This overlay will guide you through the buttons:

| |
|
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ ७.१५.१ ॥
tatastām̐llakṣya vitrastānyakṣendrāṃśca sahasraśaḥ . dhanādhyakṣo mahāyakṣaṃ māṇicāramathābravīt .. 7.15.1 ..
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ ७.१५.२ ॥
rāvaṇaṃ jahi yakṣendra durvṛttaṃ pāpacetasam . śaraṇaṃ bhava vīrāṇāṃ yakṣāṇāṃ yuddhaśālinām .. 7.15.2 ..
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ७.१५.३ ॥
evamukto mahābāhurmāṇibhadraḥ sudurjayaḥ . vṛto yakṣasahasraistu caturbhiḥ samayodhayat .. 7.15.3 ..
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ७.१५.४ ॥
te gadāmusalaprāsaiḥ śaktitomaramudgaraiḥ . abhighnantastadā yakṣā rākṣasānsamupādravan .. 7.15.4 ..
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ७.१५.५ ॥
kurvantastumulaṃ yuddhaṃ carantaḥ śyenavallaghu . bāḍhaṃ prayacchannecchāmi dīyatāmiti bhāṣiṇaḥ .. 7.15.5 ..
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ७.१५.६ ॥
tato devāḥ sagandharvā ṛṣayo brahmavādinaḥ . dṛṣṭvā tattumulaṃ yuddhaṃ paraṃ vismayamāgaman .. 7.15.6 ..
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे । महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७.१५.७ ॥
yakṣāṇāṃ tu prahastena sahasraṃ nihataṃ raṇe . mahodareṇa cānindyaṃ sahasramaparaṃ hatam .. 7.15.7 ..
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ७.१५.८ ॥
kruddhena ca tadā rājanmārīcena yuyutsunā . nimeṣāntaramātreṇa dve sahasre nipātite .. 7.15.8 ..
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ॥ ७.१५.९ ॥
kva ca yakṣārjavaṃ yuddhaṃ kva ca māyābalāśrayam . rakṣasāṃ puruṣavyāghra tena te 'bhyadhikā yudhi .. 7.15.9 ..
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥ ७.१५.१० ॥
dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe . musalenorasi krodhāttaḍito na ca kampitaḥ .. 7.15.10 ..
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ७.१५.११ ॥
tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ . dhūmrākṣastāḍito mūrdhni vihvalaḥ sa papāta ha .. 7.15.11 ..
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ ७.१५.१२ ॥
dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam . abhyadhāvata saṅgrāme māṇibhadraṃ daśānanaḥ .. 7.15.12 ..
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ ७.१५.१३ ॥
taṃ kruddhamabhidhāvantaṃ māṇibhadro daśānanam . śaktibhistāḍayāmāsa tisṛbhiryakṣapuṅgavaḥ .. 7.15.13 ..
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥ ७.१५.१४ ॥
tāḍito māṇibhadrasya mukuṭe prāharadraṇe . tasya tena prahārema mukuṭaṃ pārśvamāgatam .. 7.15.14 ..
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ॥ ७.१५.१५ ॥
tataḥ saṃyudhyamānena viṣṭabdho na vyakampata . tadāprabhṛti yakṣo 'sau pārśvamauliriti smṛtaḥ . sannādaḥ sumahānrājaṃstasminśaile 'bhyavartata .. 7.15.15 ..
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ ७.१५.१६ ॥
tato dūrātpradadṛśe dhanādhyakṣo gadādharaḥ . śukraprauṣṭhapadābhyāṃ ca padmaśaṅkhasamāvṛtaḥ .. 7.15.16 ..
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ ७.१५.१७ ॥
sa dṛṣṭvā bhrātaraṃ saṅkhye śāpādvibhraṣṭagauravam . uvāca vacanaṃ dhīmānyuktaṃ paitāmahe kule .. 7.15.17 ..
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ ७.१५.१८ ॥
yanmayā vāryamāṇastvaṃ nāvagacchasi durmate . paścādasya phalaṃ prāpya jñāsyase nirayaṃ gataḥ .. 7.15.18 ..
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ ७.१५.१९ ॥
yo hi mohādviṣaṃ pītvā nāvagacchati durmatiḥ . sa tasya pariṇāmānte jānīte karmaṇaḥ phalam .. 7.15.19 ..
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥ ७.१५.२० ॥
devatā nābhinandanti dharmayuktena kenacit . yena tvamīdṛśaṃ bhāvaṃ nītassannāvabuddhyase .. 7.15.20 ..
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ ७.१५.२१ ॥
mātaraṃ pitaraṃ yo hi ācāryaṃ cāvamanyate . sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ .. 7.15.21 ..
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ॥ ७.१५.२२ ॥
adhruve hi śarīre yo na karoti taporjanam . sa paścāttapyate mūḍho mṛto dṛṣṭvā ' 'tmano gatim .. 7.15.22 ..
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ ७.१५.२३ ॥
dharmādrājyaṃ dhanaṃ saukhyamadharmādduḥkhameva ca . tasmāddharmaṃ sukhārthāya kuryātpāpaṃ visarjayet .. 7.15.23 ..
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ ७.१५.२४ ॥
pāpasya hi phalaṃ duḥkhaṃ tadbhoktavyamihātmanā . tasmādātmāpaghātārthaṃ mūḍhaḥ pāpaṃ kariṣyati .. 7.15.24 ..
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ७.१५.२५ ॥
kasya cinna hi durbuddheśchandato jāyate matiḥ . devaṃ ceṣṭayate sarvaṃ hato daivena hanyate . yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute .. 7.15.25 ..
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ ७.१५.२६ ॥
buddhirūpaṃ phalaṃ putrāñchauryaṃ dhīratvameva ca . prāpnuvanti narā loke nirjitaṃ puṇyakarmabhiḥ .. 7.15.26 ..
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ॥ ७.१५.२७ ॥
evaṃ nirayagāmī tvaṃ yasya te matirīdṛśī . na tvāṃ samabhibhāṣiṣye 'sadvṛtteṣveva nirṇayaḥ .. 7.15.27 ..
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ ७.१५.२८ ॥
evamuktāstatastena tasyāmātyāḥ samāhatāḥ . mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ .. 7.15.28 ..
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ७.१५.२९ ॥
tatastena daśagrīvo yakṣendreṇa mahātmanā . gadayābhihato mūrdhni na ca sthānātprakampitaḥ .. 7.15.29 ..
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ७.१५.३० ॥
tatastau rāma nighnantau tadānyonyaṃ mahāmṛdhe . na vihvalau na ca śrāntau babhūvaturamarṣaṇau .. 7.15.30 ..
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ७.१५.३१ ॥
āgneyamastraṃ tasmai sa mumoca dhanadastadā . rākṣasendro vāruṇena tadastraṃ pratyavārayat .. 7.15.31 ..
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ॥ ७.१५.३२ ॥
tato māyāṃ praviṣṭo 'sau rākṣasīṃ rākṣaseśvaraḥ . rūpāṇāṃ śatasāhasraṃ vināśāya cakāra ca .. 7.15.32 ..
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ॥ ७.१५.३३ ॥
vyāghro varāho jīmūtaḥ parvataḥ sāgaro drumaḥ . yakṣo daityasvarūpī ca so 'dṛśyata daśānanaḥ .. 7.15.33 ..
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ ७.१५.३४ ॥
bahūni ca karoti sma dṛśyante na tvasau tataḥ . pratigṛhya tato rāma mahadastraṃ daśānanaḥ .. 7.15.34 ..
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ ७.१५.३५ ॥
jaghāna mūrdhni dhanadaṃ vyāviddhya mahatīṃ gadām . evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ .. 7.15.35 ..
कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ७.१५.३६ ॥
kṛttamūla ivāśoko nipapāta dhanādhipaḥ .. 7.15.36 ..
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ७.१५.३७ ॥
tataḥ padmādibhistatra nidhibhiḥ sa tadā vṛtaḥ . dhanadocchvāsitastaistu vanamānīya nandanam .. 7.15.37 ..
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ७.१५.३८ ॥
nirjitya rākṣasendrastaṃ dhanadaṃ hṛṣṭamānasaḥ . puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam .. 7.15.38 ..
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ ७.१५.३९ ॥
kāñcanastambhasaṃvītaṃ vaiḍūryamaṇitoraṇam . muktājālapraticchannaṃ sarvakāmaphaladrumam .. 7.15.39 ..
मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ७.१५.४० ॥
manojavaṃ kāmagamaṃ kāmarūpaṃ vihaṅgamam . maṇikāñcanasopānaṃ taptakāñcanavedikam .. 7.15.40 ..
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ७.१५.४१ ॥
devopavāhyamakṣayyaṃ sadādṛṣṭimanaḥsukham . bahvāścaryaṃ bhakticitraṃ brahmaṇā parinirmitam .. 7.15.41 ..
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ७.१५.४२ ॥
nirmitaṃ sarvakāmaistu manoharamanuttamam . na tu śītaṃ na coṣṇaṃ ca sarvartusukhadaṃ śubham .. 7.15.42 ..
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ७.१५.४३ ॥
sa taṃ rājā samāruhya kāmagaṃ vīryanirjitam . jitaṃ tribhuvanaṃ mene darpotsekātsudurmatiḥ .. 7.15.43 ..
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ७.१५.४४ ॥
jitvā vaiśravaṇaṃ devaṃ kailāsātsamavātarat .. 7.15.44 ..
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥ ७.१५.४५ ॥
svatejasā vipulamavāpya taṃ jayaṃ pratāpavānvimalakirīṭahāravān . rarāja vai paramavimānamāsthito niśācaraḥ sadasi gato yathānalaḥ .. 7.15.45 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcadaśaḥ sargaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In