त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ ७.१८.१० ॥
PADACHEDA
त्रिषु लोकेषु कः अन्यः अस्ति यः न जानाति मे बलम् । भ्रातरम् येन निर्जित्य विमानम् इदम् आहृतम् । ततस् मरुत्तः स नृपः तम् रावणम् अथ अब्रवीत् ॥ ७।१८।१० ॥
TRANSLITERATION
triṣu lokeṣu kaḥ anyaḥ asti yaḥ na jānāti me balam . bhrātaram yena nirjitya vimānam idam āhṛtam . tatas maruttaḥ sa nṛpaḥ tam rāvaṇam atha abravīt .. 7.18.10 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.