अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। ७.११०.१ ।।
adhyardhayojanaṃ gatvā nadīṃ paścānmukhāśritām | sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ || 7.110.1 ||
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। ७.११०.२ ।।
tāṃ nadīmākulāvartāṃ sarvatrānusarannṛpaḥ | āgataḥ saprajo rāmastaṃ deśaṃ raghunandanaḥ || 7.110.2 ||
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। ७.११०.३ ।।
atha tasminmuhūrte tu brahmā lokapitāmahaḥ | sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ || 7.110.3 ||
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। ७.११०.४ ।।
āyayau yatra kākutsthaḥ svargāya samupasthitaḥ | vimānaśatakoṭībhirdivyābhirabhisaṃvṛtaḥ || 7.110.4 ||
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। ७.११०.५ ।।
divyatejovṛtaṃ vyoma jyotirbhūtamanuttamam | svayamprabhaiḥ svatejobhiḥ svargibhiḥ puṇyakarmabhiḥ || 7.110.5 ||
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। ७.११०.६ ।।
puṇyā vātā vavuścaiva gandhavantaḥ sukhapradāḥ | papāta puṣpavṛṣṭiśca devairmuktā mahaughavat || 7.110.6 ||
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। ७.११०.७ ।।
tasmiṃstūryaśataiḥ kīrṇe gandharvāpsarasaṅkule | sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame || 7.110.7 ||
ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। ७.११०.८ ।।
tataḥ pitāmaho vāṇīmantarikṣādabhāṣata | āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava || 7.110.8 ||
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। ७.११०.९ ।।
bhrātṛbhiḥ saha devābhaiḥ praviśasva svikāṃ tanum | yāmicchasi mahābāho tāṃ tanuṃ praviśa svikām | vaiṣṇavīṃ tāṃ mahātejastadvākāśaṃ sanātanam || 7.110.9 ||
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। ७.११०.१० ।।
tvaṃ hi lokagatirdeva na tvāṃ kecitprajānate | ṛte māyāṃ viśālākṣīṃ tava pūrvaparigrahām | tvāmacintyaṃ mahadbhūtamakṣayaṃ sarvasaṅgraham || 7.110.10 ||
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। ७.११०.११ ।। ां
yāmicchasi mahātejastāṃ tanuṃ praviśa svayam || 7.110.11 || ्āṃ
विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। ७.११०.१२ ।।
viśālākṣīṃ tava pūrvaparigrahām | pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ | viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ || 7.110.12 ||
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। ७.११०.१३ ।।
tato viṣṇumayaṃ devaṃ pūjayanti sma devatāḥ | sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ || 7.110.13 ||
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। ७.११०.१४ ।।
ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ | suparṇanāgayakṣāśca daityadānavarākṣasāḥ || 7.110.14 ||
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। ७.११०.१५ ।।
sarvaṃ puṣṭaṃ pramuditaṃ susampūrṇamanoratham | sādhu sādhviti tairdevaistridivaṃ gatakalmaṣam || 7.110.15 ||
अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। ७.११०.१६ ।।
atha viṣṇurmahātejāḥ pitāmahamuvāca ha | eṣāṃ lokaṃ janaughānāṃ dātumarhasi suvrata || 7.110.16 ||
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। ७.११०.१७ ।।
ime hi sarve snehānmāmanuyātā yaśasvinaḥ | bhaktā hi bhajitavyāśca tyaktātmānaśca matkṛte || 7.110.17 ||
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। ७.११०.१८ ।।
tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ | lokānsāntānikānnāma yāsyantīme samāgatāḥ || 7.110.18 ||
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। ७.११०.१९ ।।
yacca tiryaggataṃ kiñcittvāmevamanucintayat | prāṇāṃstyakṣyati bhaktyā vai tatsantāne nivatsyati || 7.110.19 ||
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। ७.११०.२० ।।
sarvairbrahmaguṇairyukte brahmalokādanantare || 7.110.20 ||
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। ७.११०.२१ ।।
vānarāśca svikāṃ yonimṛkṣāścaiva tathā yayuḥ | yebhyo vinissṛtāḥ sarve surebhyaḥ surasambhavāḥ || 7.110.21 ||
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। ७.११०.२२ ।।
teṣu praviviśe caiva sugrīvaḥ sūryamaṇḍalam | paśyatāṃ sarvadevānāṃ svānpita'npratipedire || 7.110.22 ||
तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। ७.११०.२३ ।।
tathoktavati deveśe gopratāramupāgatāḥ | bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ || 7.110.23 ||
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। ७.११०.२४ ।।
avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat | mānuṣaṃ dehamutsṛjya vimānaṃ so 'dhyarohata || 7.110.24 ||
तिर्यग्योनिगतानां च शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। ७.११०.२५ ।।
tiryagyonigatānāṃ ca śatāni sarayūjalam | samprāpya tridivaṃ jagmuḥ prabhāsuravapūṃṣi ca | divyā divyena vapuṣā devā dīptā ivābhavan || 7.110.25 ||
गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। ७.११०.२६ ।।
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca | prāpya tattoyavikledaṃ devalokamupāgaman || 7.110.26 ||
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। ७.११०.२७ ।।
tasminnapi samāpannā ṛkṣavānararākṣasāḥ | te 'pi svargaṃ praviviśurdehānnikṣipya cāmbhasi || 7.110.27 ||
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। ७.११०.२८ ।।
tataḥ samāgatānsarvānsthāpya lokagururdivi | jagāma tridaśaiḥ sārdhaṃ sadā hṛṣṭairdivaṃ mahat || 7.110.28 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ।। ११० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe daśādhikaśatatamaḥ sargaḥ || 110 ||