7.11.45 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   45

एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ।। ७.११.४६ ।।
evamukto gṛhītvā ' 'śu tadvacaḥ pitṛgauravāt | sadāraputraḥ sāmānyaḥ savāhanadhano gataḥ || 7.11.46 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   46

प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। ७.११.४७ ।।
prahasto 'tha daśagrīvaṃ gatvā vacanamabravīt | prahṛṣṭātmā mahātmānaṃ sahāmātyaṃ sahānujam || 7.11.47 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   47

शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ७.११.४८ ।।
śūnyā sā nagarī laṅkā tyakttvaināṃ dhanado gataḥ | praviśya tāṃ sahāsmābhiḥ svadharmaṃ pratipālaya || 7.11.48 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   48

एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। ७.११.४९ ।।
evamukto daśagrīvaḥ prahastena mahābalaḥ | viveśa nagarīṃ laṅkāṃ bhrātṛbhiḥ sabalānugaiḥ || 7.11.49 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   49

धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। ७.११.५० ।।
dhanadena parityaktāṃ suvibhaktamahāpathām | āruroha sa devāriḥ svargaṃ devādhipo yathā || 7.11.50 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   50

स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ।। ७.११.५१ ।।
sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ | nikāmapūrṇā ca babhūva sā purī niśācarairnīlabalāhakopamaiḥ || 7.11.51 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   51

धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ।। ७.११.५२ ।।
dhaneśvarastvatha pitṛvākyagauravānnyaveśayacchaśivimale girau purīm | svalaṅkṛtairbhavanavarairvibhūṣitāṃ purandarasveva tadā 'marāvatīm || 7.11.52 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   52

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकादशः सर्गः ।। ११ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekādaśaḥ sargaḥ || 11 ||

Kanda : Uttara Kanda

Sarga :   11

Shloka :   53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In