ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ।। ७.१५.१ ।।
tatastāँllakṣya vitrastānyakṣendrāṃśca sahasraśaḥ | dhanādhyakṣo mahāyakṣaṃ māṇicāramathābravīt || 7.15.1 ||
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ।। ७.१५.२ ।।
rāvaṇaṃ jahi yakṣendra durvṛttaṃ pāpacetasam | śaraṇaṃ bhava vīrāṇāṃ yakṣāṇāṃ yuddhaśālinām || 7.15.2 ||
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ।। ७.१५.३ ।।
evamukto mahābāhurmāṇibhadraḥ sudurjayaḥ | vṛto yakṣasahasraistu caturbhiḥ samayodhayat || 7.15.3 ||
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ।। ७.१५.४ ।।
te gadāmusalaprāsaiḥ śaktitomaramudgaraiḥ | abhighnantastadā yakṣā rākṣasānsamupādravan || 7.15.4 ||
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ।। ७.१५.५ ।।
kurvantastumulaṃ yuddhaṃ carantaḥ śyenavallaghu | bāḍhaṃ prayacchannecchāmi dīyatāmiti bhāṣiṇaḥ || 7.15.5 ||
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ।। ७.१५.६ ।।
tato devāḥ sagandharvā ṛṣayo brahmavādinaḥ | dṛṣṭvā tattumulaṃ yuddhaṃ paraṃ vismayamāgaman || 7.15.6 ||
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे । महोदरेण चानिन्द्यं सहस्रमपरं हतम् ।। ७.१५.७ ।।
yakṣāṇāṃ tu prahastena sahasraṃ nihataṃ raṇe | mahodareṇa cānindyaṃ sahasramaparaṃ hatam || 7.15.7 ||
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ।। ७.१५.८ ।।
kruddhena ca tadā rājanmārīcena yuyutsunā | nimeṣāntaramātreṇa dve sahasre nipātite || 7.15.8 ||
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। ७.१५.९ ।।
kva ca yakṣārjavaṃ yuddhaṃ kva ca māyābalāśrayam | rakṣasāṃ puruṣavyāghra tena te 'bhyadhikā yudhi || 7.15.9 ||
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। ७.१५.१० ।।
dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe | musalenorasi krodhāttaḍito na ca kampitaḥ || 7.15.10 ||
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। ७.१५.११ ।।
tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ | dhūmrākṣastāḍito mūrdhni vihvalaḥ sa papāta ha || 7.15.11 ||
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। ७.१५.१२ ।।
dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam | abhyadhāvata saṅgrāme māṇibhadraṃ daśānanaḥ || 7.15.12 ||
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। ७.१५.१३ ।।
taṃ kruddhamabhidhāvantaṃ māṇibhadro daśānanam | śaktibhistāḍayāmāsa tisṛbhiryakṣapuṅgavaḥ || 7.15.13 ||
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। ७.१५.१४ ।।
tāḍito māṇibhadrasya mukuṭe prāharadraṇe | tasya tena prahārema mukuṭaṃ pārśvamāgatam || 7.15.14 ||
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। ७.१५.१५ ।।
tataḥ saṃyudhyamānena viṣṭabdho na vyakampata | tadāprabhṛti yakṣo 'sau pārśvamauliriti smṛtaḥ | sannādaḥ sumahānrājaṃstasminśaile 'bhyavartata || 7.15.15 ||
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। ७.१५.१६ ।।
tato dūrātpradadṛśe dhanādhyakṣo gadādharaḥ | śukraprauṣṭhapadābhyāṃ ca padmaśaṅkhasamāvṛtaḥ || 7.15.16 ||
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। ७.१५.१७ ।।
sa dṛṣṭvā bhrātaraṃ saṅkhye śāpādvibhraṣṭagauravam | uvāca vacanaṃ dhīmānyuktaṃ paitāmahe kule || 7.15.17 ||
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। ७.१५.१८ ।।
yanmayā vāryamāṇastvaṃ nāvagacchasi durmate | paścādasya phalaṃ prāpya jñāsyase nirayaṃ gataḥ || 7.15.18 ||
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.१९ ।।
yo hi mohādviṣaṃ pītvā nāvagacchati durmatiḥ | sa tasya pariṇāmānte jānīte karmaṇaḥ phalam || 7.15.19 ||
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.२० ।।
devatā nābhinandanti dharmayuktena kenacit | yena tvamīdṛśaṃ bhāvaṃ nītassannāvabuddhyase || 7.15.20 ||
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.२१ ।।
mātaraṃ pitaraṃ yo hi ācāryaṃ cāvamanyate | sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ || 7.15.21 ||
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.२२ ।।
adhruve hi śarīre yo na karoti taporjanam | sa paścāttapyate mūḍho mṛto dṛṣṭvā ' 'tmano gatim || 7.15.22 ||
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.२३ ।।
dharmādrājyaṃ dhanaṃ saukhyamadharmādduḥkhameva ca | tasmāddharmaṃ sukhārthāya kuryātpāpaṃ visarjayet || 7.15.23 ||
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.२४ ।।
pāpasya hi phalaṃ duḥkhaṃ tadbhoktavyamihātmanā | tasmādātmāpaghātārthaṃ mūḍhaḥ pāpaṃ kariṣyati || 7.15.24 ||
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.२५ ।।
kasya cinna hi durbuddheśchandato jāyate matiḥ | devaṃ ceṣṭayate sarvaṃ hato daivena hanyate | yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute || 7.15.25 ||
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.२६ ।।
buddhirūpaṃ phalaṃ putrāñchauryaṃ dhīratvameva ca | prāpnuvanti narā loke nirjitaṃ puṇyakarmabhiḥ || 7.15.26 ||
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.२७ ।।
evaṃ nirayagāmī tvaṃ yasya te matirīdṛśī | na tvāṃ samabhibhāṣiṣye 'sadvṛtteṣveva nirṇayaḥ || 7.15.27 ||
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.२८ ।।
evamuktāstatastena tasyāmātyāḥ samāhatāḥ | mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ || 7.15.28 ||
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.२९ ।।
tatastena daśagrīvo yakṣendreṇa mahātmanā | gadayābhihato mūrdhni na ca sthānātprakampitaḥ || 7.15.29 ||
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.३० ।।
tatastau rāma nighnantau tadānyonyaṃ mahāmṛdhe | na vihvalau na ca śrāntau babhūvaturamarṣaṇau || 7.15.30 ||
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.३१ ।।
āgneyamastraṃ tasmai sa mumoca dhanadastadā | rākṣasendro vāruṇena tadastraṃ pratyavārayat || 7.15.31 ||
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.३२ ।।
tato māyāṃ praviṣṭo 'sau rākṣasīṃ rākṣaseśvaraḥ | rūpāṇāṃ śatasāhasraṃ vināśāya cakāra ca || 7.15.32 ||
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.३३ ।।
vyāghro varāho jīmūtaḥ parvataḥ sāgaro drumaḥ | yakṣo daityasvarūpī ca so 'dṛśyata daśānanaḥ || 7.15.33 ||
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.३४ ।।
bahūni ca karoti sma dṛśyante na tvasau tataḥ | pratigṛhya tato rāma mahadastraṃ daśānanaḥ || 7.15.34 ||
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.३५ ।।
jaghāna mūrdhni dhanadaṃ vyāviddhya mahatīṃ gadām | evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ || 7.15.35 ||
कृत्तमूल इवाशोको निपपात धनाधिपः ।। ७.१५.३६ ।।
kṛttamūla ivāśoko nipapāta dhanādhipaḥ || 7.15.36 ||
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.३७ ।।
tataḥ padmādibhistatra nidhibhiḥ sa tadā vṛtaḥ | dhanadocchvāsitastaistu vanamānīya nandanam || 7.15.37 ||
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.३८ ।।
nirjitya rākṣasendrastaṃ dhanadaṃ hṛṣṭamānasaḥ | puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam || 7.15.38 ||
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। ७.१५.३९ ।।
kāñcanastambhasaṃvītaṃ vaiḍūryamaṇitoraṇam | muktājālapraticchannaṃ sarvakāmaphaladrumam || 7.15.39 ||
मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।। ७.१५.४० ।।
manojavaṃ kāmagamaṃ kāmarūpaṃ vihaṅgamam | maṇikāñcanasopānaṃ taptakāñcanavedikam || 7.15.40 ||
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ७.१५.४१ ।।
devopavāhyamakṣayyaṃ sadādṛṣṭimanaḥsukham | bahvāścaryaṃ bhakticitraṃ brahmaṇā parinirmitam || 7.15.41 ||
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। ७.१५.४२ ।।
nirmitaṃ sarvakāmaistu manoharamanuttamam | na tu śītaṃ na coṣṇaṃ ca sarvartusukhadaṃ śubham || 7.15.42 ||
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। ७.१५.४३ ।।
sa taṃ rājā samāruhya kāmagaṃ vīryanirjitam | jitaṃ tribhuvanaṃ mene darpotsekātsudurmatiḥ || 7.15.43 ||
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।। ७.१५.४४ ।।
jitvā vaiśravaṇaṃ devaṃ kailāsātsamavātarat || 7.15.44 ||
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। ७.१५.४५ ।।
svatejasā vipulamavāpya taṃ jayaṃ pratāpavānvimalakirīṭahāravān | rarāja vai paramavimānamāsthito niśācaraḥ sadasi gato yathānalaḥ || 7.15.45 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चदशः सर्गः ।। १५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcadaśaḥ sargaḥ || 15 ||