This overlay will guide you through the buttons:

| |
|
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ ७.१४.१ ॥
tatastu sacivaiḥ sārdhaṃ ṣaḍbhirnityaṃ baloddhataiḥ . mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ .. 7.14.1 ..
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ ७.१४.२ ॥
dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā . vṛtaḥ saṃprayayau śrīmānkrodhāllokāndahanniva .. 7.14.2 ..
पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ७.१४.३ ॥
purāṇi sa nadīḥ śailānvanānyupavanāni ca . atikramya muhūrtena kailāsaṃ girimāgamat .. 7.14.3 ..
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ ७.१४.४ ॥
sanniviṣṭaṃ girau tasminrākṣasendraṃ niśamya tu . yuddhe 'tyarthakṛtotsāhaṃ durātmānaṃ samantriṇam .. 7.14.4 ..
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ७.१४.५ ॥
yakṣā na śekuḥ saṃsthātuṃ pramukhe tasya rakṣasaḥ . rājño bhrāteti vijñāya gatā yatra dhaneśvaraḥ .. 7.14.5 ..
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ७.१४.६ ॥
te gatvā sarvamācakhyurbhrātustasya cikīrṣitam . anujñātā yayurhaṣṭā yuddhāya dhanadena te .. 7.14.6 ..
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥ ७.१४.७ ॥
tato balānāṃ saṅkṣobho vyavardhata mahodadheḥ . tasya nairṛtarājasya śailaṃ sañcālayanniva .. 7.14.7 ..
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ७.१४.८ ॥
tato yuddhaṃ samabhavadyakṣarākṣasasaṅkulam . vyathitāścābhavaṃstatra sacivā rākṣasasya te .. 7.14.8 ..
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ७.१४.९ ॥
sa dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ . harṣanādānbahūnkṛtvā sa krodhādabhyadhāvata .. 7.14.9 ..
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ ७.१४.१० ॥
ye tu te rākṣasendrasya sacivā ghoravikramāḥ . teṣāṃ sahasramekaikaṃ yakṣāṇāṃ samayodhayan .. 7.14.10 ..
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ७.१४.११ ॥
tato gadābhirmusalairasibhiḥ śaktitomaraiḥ . hanyamāno daśagrīvastatsainyaṃ samagāhata .. 7.14.11 ..
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः । वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ ७.१४.१२ ॥
sa nirucchvāsavattatra vadhyamāno daśānanaḥ . varṣadbhiriva jīmūtairdhārābhiravarudhyata .. 7.14.12 ..
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ ७.१४.१३ ॥
na cakāra vyathāṃ caiva yakṣaśastraiḥ samāhataḥ . mahīdhara ivāmbhodairdhārāśatasamukṣitaḥ .. 7.14.13 ..
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ ७.१४.१४ ॥
sa durātmā samudyamya kāladaṇḍopamāṃ gadām . praviveśa tataḥ sainyaṃ nayanyakṣānyamakṣayam .. 7.14.14 ..
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् । वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ ७.१४.१५ ॥
sa kakṣamiva vistīrṇaṃ śuṣkendhanamivākulam . vātenāgnirivāyatto yakṣasainyaṃ dadāha tat .. 7.14.15 ..
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ ७.१४.१६ ॥
taistu tatra mahāmātyairmahodaraśukādibhiḥ . alpāvaśeṣāste yakṣāḥ kṛtā vātairivāmbudāḥ .. 7.14.16 ..
केचित्समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ ७.१४.१७ ॥
kecitsamāhatā bhagnāḥ patitāḥ samarakṣitau . oṣṭhāṃśca daśanaistīkṣṇairadaśankupitā raṇe .. 7.14.17 ..
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे । सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ ७.१४.१८ ॥
śrāntāścānyonyamāliṅgya bhraṣṭaśastrā raṇājire . sīdanti ca tadā yakṣāḥ kūlā iva jalena ha .. 7.14.18 ..
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥ ७.१४.१९ ॥
hatānāṃ gacchatāṃ svargaṃ yudhyatāṃ pṛthivītale . prekṣatāmṛṣisaṅghānāṃ na babhūvāntaraṃ divi .. 7.14.19 ..
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥ ७.१४.२० ॥
bhagnāṃstu tānsamālakṣya yakṣendrāṃstu mahābalān . dhanādhyakṣo mahābāhuḥ preṣayāmāsa yakṣakān .. 7.14.20 ..
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः । प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ ७.१४.२१ ॥
etasminnantare rāma vistīrṇabalavāhanaḥ . preṣito nyapatadyakṣo nāmnā saṃyodhakaṇṭakaḥ .. 7.14.21 ..
तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ ७.१४.२२ ॥
tena cakreṇa mārīco viṣṇuneva raṇe hataḥ . patito bhūtale śailātkṣīṇapuṇya iva grahaḥ .. 7.14.22 ..
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ ७.१४.२३ ॥
sasañjñastu muhūrtena sa viśramya niśācaraḥ . taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve .. 7.14.23 ..
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् । मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ ७.१४.२४ ॥
tataḥ kāñcanacitrāṅgaṃ vaiḍūryarajasokṣitam . maryādāṃ pratihārāṇāṃ toraṇāntaramāviśat .. 7.14.24 ..
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ ७.१४.२५ ॥
taṃ tu rājandaśagrīvaṃ praviśantaṃ niśācaram . sūryabhānuriti khyāto dvārapālo nyavārayat .. 7.14.25 ..
स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ ७.१४.२६ ॥
sa vāryamāṇo yakṣeṇa praviveśa niśācaraḥ . yadā tu vārito rāma na vyatiṣṭhatsa rākṣasaḥ .. 7.14.26 ..
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ ७.१४.२७ ॥
tatastoraṇamutpāṭya tena yakṣeṇa tāḍitaḥ . rudhiraṃ prasravanbhāti śailo dhātusravairiva .. 7.14.27 ..
स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥ ७.१४.२८ ॥
sa śailaśikharābheṇa toraṇena samāhataḥ . jagāma na kṣatiṃ vīro varadānātsvayambhuvaḥ .. 7.14.28 ..
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः । नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ ७.१४.२९ ॥
tenaiva toraṇenātha yakṣastenābhitāḍitaḥ . nādṛśyata tadā yakṣo bhasmīkṛtatanustadā .. 7.14.29 ..
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् । ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः । त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥ ७.१४.३० ॥
tataḥ pradudruvuḥ sarve dṛṣṭvā rakṣaḥparākramam . tato nadīrguhāścaiva viviśurbhayapīḍitāḥ . tyaktapraharaṇāḥ śrāntā vivarṇavadanāstadā .. 7.14.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturdaśaḥ sargaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In