नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥ ७.१७.१८ ॥
PADACHEDA
नारायणः मम पतिः न तु अन्यः पुरुषोत्तमात् । आश्रये नियमम् घोरम् नारायण-परीप्सया । विज्ञातः त्वम् हि मे राजन् गच्छ पौलस्त्य-नन्दन ॥ ७।१७।१८ ॥
TRANSLITERATION
nārāyaṇaḥ mama patiḥ na tu anyaḥ puruṣottamāt . āśraye niyamam ghoram nārāyaṇa-parīpsayā . vijñātaḥ tvam hi me rājan gaccha paulastya-nandana .. 7.17.18 ..
वै भोगेन च बलेन च ॥ मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ॥ ७.१७.२६ ॥
PADACHEDA
वै भोगेन च बलेन च ॥ मा मा एवम् इति सा कन्या तम् उवाच निशाचरम् । त्रैलोक्य-अधिपति विष्णुम् सर्व-लोक-नमस्कृतम् । त्वत् ऋते राक्षस-इन्द्र अन्यः कः अवमन्येत बुद्धिमान् ॥ ७।१७।२६ ॥
TRANSLITERATION
vai bhogena ca balena ca .. mā mā evam iti sā kanyā tam uvāca niśācaram . trailokya-adhipati viṣṇum sarva-loka-namaskṛtam . tvat ṛte rākṣasa-indra anyaḥ kaḥ avamanyeta buddhimān .. 7.17.26 ..