This overlay will guide you through the buttons:

| |
|
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ ७.१६.१ ॥
sa jitvā dhanadaṃ rāma bhrātaraṃ rākṣasādhipaḥ . mahāsenaprasūtiṃ tadyayau śaravaṇaṃ mahat .. 7.16.1 ..
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ ७.१६.२ ॥
athāpaśyadṛśagrīvo raukmaṃ śaravaṇaṃ mahat . gabhastijālasaṃvītaṃ dvitīyamiva bhāskaram .. 7.16.2 ..
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥ ७.१६.३ ॥
sa parvataṃ samāruhya kañcidramyavanāntaram . apaśyat puṣpakaṃ tatra rāmaviṣṭambhitaṃ tadā .. 7.16.3 ..
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ७.१६.४ ॥
viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā hyagamaṃ kāmāgaṃ kṛtam . acintayadrākṣasendraḥ sacivaistaiḥ samāvṛtaḥ .. 7.16.4 ..
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ७.१६.५ ॥
kinnimittaṃ cecchayā me nedaṃ gacchati puṣpakam . parvatasyopariṣṭhasya karmedaṃ kasyacidbhavet .. 7.16.5 ..
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ७.१६.६ ॥
tato 'bravīttadā rāma mārīco buddhikovidaḥ . nedaṃ niṣkāraṇaṃ rājanpuṣpakaṃ yanna gacchati .. 7.16.6 ..
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ७.१६.७ ॥
athavā puṣpakamidaṃ dhanadānnānyavāhanam . ato niṣpandamabhavaddhanādhyakṣavinākṛtam .. 7.16.7 ..
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ७.१६.८ ॥
iti vākyāntare tasya karālaḥ kṛṣṇapiṅgalaḥ . vāmano vikaṭo muṇḍī nandī prahvabhujo balī .. 7.16.8 ..
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ ७.१६.९ ॥
tataḥ pārśvamupāgamya bhavasyānucaro 'bravīt . nandīśvaro vacaścedaṃ rākṣasendramaśaṅkitaḥ .. 7.16.9 ..
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ ७.१६.१० ॥
nivartasva daśagrīva śaile krīḍati śaṅkaraḥ . suparṇanāgayakṣāṇāṃ devagandharvarakṣasām .. 7.16.10 ..
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ॥ ७.१६.११ ॥
sarveṣāmeva bhūtānāmagamyaḥ parvataḥ kṛtaḥ . iti nandivacaḥ śrutvā krodhātkampitakuṇḍalaḥ .. 7.16.11 ..
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ ७.१६.१२ ॥
roṣāttu tāmranayanaḥ puṣpakādavaruhya saḥ . ko 'yaṃ śaṅkara ityuktvā śailamūlamupāgataḥ .. 7.16.12 ..
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ ७.१६.१३ ॥
so 'paśyannandinaṃ tatra devasyādūrataḥ sthitam . dīptaṃ śūlamavaṣṭabhya dvitīyamiva śaṅkaram .. 7.16.13 ..
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ ७.१६.१४ ॥
taṃ dṛṣṭvā vānaramukhamavajñāya sa rākṣasaḥ . prahāsaṃ mumuce tatra satoya iva toyadaḥ .. 7.16.14 ..
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ ७.१६.१५ ॥
taṃ kruddho bhagavānnandī śaṅkarasyāparā tanuḥ . abravīttatra tadrakṣo daśānanamupasthitam .. 7.16.15 ..
यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ ७.१६.१६ ॥
yasmādvānararūpaṃ māmavajñāya daśānana . aśanīpātasaṅkāśamapahāsaṃ pramuktavān .. 7.16.16 ..
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ ७.१६.१७ ॥
tasmānmadrūpasampannā madvīryasamatejasaḥ . utpatsyanti vadhārthaṃ hi kulasya tava vānarāḥ .. 7.16.17 ..
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ ७.१६.१८ ॥
nakhadaṃṣṭrāyudhāḥ krūrā manaḥsampātaraṃhasaḥ . yuddhonmattā balodriktāḥ śailā iva visarpiṇaḥ .. 7.16.18 ..
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ ७.१६.१९ ॥
te tava prabalaṃ darpamutsedhaṃ ca pṛthagvidham . vyapaneṣyanti sambhūya sahāmātyasutasya ca .. 7.16.19 ..
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ ७.१६.२० ॥
kiṃ tvidānīṃ mayā śakyaṃ hantuṃ tvāṃ he niśācara . na hantavyo hatastvaṃ hi pūrvameva svakarmabhiḥ .. 7.16.20 ..
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१६.२१ ॥
ityudīritavākye tu deve tasminmahātmani . devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā .. 7.16.21 ..
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ ७.१६.२२ ॥
acintayitvā sa tadā nandivākyaṃ mahābalaḥ . parvataṃ tu samāsādya vākyamāha daśānanaḥ .. 7.16.22 ..
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ ७.१६.२३ ॥
puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ . tamimaṃ śailamunmūlaṃ karomi tava gopate .. 7.16.23 ..
केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ ७.१६.२४ ॥
kena prabhāveṇa bhavo nityaṃ krīḍati rājavat . vijñātavyaṃ na jānīte bhayasthānamupasthitam .. 7.16.24 ..
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ॥ ७.१६.२५ ॥
evamuktvā tato rāma bhujānvikṣipya parvate . tolayāmāsa taṃ śīghraṃ sa śailaṃ samakampata .. 7.16.25 ..
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ॥ ७.१६.२६ ॥
cālanātparvatasyaiva gaṇā devasya kampitāḥ . cacāla pārvatī cāpi tadā ' 'śliṣṭā maheśvaram .. 7.16.26 ..
ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ ७.१६.२७ ॥
tato rāma mahādavo devānāṃ pravaro haraḥ . pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā .. 7.16.27 ..
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ७.१६.२८ ॥
pīḍitāstu tatastasya śailasyādhogatā bhujāḥ . vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ .. 7.16.28 ..
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ ७.१६.२९ ॥
rakṣasā tena roṣācca bhujānāṃ pīḍanāttadā . mukto virāvaḥ sahasā trailokyaṃ yena kampitam .. 7.16.29 ..
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ ७.१६.३० ॥
menire vajraniṣpeṣaṃ tasyāmātyā yugakṣaye . tadā vartmasthacalitā devā indrapurogamāḥ .. 7.16.30 ..
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ७.१६.३१ ॥
samudrāścāpi saṅkṣubdhāścalitāścāpi parvatāḥ . yakṣā vidyādharāḥ siddhāḥ kimetaditi cābruvan .. 7.16.31 ..
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ७.१६.३२ ॥
atha te mantriṇastasya vikrośantamathābruvan . toṣayasva mahādevaṃ nīlakaṇṭhamumāpatim .. 7.16.32 ..
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥ ७.१६.३३ ॥
tamṛte śaraṇaṃ nānyaṃ paśyāmo 'tra daśānana . stutibhiḥ praṇato bhūtvā tameva śaraṇaṃ vraja .. 7.16.33 ..
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥ ७.१६.३४ ॥
kṛpāluḥ śaṅkarastuṣṭaḥ prasādaṃ te vidhāsyati . evamuktastadāmātyaistuṣṭāva vṛṣabhadhvajam .. 7.16.34 ..
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ७.१६.३५ ॥
sāmabhirvividhaiḥ stotraiḥ praṇamya sa daśānanaḥ . saṃvatsarasahasraṃ tu rudato rakṣaso gatam .. 7.16.35 ..
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥ ७.१६.३६ ॥
tataḥ prīto mahādevaḥ śailāgre viṣṭhitaḥ prabhuḥ . muktvā cāsya bhujānrāma prāha vākyaṃ daśānanam .. 7.16.36 ..
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ७.१६.३७ ॥
prīto 'smi tava vīryasya śauṇḍāryācca daśānana . śailākrāntena yo muktastvayā rāvaḥ sudāruṇaḥ .. 7.16.37 ..
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ७.१६.३८ ॥
yasmāllokatrayaṃ caitadrāvitaṃ bhayamāgatam . tasmāttvaṃ rāvaṇo nāma nāmnā rājanbhaviṣyasi .. 7.16.38 ..
देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ७.१६.३९ ॥
devatā mānuṣā yakṣā ye cānye jagatītale . evaṃ tvāmabhidhāsyanti rāvaṇaṃ lokarāvaṇam .. 7.16.39 ..
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ७.१६.४० ॥
gaccha paulastya visrabdhaṃ pathā yena tvamicchasi . mayā caivābhyanujñāto rākṣasādhipa gamyatām .. 7.16.40 ..
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः ॥ ७.१६.४१ ॥
evamuktastu laṅkeśaḥ śambhunā svayamabravīt . prīto yadi mahādeva varaṃ me dehi yācataḥ .. 7.16.41 ..
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ७.१६.४२ ॥
avadhyatvaṃ mayā prāptaṃ devagandharvadānavaiḥ . rākṣasairguhyakairnāgairye cānye balavattarāḥ .. 7.16.42 ..
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ ७.१६.४३ ॥
mānuṣānna gaṇe deva svalpāste mama sammatāḥ . dīrghamāyuśca me prāptaṃ brahmaṇastripurāntaka .. 7.16.43 ..
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ ७.१६.४४ ॥
vāñchitaṃ cāyuṣaḥ śeṣaṃ śastraṃ tvaṃ ca prayaccha me . evamuktastatastena rāvaṇena sa śaṅkaraḥ .. 7.16.44 ..
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ७.१६.४५ ॥
dadau khaḍgaṃ mahādīptaṃ candrahāsamiti śrutam . āyuṣaścāvaśeṣaṃ ca sthitvā bhūtapatistadā .. 7.16.45 ..
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ७.१६.४६ ॥
dattvovāca tataḥ śambhurnāvajñeyamidaṃ tvayā . avajñātaṃ yadi hi te māmevaiṣyatyasaṃśayaḥ .. 7.16.46 ..
एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ७.१६.४७ ॥
evaṃ maheśvareṇaiva kṛtanāmā sa rāvaṇaḥ . abhivādya mahādevamārurohātha puṣpakam .. 7.16.47 ..
ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ७.१६.४८ ॥
tato mahītale rāma paryakrāmata rāvaṇaḥ . kṣat_öitrayānsumahāvīryānbādhamāna itastataḥ .. 7.16.48 ..
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ७.१६.४९ ॥
kecittejasvinaḥ śūrāḥ kṣat_öitrayā yuddhadurmadāḥ . tacchāsanamakurvanto vineśuḥ saparicchadāḥ .. 7.16.49 ..
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ७.१६.५० ॥
apare durjayaṃ rakṣo jānantaḥ prājñasammatāḥ . jitāḥ sma ityabhāṣanta rākṣasaṃ baladarpitam .. 7.16.50 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣoḍaśaḥ sargaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In