This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 17

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवद्वनमासाद्य परिचक्राम रावणः ।। ७.१७.१ ।।
atha rājanmahābāhurvicaransa mahītale | himavadvanamāsādya paricakrāma rāvaṇaḥ || 7.17.1 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   1

तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ।। ७.१७.२ ।।
tatrāpaśyatsa vai kanyāṃ kṛṣṇājinajaṭādharām | ārṣeṇa vidhinā yuktāṃ dīpyantīṃ devatāmiva || 7.17.2 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   2

स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ७.१७.३ ।।
sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām | kāmamohaparītātmā papraccha prahasanniva || 7.17.3 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   3

किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। ७.१७.४ ।।
kimidaṃ vartase bhadre viruddhaṃ yauvanasya te | nahi yuktā tavaitasya rūpasyaiva pratikriyā || 7.17.4 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   4

रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ७.१७.५ ।।
rūpaṃ te 'nupamaṃ bhīru kāmonmādakaraṃ nṛṇām | na yuktaṃ tapasi sthātuṃ nirgato hyeṣa nirṇayaḥ || 7.17.5 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   5

कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ।। ७.१७.६ ।।
kasyāsi kimidaṃ bhadre kaśca bhartā varānane | yena sambhujyase bhīru sa naraḥ puṇyabhāgbhuvi || 7.17.6 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   6

पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।। ७.१७.७ ।।
pṛcchataḥ śaṃsa me sarvaṃ kasya hetoḥ pariśramaḥ | evamuktā tu sā kanyā rāvaṇena yaśasvinī || 7.17.7 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   7

कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः । बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ।। ७.१७.८ ।।
kuśadhvajo mama pitā brahmarṣiramitaprabhaḥ | bṛhaspatisutaḥ śrīmānbuddhyā tulyo bṛhaspateḥ || 7.17.8 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   8

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः । सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ।। ७.१७.९ ।।
tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ | sambhūya vāṅmayī kanyā nāmnā vedavatī smṛtā || 7.17.9 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   9

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः । ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। ७.१७.१० ।।
tato devāḥ sagandharvā yakṣarākṣasapannagāḥ | te 'pi gatvā hi pitaraṃ varaṇaṃ rocayanti me || 7.17.10 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   10

न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ । कारणं तद्वदिष्यामि निशाचर निशामय ।। ७.१७.११ ।।
na ca māṃ sa pitā tebhyo dattavānrākṣasarṣabha | kāraṇaṃ tadvadiṣyāmi niśācara niśāmaya || 7.17.11 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   11

पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ।। ७.१७.१२ ।।
pitustu mama jāmātā viṣṇuḥ kila sureśvaraḥ | abhipretastrilokeśastasmānnānyasya me pitā || 7.17.12 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   12

दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ।। ७.१७.१३ ।।
dātumicchati tasmai tu tacchrutvā baladarpitaḥ | dambhurnāma tato rājā daityānāṃ kupito 'bhavat || 7.17.13 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   13

तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। ७.१७.१४ ।।
tena rātrau śayāno me pitā pāpena hiṃsitaḥ || 7.17.14 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   14

ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ।। ७.१७.१५ ।।
tato me jananī dīnā taccharīraṃ piturmama | pariṣvajya mahābhāgā praviṣṭā havyavāhanam || 7.17.15 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   15

ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे ।। ७.१७.१६ ।।
tato manorathaṃ satyaṃ piturnārāyaṇaṃ prati | karomīti tamevāhaṃ hṛdayena samudvahe || 7.17.16 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   16

इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ।। ७.१७.१७ ।।
iti pratijñāmāruhya carāmi vipulaṃ tapaḥ | etatte sarvamākhyātaṃ mayā rākṣasapuṅgava || 7.17.17 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   17

नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।। ७.१७.१८ ।।
nārāyaṇo mama patirna tvanyaḥ puruṣottamāt | āśraye niyamaṃ ghoraṃ nārāyaṇaparīpsayā | vijñātastvaṃ hi me rājangaccha paulastyanandana || 7.17.18 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   18

जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।। ७.१७.१९ ।।
jānāmi tapasā sarvaṃ trailokye yaddhi vartate || 7.17.19 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   19

सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ।। ७.१७.२० ।।
so 'bravīdrāvaṇo bhūyastāṃ kanyāṃ sumahāvratām | avaruhya vimānāgrātkandarpaśarapīḍitaḥ || 7.17.20 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   20

अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ।। ७.१७.२१ ।।
avaliptā 'si suśroṇi yasyāste matirīdṛśī | vṛddhānāṃ mṛgaśāvākṣi bhrājate puṇyasañcayaḥ || 7.17.21 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   21

त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ।। ७.१७.२२ ।।
tvaṃ sarvaṃguṇasampannā nārhase vaktumīdṛśam | trailokyasundarī bhīru yauvanaṃ te nivartate || 7.17.22 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   22

अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। ७.१७.२३ ।।
ahaṃ laṅkāpatirbhadre daśagrīva iti śrutaḥ | tasya me bhava bhāryā tvaṃ bhuṅkṣva bhogānyathāsukham || 7.17.23 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   23

कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन च बलेन च ।।
kaśca tāvadasau yaṃ tvaṃ viṣṇurityabhibhāṣase | vīryeṇa tapasā caiva bhogena ca balena ca ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   24

न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ।। ७.१७.२४ ।।
na mayā sa samo bhadre yaṃ tvaṃ kāmayase 'ṅgane || 7.17.24 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   25

इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।। ७.१७.२५ ।।
ityuktavati tasmiṃstu vedavatyatha sā 'bravīt || 7.17.25 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   26

वै भोगेन च बलेन च ।। मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ।। ७.१७.२६ ।।
vai bhogena ca balena ca || mā maivamiti sā kanyā tamuvāca niśācaram | trailokyādhipati viṣṇuṃ sarvalokanamaskṛtam | tvadṛte rākṣasendrānyaḥ ko 'vamanyeta buddhimān || 7.17.26 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   27

एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ।। ७.१७.२७ ।।
evamuktastayā tatra vedavatyā niśācaraḥ | mūrdhajeṣu tadā kanyāṃ karāgreṇa parāmṛśat || 7.17.27 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   28

ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ।। ७.१७.२८ ।।
tato vedavatī kruddhā keśānhastena sā 'cchinat | asirbhūtvā karastasyāḥ keśāṃśchinnāṃstadā 'karot || 7.17.28 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   29

सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा ।। ७.१७.२९ ।।
sā jvalantīva roṣeṇa dahantīva niśācaram | uvācāgniṃ samādhāya maraṇāya kṛtatvarā || 7.17.29 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   30

धर्षितायास्त्वयानार्य न मे जीवितमिष्यते । रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ७.१७.३० ।।
dharṣitāyāstvayānārya na me jīvitamiṣyate | rakṣastasmātpravekṣyāmi paśyataste hutāśanam || 7.17.30 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   31

यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ।। ७.१७.३१ ।।
yasmāttu dharṣitā cāhaṃ tvayā pāpātmanā vane | tasmāttava vadhārthaṃ hi samutpatsye hyahaṃ punaḥ || 7.17.31 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   32

न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। ७.१७.३२ ।।
na hi śakyaṃ striyā hantuṃ puruṣaḥ pāpaniścaḥ | śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet || 7.17.32 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   33

यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। ७.१७.३३ ।।
yadi tvasti mayā kiñcitkṛtaṃ dattaṃ hutaṃ tathā | tasmāttvayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā || 7.17.33 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   34

एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। ७.१७.३४ ।।
evamuktvā praviṣṭā sā jvalitaṃ jātavedasam | papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ || 7.17.34 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   35

पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ७.१७.३५ ।।
punareva samudbhūtā padme padmasamaprabhā | tasmādapi punaḥ prāptā pūrvavattena rakṣasā || 7.17.35 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   36

कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। ७.१७.३६ ।।
kanyāṃ kamalagarbhābhāṃ pragṛhya svagṛhaṃ yayau | pragṛhya rāvaṇastvetāṃ darśayāmāsa mantriṇe || 7.17.36 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   37

लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ७.१७.३७ ।।
lakṣaṇajño nirīkṣyaiva rāvaṇaṃ caivamabravīt | gṛhasthaiṣāṃ hi suśroṇī tvadvadhāyaiva dṛśyate || 7.17.37 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   38

एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। ७.१७.३८ ।।
etacchrutvā 'rṇave rāma tāṃ pracikṣepa rāvaṇaḥ | sā caiva kṣitimāsādya yajñāyatanamadhyagā || 7.17.38 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   39

राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। ७.१७.३९ ।।
rājño halamukhotkṛṣṭā punarapyutthitā satī | saiṣā janakarājasya prasūtā tanayā prabho | tava bhāryā mahābāho viṣṇustvaṃ hi sanātanaḥ || 7.17.39 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   40

पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। ७.१७.४० ।।
pūrvaṃ krodhāhitaḥ śatruryayā 'sau nihatastathā | upāśrayitvā śailabhastava vīryamamānuṣam || 7.17.40 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   41

एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। ७.१७.४१ ।।
evameṣā mahābhāgā martyeṣūtpatsyate punaḥ | kṣetre halamukhotkṛṣṭe vedyāmagniśikhopamā || 7.17.41 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   42

एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। ७.१७.४२ ।।
eṣā vedavatī nāma pūrvamāsītkṛte yuge | tretāyugamanuprāpya vadhārthaṃ tasya rakṣasaḥ || 7.17.42 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   43

उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। ७.१७.४३ ।।
utpannā maithilakule janakasya mahātmanaḥ | sītotpannā tu sīteti mānuṣaiḥ punarucyate || 7.17.43 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   44

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तदशः सर्गः ।। १७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptadaśaḥ sargaḥ || 17 ||

Kanda : Uttara Kanda

Sarga :   17

Shloka :   45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In