स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ।।
sa jitvā dhanadaṃ rāma bhrātaraṃ rākṣasādhipaḥ | mahāsenaprasūtiṃ tadyayau śaravaṇaṃ mahat || 7.16.1 ||
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ।।
athāpaśyadṛśagrīvo raukmaṃ śaravaṇaṃ mahat | gabhastijālasaṃvītaṃ dvitīyamiva bhāskaram || 7.16.2 ||
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ।।
sa parvataṃ samāruhya kañcidramyavanāntaram | apaśyat puṣpakaṃ tatra rāmaviṣṭambhitaṃ tadā || 7.16.3 ||
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ।।
viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā hyagamaṃ kāmāgaṃ kṛtam | acintayadrākṣasendraḥ sacivaistaiḥ samāvṛtaḥ || 7.16.4 ||
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ।।
kinnimittaṃ cecchayā me nedaṃ gacchati puṣpakam | parvatasyopariṣṭhasya karmedaṃ kasyacidbhavet || 7.16.5 ||
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ।।
tato 'bravīttadā rāma mārīco buddhikovidaḥ | nedaṃ niṣkāraṇaṃ rājanpuṣpakaṃ yanna gacchati || 7.16.6 ||
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ।।
athavā puṣpakamidaṃ dhanadānnānyavāhanam | ato niṣpandamabhavaddhanādhyakṣavinākṛtam || 7.16.7 ||
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ।।
iti vākyāntare tasya karālaḥ kṛṣṇapiṅgalaḥ | vāmano vikaṭo muṇḍī nandī prahvabhujo balī || 7.16.8 ||
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ।।
tataḥ pārśvamupāgamya bhavasyānucaro 'bravīt | nandīśvaro vacaścedaṃ rākṣasendramaśaṅkitaḥ || 7.16.9 ||
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ।।
nivartasva daśagrīva śaile krīḍati śaṅkaraḥ | suparṇanāgayakṣāṇāṃ devagandharvarakṣasām || 7.16.10 ||
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ।।
sarveṣāmeva bhūtānāmagamyaḥ parvataḥ kṛtaḥ | iti nandivacaḥ śrutvā krodhātkampitakuṇḍalaḥ || 7.16.11 ||
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ।।
roṣāttu tāmranayanaḥ puṣpakādavaruhya saḥ | ko 'yaṃ śaṅkara ityuktvā śailamūlamupāgataḥ || 7.16.12 ||
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ।।
so 'paśyannandinaṃ tatra devasyādūrataḥ sthitam | dīptaṃ śūlamavaṣṭabhya dvitīyamiva śaṅkaram || 7.16.13 ||
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ।।
taṃ dṛṣṭvā vānaramukhamavajñāya sa rākṣasaḥ | prahāsaṃ mumuce tatra satoya iva toyadaḥ || 7.16.14 ||
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ।।
taṃ kruddho bhagavānnandī śaṅkarasyāparā tanuḥ | abravīttatra tadrakṣo daśānanamupasthitam || 7.16.15 ||
यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ।।
yasmādvānararūpaṃ māmavajñāya daśānana | aśanīpātasaṅkāśamapahāsaṃ pramuktavān || 7.16.16 ||
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ।।
tasmānmadrūpasampannā madvīryasamatejasaḥ | utpatsyanti vadhārthaṃ hi kulasya tava vānarāḥ || 7.16.17 ||
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ।।
nakhadaṃṣṭrāyudhāḥ krūrā manaḥsampātaraṃhasaḥ | yuddhonmattā balodriktāḥ śailā iva visarpiṇaḥ || 7.16.18 ||
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ।।
te tava prabalaṃ darpamutsedhaṃ ca pṛthagvidham | vyapaneṣyanti sambhūya sahāmātyasutasya ca || 7.16.19 ||
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ।।
kiṃ tvidānīṃ mayā śakyaṃ hantuṃ tvāṃ he niśācara | na hantavyo hatastvaṃ hi pūrvameva svakarmabhiḥ || 7.16.20 ||
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ।।
ityudīritavākye tu deve tasminmahātmani | devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā || 7.16.21 ||
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ।।
acintayitvā sa tadā nandivākyaṃ mahābalaḥ | parvataṃ tu samāsādya vākyamāha daśānanaḥ || 7.16.22 ||
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ।।
puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ | tamimaṃ śailamunmūlaṃ karomi tava gopate || 7.16.23 ||
केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ।।
kena prabhāveṇa bhavo nityaṃ krīḍati rājavat | vijñātavyaṃ na jānīte bhayasthānamupasthitam || 7.16.24 ||
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ।।
evamuktvā tato rāma bhujānvikṣipya parvate | tolayāmāsa taṃ śīghraṃ sa śailaṃ samakampata || 7.16.25 ||
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ।।
cālanātparvatasyaiva gaṇā devasya kampitāḥ | cacāla pārvatī cāpi tadā ' 'śliṣṭā maheśvaram || 7.16.26 ||
ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ।।
tato rāma mahādavo devānāṃ pravaro haraḥ | pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā || 7.16.27 ||
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ।।
pīḍitāstu tatastasya śailasyādhogatā bhujāḥ | vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ || 7.16.28 ||
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ।।
rakṣasā tena roṣācca bhujānāṃ pīḍanāttadā | mukto virāvaḥ sahasā trailokyaṃ yena kampitam || 7.16.29 ||
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ।।
menire vajraniṣpeṣaṃ tasyāmātyā yugakṣaye | tadā vartmasthacalitā devā indrapurogamāḥ || 7.16.30 ||
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ।।
samudrāścāpi saṅkṣubdhāścalitāścāpi parvatāḥ | yakṣā vidyādharāḥ siddhāḥ kimetaditi cābruvan || 7.16.31 ||
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ।।
atha te mantriṇastasya vikrośantamathābruvan | toṣayasva mahādevaṃ nīlakaṇṭhamumāpatim || 7.16.32 ||
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ।।
tamṛte śaraṇaṃ nānyaṃ paśyāmo 'tra daśānana | stutibhiḥ praṇato bhūtvā tameva śaraṇaṃ vraja || 7.16.33 ||
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ।।
kṛpāluḥ śaṅkarastuṣṭaḥ prasādaṃ te vidhāsyati | evamuktastadāmātyaistuṣṭāva vṛṣabhadhvajam || 7.16.34 ||
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ।।
sāmabhirvividhaiḥ stotraiḥ praṇamya sa daśānanaḥ | saṃvatsarasahasraṃ tu rudato rakṣaso gatam || 7.16.35 ||
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ।।
tataḥ prīto mahādevaḥ śailāgre viṣṭhitaḥ prabhuḥ | muktvā cāsya bhujānrāma prāha vākyaṃ daśānanam || 7.16.36 ||
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ।।
prīto 'smi tava vīryasya śauṇḍāryācca daśānana | śailākrāntena yo muktastvayā rāvaḥ sudāruṇaḥ || 7.16.37 ||
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ।।
yasmāllokatrayaṃ caitadrāvitaṃ bhayamāgatam | tasmāttvaṃ rāvaṇo nāma nāmnā rājanbhaviṣyasi || 7.16.38 ||
देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ।।
devatā mānuṣā yakṣā ye cānye jagatītale | evaṃ tvāmabhidhāsyanti rāvaṇaṃ lokarāvaṇam || 7.16.39 ||
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ।।
gaccha paulastya visrabdhaṃ pathā yena tvamicchasi | mayā caivābhyanujñāto rākṣasādhipa gamyatām || 7.16.40 ||
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ।।
evamuktastu laṅkeśaḥ śambhunā svayamabravīt | prīto yadi mahādeva varaṃ me dehi yācataḥ || 7.16.41 ||
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ।।
avadhyatvaṃ mayā prāptaṃ devagandharvadānavaiḥ | rākṣasairguhyakairnāgairye cānye balavattarāḥ || 7.16.42 ||
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ।।
mānuṣānna gaṇe deva svalpāste mama sammatāḥ | dīrghamāyuśca me prāptaṃ brahmaṇastripurāntaka || 7.16.43 ||
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ।।
vāñchitaṃ cāyuṣaḥ śeṣaṃ śastraṃ tvaṃ ca prayaccha me | evamuktastatastena rāvaṇena sa śaṅkaraḥ || 7.16.44 ||
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ।।
dadau khaḍgaṃ mahādīptaṃ candrahāsamiti śrutam | āyuṣaścāvaśeṣaṃ ca sthitvā bhūtapatistadā || 7.16.45 ||
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ।।
dattvovāca tataḥ śambhurnāvajñeyamidaṃ tvayā | avajñātaṃ yadi hi te māmevaiṣyatyasaṃśayaḥ || 7.16.46 ||
एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ।।
evaṃ maheśvareṇaiva kṛtanāmā sa rāvaṇaḥ | abhivādya mahādevamārurohātha puṣpakam || 7.16.47 ||
ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ।।
tato mahītale rāma paryakrāmata rāvaṇaḥ | kṣatऺ्itrayānsumahāvīryānbādhamāna itastataḥ || 7.16.48 ||
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ।।
kecittejasvinaḥ śūrāḥ kṣatऺ्itrayā yuddhadurmadāḥ | tacchāsanamakurvanto vineśuḥ saparicchadāḥ || 7.16.49 ||
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।।
apare durjayaṃ rakṣo jānantaḥ prājñasammatāḥ | jitāḥ sma ityabhāṣanta rākṣasaṃ baladarpitam || 7.16.50 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ।। १६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣoḍaśaḥ sargaḥ || 16 ||