This overlay will guide you through the buttons:

| |
|
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ ७.१८.१ ॥
praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ . puṣpakaṃ tu samāruhya paricakrāma medinīm .. 7.18.1 ..
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ॥ ७.१८.२ ॥
tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ . uśīrabījamāsādya dadarśa sa tu rāvaṇaḥ .. 7.18.2 ..
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ७.१८.३ ॥
saṃvarto nāma brahmarṣiḥ sākṣādbhrātā bṛhaspateḥ . yājayāmāsa dharmajñaḥ sarvairdevagaṇairvṛtaḥ .. 7.18.3 ..
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ७.१८.४ ॥
dṛṣṭvā devāstu tadrakṣo varadānena durjayam . tiryagyoniṃ samāviṣṭāstasya darśanabhīravaḥ .. 7.18.4 ..
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ॥ ७.१८.५ ॥
indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ . kṛkalāso dhanādhyakṣo haṃsaśca varuṇo 'bhavat .. 7.18.5 ..
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ७.१८.६ ॥
anyeṣvapi gateṣvevaṃ deveṣvariniṣūdana . rāvaṇaḥ prāviśadyajñaṃ sārameya ivāśuciḥ .. 7.18.6 ..
तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ॥ ७.१८.७ ॥
taṃ ca rājānamāsādya rāvaṇo rākṣasādhipaḥ . prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada .. 7.18.7 ..
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ७.१८.८ ॥
tato marutto nṛpatiḥ ko bhavānityuvāca tam . apahāsaṃ tato muktvā rāvaṇo vākyamabravīt .. 7.18.8 ..
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ७.१८.९ ॥
akutūhalabhāvena prīto 'smi tava pārthiva . dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam .. 7.18.9 ..
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ ७.१८.१० ॥
triṣu lokeṣu ko 'nyo 'sti yo na jānāti me balam . bhrātaraṃ yena nirjitya vimānamidamāhṛtam . tato maruttaḥ sa nṛpastaṃ rāvaṇamathābravīt .. 7.18.10 ..
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥ ७.१८.११ ॥
dhanyaḥ khalu bhavānyena jyeṣṭho bhrātā raṇe jitaḥ . na tvayā sadṛśaḥ ślādhyastriṣu lokeṣu vidyate .. 7.18.11 ..
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ ७.१८.१२ ॥
nādharmasahitaṃ ślādhyaṃ tallokaṃ pratisaṃhitam . karma daurātmyakaṃ kṛtvā ślāghyase bhrātṛnirjayāt .. 7.18.12 ..
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ ७.१८.१३ ॥
ka tvaṃ prākkevalaṃ dharmaṃ caritvā labdhavānvaram . śrūtapūrvaṃ hi na mayā bhāṣase yādṛśaṃ svayam .. 7.18.13 ..
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ ७.१८.१४ ॥
tiṣṭhedānīṃ na me jīvanpratiyāsyasi durmate . adya tvāṃ niśitairbāṇaiḥ preṣayāmi yamakṣayam .. 7.18.14 ..
ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ ७.१८.१५ ॥
tataḥ śarāsanaṃ gṛhya sāyakāṃśca narādhipaḥ . raṇāya niryayau kruddhaḥ saṃvarto mārgamāvṛṇot .. 7.18.15 ..
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥ ७.१८.१६ ॥
so 'bravītsnehasaṃyuktaṃ maruttaṃ taṃ mahānṛṣiḥ . śrotavyaṃ yadi madvākyaṃ samprahāro na te kṣamaḥ .. 7.18.16 ..
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ ७.१८.१७ ॥
māheśvaramidaṃ satramasamāptaṃ kulaṃ dahet .. 7.18.17 ..
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ ७.१८.१८ ॥
dīkṣitasya kuto yuddhaṃ krodhitvaṃ dīkṣite kutaḥ . saṃśayaśca jaye nityaṃ rākṣasaśca sudurjayaḥ .. 7.18.18 ..
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ॥ ७.१८.१९ ॥
sa nivṛtto gurorvākyānmaruttaḥ pṛthivīpatiḥ . visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat .. 7.18.19 ..
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ ७.१८.२० ॥
tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ . rāvaṇo jayatītyuccairharṣānnādaṃ vimuktavān .. 7.18.20 ..
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ ७.१८.२१ ॥
tānbhakṣayitvā tatrasthānmaharṣīnyajñamāgatān . vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm .. 7.18.21 ..
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ ७.१८.२२ ॥
rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ . tataḥ svāṃ yonimāsādya tāni sattvāni cābruvan .. 7.18.22 ..
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ ७.१८.२३ ॥
harṣāttadābravīdindro mayūraṃ nīlabarhiṇam . prīto 'smi tava dharmajña bhujaṅgāddhi na te bhayam .. 7.18.23 ..
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ ७.१८.२४ ॥
idaṃ netrasahasraṃ tu yattvadbarhe bhaviṣyati . varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇām . evamindro varaṃ prādānmayūrasya sureśvaraḥ .. 7.18.24 ..
नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ॥ ७.१८.२५ ॥
nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa . surādhipādvaraṃ prāpya gatāḥ sarve 'pi barhiṇaḥ .. 7.18.25 ..
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ ७.१८.२६ ॥
dharmarājo 'bravīdrāma prāgvaṃśe vāyasaṃ sthitam . pakṣiṃstavāsmi suprītaḥ prītasya vacanaṃ śṛṇu .. 7.18.26 ..
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ ७.१८.२७ ॥
yathānye vividhai rogai; pīḍyante prāṇino mayā . te na te prabhaviṣyanti mayi prīte na saṃśayaḥ .. 7.18.27 ..
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ ७.१८.२८ ॥
mṛtyutaste bhayaṃ nāsti varānmama vihaṅgama . yāvattvāṃ na vadhiṣyanti narāstāvadbhaviṣyasi .. 7.18.28 ..
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ ७.१८.२९ ॥
ete madviṣayasthā vai mānavāḥ kṣudbhayārditāḥ . tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ .. 7.18.29 ..
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ७.१८.३० ॥
varuṇastvabravīddhaṃsaṃ gaṅgātoyavihāriṇam . śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara .. 7.18.30 ..
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ७.१८.३१ ॥
varṇo manoharaḥ saumyaścandramaṇḍalasannibhaḥ . bhaviṣyati tavodagraḥ śuddhaphenasamaprabhaḥ .. 7.18.31 ..
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ ७.१८.३२ ॥
maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi . prāpsyase cātulāṃ prītimetanme prītilakṣaṇam .. 7.18.32 ..
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ७.१८.३३ ॥
haṃsānāṃ hi purā rāma nīlavarṇaḥ sapāṇḍuraḥ . pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ .. 7.18.33 ..
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ७.१८.३४ ॥
athābravīdvaiśravaṇaḥ kṛkalāsaṃ girau sthitam . hairaṇyaṃ samprayacchāmi varṇaṃ prītastavāpyaham .. 7.18.34 ..
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ७.१८.३५ ॥
sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam . eṣa kāñcanako varṇo matprītyā te bhaviṣyati .. 7.18.35 ..
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥ ७.१८.३६ ॥
evaṃ dattvā varāṃstebhyastasminyajñotsave surāḥ . nivṛttāḥ saha rājñā te punaḥ svabhavanaṃ gatāḥ .. 7.18.36 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टादशः सर्गः ॥ १८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭādaśaḥ sargaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In