This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 14

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। ७.१४.१ ।।
tatastu sacivaiḥ sārdhaṃ ṣaḍbhirnityaṃ baloddhataiḥ | mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ || 7.14.1 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   1

धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। ७.१४.२ ।।
dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā | vṛtaḥ saṃprayayau śrīmānkrodhāllokāndahanniva || 7.14.2 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   2

पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ७.१४.३ ।।
purāṇi sa nadīḥ śailānvanānyupavanāni ca | atikramya muhūrtena kailāsaṃ girimāgamat || 7.14.3 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   3

सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। ७.१४.४ ।।
sanniviṣṭaṃ girau tasminrākṣasendraṃ niśamya tu | yuddhe 'tyarthakṛtotsāhaṃ durātmānaṃ samantriṇam || 7.14.4 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   4

यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। ७.१४.५ ।।
yakṣā na śekuḥ saṃsthātuṃ pramukhe tasya rakṣasaḥ | rājño bhrāteti vijñāya gatā yatra dhaneśvaraḥ || 7.14.5 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   5

ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। ७.१४.६ ।।
te gatvā sarvamācakhyurbhrātustasya cikīrṣitam | anujñātā yayurhaṣṭā yuddhāya dhanadena te || 7.14.6 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   6

ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। ७.१४.७ ।।
tato balānāṃ saṅkṣobho vyavardhata mahodadheḥ | tasya nairṛtarājasya śailaṃ sañcālayanniva || 7.14.7 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   7

ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। ७.१४.८ ।।
tato yuddhaṃ samabhavadyakṣarākṣasasaṅkulam | vyathitāścābhavaṃstatra sacivā rākṣasasya te || 7.14.8 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   8

स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। ७.१४.९ ।।
sa dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ | harṣanādānbahūnkṛtvā sa krodhādabhyadhāvata || 7.14.9 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   9

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। ७.१४.१० ।।
ye tu te rākṣasendrasya sacivā ghoravikramāḥ | teṣāṃ sahasramekaikaṃ yakṣāṇāṃ samayodhayan || 7.14.10 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   10

ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। ७.१४.११ ।।
tato gadābhirmusalairasibhiḥ śaktitomaraiḥ | hanyamāno daśagrīvastatsainyaṃ samagāhata || 7.14.11 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   11

स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः । वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। ७.१४.१२ ।।
sa nirucchvāsavattatra vadhyamāno daśānanaḥ | varṣadbhiriva jīmūtairdhārābhiravarudhyata || 7.14.12 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   12

न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। ७.१४.१३ ।।
na cakāra vyathāṃ caiva yakṣaśastraiḥ samāhataḥ | mahīdhara ivāmbhodairdhārāśatasamukṣitaḥ || 7.14.13 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   13

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। ७.१४.१४ ।।
sa durātmā samudyamya kāladaṇḍopamāṃ gadām | praviveśa tataḥ sainyaṃ nayanyakṣānyamakṣayam || 7.14.14 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   14

स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् । वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। ७.१४.१५ ।।
sa kakṣamiva vistīrṇaṃ śuṣkendhanamivākulam | vātenāgnirivāyatto yakṣasainyaṃ dadāha tat || 7.14.15 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   15

तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। ७.१४.१६ ।।
taistu tatra mahāmātyairmahodaraśukādibhiḥ | alpāvaśeṣāste yakṣāḥ kṛtā vātairivāmbudāḥ || 7.14.16 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   16

केचित्समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। ७.१४.१७ ।।
kecitsamāhatā bhagnāḥ patitāḥ samarakṣitau | oṣṭhāṃśca daśanaistīkṣṇairadaśankupitā raṇe || 7.14.17 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   17

श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे । सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। ७.१४.१८ ।।
śrāntāścānyonyamāliṅgya bhraṣṭaśastrā raṇājire | sīdanti ca tadā yakṣāḥ kūlā iva jalena ha || 7.14.18 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   18

हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। ७.१४.१९ ।।
hatānāṃ gacchatāṃ svargaṃ yudhyatāṃ pṛthivītale | prekṣatāmṛṣisaṅghānāṃ na babhūvāntaraṃ divi || 7.14.19 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   19

भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। ७.१४.२० ।।
bhagnāṃstu tānsamālakṣya yakṣendrāṃstu mahābalān | dhanādhyakṣo mahābāhuḥ preṣayāmāsa yakṣakān || 7.14.20 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   20

एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः । प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। ७.१४.२१ ।।
etasminnantare rāma vistīrṇabalavāhanaḥ | preṣito nyapatadyakṣo nāmnā saṃyodhakaṇṭakaḥ || 7.14.21 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   21

तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। ७.१४.२२ ।।
tena cakreṇa mārīco viṣṇuneva raṇe hataḥ | patito bhūtale śailātkṣīṇapuṇya iva grahaḥ || 7.14.22 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   22

ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। ७.१४.२३ ।।
sasañjñastu muhūrtena sa viśramya niśācaraḥ | taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve || 7.14.23 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   23

ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् । मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। ७.१४.२४ ।।
tataḥ kāñcanacitrāṅgaṃ vaiḍūryarajasokṣitam | maryādāṃ pratihārāṇāṃ toraṇāntaramāviśat || 7.14.24 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   24

तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। ७.१४.२५ ।।
taṃ tu rājandaśagrīvaṃ praviśantaṃ niśācaram | sūryabhānuriti khyāto dvārapālo nyavārayat || 7.14.25 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   25

स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। ७.१४.२६ ।।
sa vāryamāṇo yakṣeṇa praviveśa niśācaraḥ | yadā tu vārito rāma na vyatiṣṭhatsa rākṣasaḥ || 7.14.26 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   26

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। ७.१४.२७ ।।
tatastoraṇamutpāṭya tena yakṣeṇa tāḍitaḥ | rudhiraṃ prasravanbhāti śailo dhātusravairiva || 7.14.27 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   27

स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। ७.१४.२८ ।।
sa śailaśikharābheṇa toraṇena samāhataḥ | jagāma na kṣatiṃ vīro varadānātsvayambhuvaḥ || 7.14.28 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   28

तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। ७.१४.२९ ।।
tenaiva toraṇenātha yakṣastenābhitāḍitaḥ | nādṛśyata tadā yakṣo bhasmīkṛtatanustadā || 7.14.29 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   29

ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः । त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ।। ७.१४.३० ।।
tataḥ pradudruvuḥ sarve dṛṣṭvā rakṣaḥparākramam | tato nadīrguhāścaiva viviśurbhayapīḍitāḥ | tyaktapraharaṇāḥ śrāntā vivarṇavadanāstadā || 7.14.30 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्दशः सर्गः ।। १४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturdaśaḥ sargaḥ || 14 ||

Kanda : Uttara Kanda

Sarga :   14

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In