This overlay will guide you through the buttons:

| |
|
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ ७.१३.१ ॥
atha lokeśvarotsṛṣṭā tatra kālena kenacit . nidrā samabhavattīvrā kumbhakarṇasya rūpiṇī .. 7.13.1 ..
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ ७.१३.२ ॥
tato bhrātaramāsīnaṃ kumbhakarṇo 'bravīdvacaḥ . nidrā māṃ bādhate rājankārayasva mamālayam .. 7.13.2 ..
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥ ७.१३.३ ॥
viniyuktāstato rājñā śilpino viśvakarmavat . vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇamāyatam .. 7.13.3 ..
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥ ७.१३.४ ॥
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire . sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam .. 7.13.4 ..
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ ७.१३.५ ॥
vaiḍūryakṛtasopānaṃ kiṅkiṇījālakaṃ tathā . dāntatoraṇavinyastaṃ vajrasphaṭikavedikam .. 7.13.5 ..
मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ७.१३.६ ॥
manoharaṃ sarvasukhaṃ kārayāmāsa rākṣasaḥ . sarvatra sukhadaṃ nityaṃ meroḥ puṇyāṃ guhāmiva .. 7.13.6 ..
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥ ७.१३.७ ॥
tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo mahābalaḥ . bahūnyabdasahasrāṇi śayāno na prabuddhyate .. 7.13.7 ..
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥ ७.१३.८ ॥
nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ . devarṣiyakṣagandharvānsañjaghne hi niraṅkuśaḥ .. 7.13.8 ..
उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥ ७.१३.९ ॥
udyānāni ca citrāṇi nandanādīni yāni ca . tāni gatvā susaṅakruddho bhinatti sma daśānanaḥ .. 7.13.9 ..
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ ७.१३.१० ॥
nadīṃ gaja iva krīḍanvṛkṣānvāyuriva kṣipan . nagānvrajra ivotsṛṣṭo vidhvaṃsayati rākṣasaḥ .. 7.13.10 ..
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ ७.१३.११ ॥
tathāvṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ . kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ .. 7.13.11 ..
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥ ७.१३.१२ ॥
saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā . laṅkāṃ sampreṣayāmāsa daśagrīvasya vai hitam .. 7.13.12 ..
स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ ७.१३.१३ ॥
sa gatvā nagarīṃ laṅkāmāsasāda vibhīṣaṇam . mānitastena dharmeṇa pṛṣṭaścāgamanaṃ prati .. 7.13.13 ..
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् ॥ ७.१३.१४ ॥
pṛṣṭvā ca kuśalaṃ rājño jñātīnāṃ ca bibhīṣaṇaḥ . sabhāyāṃ darśayāmāsa tamāsīnaṃ daśānanam .. 7.13.14 ..
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥ ७.१३.१५ ॥
sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā . jayeti vācā sampūjya tūṣṇīṃ samabhivartata .. 7.13.15 ..
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ ७.१३.१६ ॥
taṃ tatrottamaparyaṅke varāstaraṇaśobhite . upaviṣṭaṃ daśagrīvaṃ dūto vākyamathābravīt .. 7.13.16 ..
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ ७.१३.१७ ॥
rājanvadāmi te sarvaṃ bhrātā tava yadabravīt . ubhayoḥ sadṛśaṃ vīra vṛttasya ca kulasya ca .. 7.13.17 ..
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ ७.१३.१८ ॥
sādhu paryāptametāvatkṛtaścāritrasaṅgrahaḥ . sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate .. 7.13.18 ..
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ ७.१३.१९ ॥
dṛṣṭaṃ me nandanaṃ bhagnamṛṣayo nihatāḥ śrutāḥ . devatānāṃ samudyogastvatto rājanmama śrutaḥ .. 7.13.19 ..
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥ ७.१३.२० ॥
nirākṛtaśca bahuśastvayā 'haṃ rākṣasādhipa . aparāddhā hi bālyācca ramaṇīyāḥ svabāndhavāḥ .. 7.13.20 ..
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥ ७.१३.२१ ॥
ahaṃ tu himavatpṛṣṭhaṃ gato dharmamupāsitum . raudraṃ vrattaṃ samāsthāya niyato niyatendriyaḥ .. 7.13.21 ..
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥ ७.१३.२२ ॥
tatra devo mayā dṛṣṭaḥ saha devyā mayā prabhuḥ . savyaṃ cakṣurmayā daivāttatra devyāṃ nipātitam .. 7.13.22 ..
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥ ७.१३.२३ ॥
kā nviyaṃ syāditi śubhā na khalvanyena hetunā . rūpaṃ hyanupamaṃ kṛtvā rudrāṇī tatra tiṣṭhati .. 7.13.23 ..
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥ ७.१३.२४ ॥
devyā divyaprabhāveṇa dagdhaṃ savyaṃ mamekṣaṇam . reṇudhvastamiva jyotiḥ piṅgulatvamupāgatam .. 7.13.24 ..
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ ७.१३.२५ ॥
tato 'hamanyadvistīrṇaṃ gatvā tasya girestaṭam . tūṣṇīṃ varṣaśatānyaṣṭau samādhāraṃ mahāvratam .. 7.13.25 ..
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ ७.१३.२६ ॥
samāpte niyame tasmiṃstatra devo maheśvaraḥ . prītaḥ prītena manasā prāha vākyamidaṃ prabhuḥ .. 7.13.26 ..
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥ ७.१३.२७ ॥
paiṅgalyaṃ yadavāptaṃ hi devyā rūpanirīkṣaṇāt . prīto 'smi tava dharmajña tapasā nena suvrata .. 7.13.27 ..
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥ ७.१३.२८ ॥
mayā caitadvrataṃ cīrṇaṃ tvayā caiva dhanādhipa . tṛtīyaḥ puruṣo nāsti yaścarevratamīdṛśam .. 7.13.28 ..
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥ ७.१३.२९ ॥
vrataṃ suniścayaṃ hyetanmayā hyutpāditaṃ purā . tatsakhitvaṃ mayā saumya rocayasva dhaneśvara .. 7.13.29 ..
तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥ ७.१३.३० ॥
tapasā nirjitaścaiva sakhā bhava mamānagha . devyā dagdhaṃ prabhāveṇa yacca savyaṃ tavekṣaṇam .. 7.13.30 ..
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥ ७.१३.३१ ॥
ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam . evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṅkarāt .. 7.13.31 ..
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ॥ ७.१३.३२ ॥
āgatya ca śruto 'yaṃ me tava pāpaviniścayaḥ .. 7.13.32 ..
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ ७.१३.३३ ॥
tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇāt . cintyate hi vadhopāyaḥ sarṣisaṅghaiḥ suraistava .. 7.13.33 ..
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥ ७.१३.३४ ॥
evamukto daśagrīvaḥ kruddhasaṃraktalocanaḥ . hastau dantāṃśca sampīḍya vākyametaduvāca ha .. 7.13.34 ..
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ७.१३.३५ ॥
vijñātaṃ te mayā dūta vākyaṃ yasya prabhāṣase . naitattvamasi naivāsau bhrātrā yenāsi coditaḥ .. 7.13.35 ..
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल ॥ ७.१३.३६ ॥
hitaṃ naiṣa mamaitaddhi bravīti dhanarakṣakaḥ . maheśvarasakhitvaṃ tu mūḍha śrāvayate kila .. 7.13.36 ..
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ७.१३.३७ ॥
na cedaṃ kṣamaṇīyaṃ me yadetadbhāṣitaṃ tvayā . yadetāvanmayā kālaṃ dūta tasya tu marṣitam .. 7.13.37 ..
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ ७.१३.३८ ॥
na hantavyo gururjyeṣṭho mayā 'yamiti manyate . tasya tvidānīṃ śrutvā me vākyameṣā kṛtā matiḥ .. 7.13.38 ..
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ७.१३.३९ ॥
trīm̐llokānapi jeṣyāmi bāhuvīryamupāśritaḥ .. 7.13.39 ..
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ७.१३.४० ॥
etanmuhūrtamevāhaṃ tasyaikasya tu vai kṛte . caturo lokapālāṃstānnayiṣyāmi yamakṣayam .. 7.13.40 ..
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ७.१३.४१ ॥
evamuktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān . dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām .. 7.13.41 ..
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ७.१३.४२ ॥
evaṃ kṛtasvastyayano rathamāruhya rāvaṇaḥ . trailokyavijayākāṅkṣī yayau yatra dhaneśvaraḥ .. 7.13.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe trayodaśaḥ sargaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In