त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ ७.१८.१० ॥
PADACHEDA
त्रिषु लोकेषु कः अन्यः अस्ति यः न जानाति मे बलम् । भ्रातरम् येन निर्जित्य विमानम् इदम् आहृतम् । ततस् मरुत्तः स नृपः तम् रावणम् अथ अब्रवीत् ॥ ७।१८।१० ॥
TRANSLITERATION
triṣu lokeṣu kaḥ anyaḥ asti yaḥ na jānāti me balam . bhrātaram yena nirjitya vimānam idam āhṛtam . tatas maruttaḥ sa nṛpaḥ tam rāvaṇam atha abravīt .. 7.18.10 ..