This overlay will guide you through the buttons:

| |
|
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ ७.११०.१ ॥
adhyardhayojanaṃ gatvā nadīṃ paścānmukhāśritām . sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ .. 7.110.1 ..
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ ७.११०.२ ॥
tāṃ nadīmākulāvartāṃ sarvatrānusarannṛpaḥ . āgataḥ saprajo rāmastaṃ deśaṃ raghunandanaḥ .. 7.110.2 ..
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ७.११०.३ ॥
atha tasminmuhūrte tu brahmā lokapitāmahaḥ . sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ .. 7.110.3 ..
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ७.११०.४ ॥
āyayau yatra kākutsthaḥ svargāya samupasthitaḥ . vimānaśatakoṭībhirdivyābhirabhisaṃvṛtaḥ .. 7.110.4 ..
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ७.११०.५ ॥
divyatejovṛtaṃ vyoma jyotirbhūtamanuttamam . svayamprabhaiḥ svatejobhiḥ svargibhiḥ puṇyakarmabhiḥ .. 7.110.5 ..
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ७.११०.६ ॥
puṇyā vātā vavuścaiva gandhavantaḥ sukhapradāḥ . papāta puṣpavṛṣṭiśca devairmuktā mahaughavat .. 7.110.6 ..
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७.११०.७ ॥
tasmiṃstūryaśataiḥ kīrṇe gandharvāpsarasaṅkule . sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame .. 7.110.7 ..
ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.११०.८ ॥
tataḥ pitāmaho vāṇīmantarikṣādabhāṣata . āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava .. 7.110.8 ..
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥ ७.११०.९ ॥
bhrātṛbhiḥ saha devābhaiḥ praviśasva svikāṃ tanum . yāmicchasi mahābāho tāṃ tanuṃ praviśa svikām . vaiṣṇavīṃ tāṃ mahātejastadvākāśaṃ sanātanam .. 7.110.9 ..
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥ ७.११०.१० ॥
tvaṃ hi lokagatirdeva na tvāṃ kecitprajānate . ṛte māyāṃ viśālākṣīṃ tava pūrvaparigrahām . tvāmacintyaṃ mahadbhūtamakṣayaṃ sarvasaṅgraham .. 7.110.10 ..
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ७.११०.११ ॥ ां
yāmicchasi mahātejastāṃ tanuṃ praviśa svayam .. 7.110.11 .. āṃ
विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ ७.११०.१२ ॥
viśālākṣīṃ tava pūrvaparigrahām . pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ . viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ .. 7.110.12 ..
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ ७.११०.१३ ॥
tato viṣṇumayaṃ devaṃ pūjayanti sma devatāḥ . sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ .. 7.110.13 ..
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ ७.११०.१४ ॥
ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ . suparṇanāgayakṣāśca daityadānavarākṣasāḥ .. 7.110.14 ..
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥ ७.११०.१५ ॥
sarvaṃ puṣṭaṃ pramuditaṃ susampūrṇamanoratham . sādhu sādhviti tairdevaistridivaṃ gatakalmaṣam .. 7.110.15 ..
अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ ७.११०.१६ ॥
atha viṣṇurmahātejāḥ pitāmahamuvāca ha . eṣāṃ lokaṃ janaughānāṃ dātumarhasi suvrata .. 7.110.16 ..
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ ७.११०.१७ ॥
ime hi sarve snehānmāmanuyātā yaśasvinaḥ . bhaktā hi bhajitavyāśca tyaktātmānaśca matkṛte .. 7.110.17 ..
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ ७.११०.१८ ॥
tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ . lokānsāntānikānnāma yāsyantīme samāgatāḥ .. 7.110.18 ..
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥ ७.११०.१९ ॥
yacca tiryaggataṃ kiñcittvāmevamanucintayat . prāṇāṃstyakṣyati bhaktyā vai tatsantāne nivatsyati .. 7.110.19 ..
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ ७.११०.२० ॥
sarvairbrahmaguṇairyukte brahmalokādanantare .. 7.110.20 ..
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥ ७.११०.२१ ॥
vānarāśca svikāṃ yonimṛkṣāścaiva tathā yayuḥ . yebhyo vinissṛtāḥ sarve surebhyaḥ surasambhavāḥ .. 7.110.21 ..
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ॥ ७.११०.२२ ॥
teṣu praviviśe caiva sugrīvaḥ sūryamaṇḍalam . paśyatāṃ sarvadevānāṃ svānpita'npratipedire .. 7.110.22 ..
तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥ ७.११०.२३ ॥
tathoktavati deveśe gopratāramupāgatāḥ . bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ .. 7.110.23 ..
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ॥ ७.११०.२४ ॥
avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat . mānuṣaṃ dehamutsṛjya vimānaṃ so 'dhyarohata .. 7.110.24 ..
तिर्यग्योनिगतानां च शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ ७.११०.२५ ॥
tiryagyonigatānāṃ ca śatāni sarayūjalam . samprāpya tridivaṃ jagmuḥ prabhāsuravapūṃṣi ca . divyā divyena vapuṣā devā dīptā ivābhavan .. 7.110.25 ..
गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ ७.११०.२६ ॥
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca . prāpya tattoyavikledaṃ devalokamupāgaman .. 7.110.26 ..
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥ ७.११०.२७ ॥
tasminnapi samāpannā ṛkṣavānararākṣasāḥ . te 'pi svargaṃ praviviśurdehānnikṣipya cāmbhasi .. 7.110.27 ..
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥ ७.११०.२८ ॥
tataḥ samāgatānsarvānsthāpya lokagururdivi . jagāma tridaśaiḥ sārdhaṃ sadā hṛṣṭairdivaṃ mahat .. 7.110.28 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे दशाधिकशततमः सर्गः ॥ ११० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe daśādhikaśatatamaḥ sargaḥ .. 110 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In