This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 12

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। ७.१२.१ ।।
rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā | tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat || 7.12.1 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   1

स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। ७.१२.२ ।।
svasāraṃ kālakeyāya dānavendrāya rākṣasīm | dadau śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ || 7.12.2 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   2

अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.३ ।।
atha dattvā svayaṃ rakṣo mṛgayāmaṭate sma tat | tatrāpaśyattato rāma mayaṃ nāma diteḥ sutam || 7.12.3 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   3

कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.४ ।।
kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ | apṛcchatko bhavāneko nirmanuṣyamṛge vane | anayā mṛgaśāvākṣyā kimarthaṃ saha tiṣṭhasi || 7.12.4 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   4

मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.५ ।।
mayastathābravīdrāma pṛcchantaṃ taṃ niśācaram | śrūyatāṃ sarvamākhyāsye yathāvṛttamidaṃ mama || 7.12.5 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   5

हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.६ ।।
hemā nāmāpsarāstāta śrutapūrvā yadi tvayā | daivatairmama sā dattā paulomīva śatakratoḥ || 7.12.6 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   6

तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.७ ।।
tasyāṃ saktamanāstāta pañcavarṣaśatānyaham | sā ca daivatakāryeṇa trayodaśa samā gatāḥ || 7.12.7 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   7

वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.८ ।।
varṣaṃ caturdaśaṃ caiva tato hemamayaṃ puram | vajravaiḍūryacitraṃ ca māyayā nirmitaṃ mayā || 7.12.8 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   8

तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। ७.१२.९ ।।
tatrāhamavasaṃ dīnastayā hīnaḥ suduḥkhitaḥ || 7.12.9 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   9

तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.१० ।।
tasmātpurādduhitaraṃ gṛhītvā vanamāgataḥ | iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā || 7.12.10 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   10

भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.११ ।।
bhartāramanayā sārdhamasyāḥ prāpto 'smi mārgitum | kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām || 7.12.11 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   11

कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.१२ ।।
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati | putradvayaṃ mamāpyasyāṃ bhāryāyāṃ sambabhūva ha || 7.12.12 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   12

मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। ७.१२.१३ ।।
māyāvī prathamastāta dundubhistadanantaraḥ | evaṃ te sarvamākhyātaṃ yāthātathyena pṛcchataḥ || 7.12.13 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   13

त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। ७.१२.१४ ।।
tvāmidānīṃ kathaṃ tāta jānīyāṃ ko bhavāniti | evamuktastu tadrakṣo vinītamidamabravīt || 7.12.14 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   14

अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। ७.१२.१५ ।।
ahaṃ paulastyatanayo daśagrīvaśca nāmataḥ | munerviśravaso yastu tṛtīyo brahmaṇo 'bhavat || 7.12.15 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   15

एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। ७.१२.१६ ।।
evamuktastadā rāma rākṣasendreṇa dānavaḥ | maharṣestanayaṃ jñātvā mayo harṣamupāgataḥ | dātuṃ duhitaraṃ tasmai rocayāmāsa yatra vai || 7.12.16 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   16

करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। ७.१२.१७ ।।
kareṇa tu karaṃ tasyā grāhayitvā mayastadā | prahasanprāha daityendro rākṣasendramidaṃ vacaḥ || 7.12.17 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   17

इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। ७.१२.१८ ।।
iyaṃ mamātmajā rājanhemayā 'psarasā dhṛtā | kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām || 7.12.18 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   18

बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। ७.१२.१९ ।।
bāḍhamityeva taṃ rāma daśagrīvo 'bhyabhāṣata | prajcālya tatra caivāgnimakarotpāṇisaṅgraham || 7.12.19 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   19

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। ७.१२.२० ।।
sa hi tasya mayo rāma śāpābhijñastapodhanāt | viditvā tena sā dattā tasya paitāmahaṃ kulam || 7.12.20 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   20

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। ७.१२.२१ ।।
amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām | pareṇa tapasā labdhāṃ jaghnivāँllakṣmaṇaṃ yayā || 7.12.21 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   21

एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। ७.१२.२२ ।।
evaṃ sīkṛtadāro vai laṅkāyā īśvaraḥ prabhuḥ | gatvā tu nagarīṃ bhārye bhrātṛbhyāṃ samupāharat || 7.12.22 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   22

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.२३ ।।
vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ | tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samakalpayat || 7.12.23 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   23

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.२४ ।।
gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ | saramāṃ nāma dharmajñāṃ lebhe bhāryāṃ vibhīṣaṇaḥ || 7.12.24 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   24

तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.२५ ।।
tīre tu saraso vai tu sañjajñe mānasasya hi | sarastadā mānasaṃ tu vavṛdhe jaladāgame || 7.12.25 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   25

मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.२६ ।।
mātrā tu tasyāḥ kanyāyāḥ snehenākranditaṃ vacaḥ | saro mā vardhayasveti tataḥ sā saramā 'bhavat || 7.12.26 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   26

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.२७ ।।
evaṃ te kṛtadārā vai remire tatra rākṣasāḥ | svāṃ svāṃ bhāryāmupāgamya gandharvā iva nandane || 7.12.27 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   27

ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.२८ ।।
tato mandodarī putraṃ meghanādamajījanat | sa eṣa indrajinnāma yuṣmābhirabhidhīyate || 7.12.28 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   28

जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.२९ ।।
jātamātreṇa hi purā tena rāvaṇasūnunā | rudatā sumahānmukto nādo jaladharopamaḥ || 7.12.29 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   29

जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.३० ।।
jaḍīkṛtā ca sā laṅkā tasya nādena rāghava | pitā tasyākaronnāma meghanāda iti svayam || 7.12.30 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   30

सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.३१ ।।
so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe | rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhairivānalaḥ || 7.12.31 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   31

मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। ७.१२.३२ ।।
mātāpitrormahāharṣaṃ janayanrāvaṇātmajaḥ || 7.12.32 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वादशः सर्गः ।। १२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvādaśaḥ sargaḥ || 12 ||

Kanda : Uttara Kanda

Sarga :   12

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In