This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 18

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। ७.१८.१ ।।
praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ | puṣpakaṃ tu samāruhya paricakrāma medinīm || 7.18.1 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   1

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ।। ७.१८.२ ।।
tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ | uśīrabījamāsādya dadarśa sa tu rāvaṇaḥ || 7.18.2 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   2

संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। ७.१८.३ ।।
saṃvarto nāma brahmarṣiḥ sākṣādbhrātā bṛhaspateḥ | yājayāmāsa dharmajñaḥ sarvairdevagaṇairvṛtaḥ || 7.18.3 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   3

दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। ७.१८.४ ।।
dṛṣṭvā devāstu tadrakṣo varadānena durjayam | tiryagyoniṃ samāviṣṭāstasya darśanabhīravaḥ || 7.18.4 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   4

इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। ७.१८.५ ।।
indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ | kṛkalāso dhanādhyakṣo haṃsaśca varuṇo 'bhavat || 7.18.5 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   5

अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। ७.१८.६ ।।
anyeṣvapi gateṣvevaṃ deveṣvariniṣūdana | rāvaṇaḥ prāviśadyajñaṃ sārameya ivāśuciḥ || 7.18.6 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   6

तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। ७.१८.७ ।।
taṃ ca rājānamāsādya rāvaṇo rākṣasādhipaḥ | prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada || 7.18.7 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   7

ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। ७.१८.८ ।।
tato marutto nṛpatiḥ ko bhavānityuvāca tam | apahāsaṃ tato muktvā rāvaṇo vākyamabravīt || 7.18.8 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   8

अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। ७.१८.९ ।।
akutūhalabhāvena prīto 'smi tava pārthiva | dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam || 7.18.9 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   9

त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। ७.१८.१० ।।
triṣu lokeṣu ko 'nyo 'sti yo na jānāti me balam | bhrātaraṃ yena nirjitya vimānamidamāhṛtam | tato maruttaḥ sa nṛpastaṃ rāvaṇamathābravīt || 7.18.10 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   10

धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। ७.१८.११ ।।
dhanyaḥ khalu bhavānyena jyeṣṭho bhrātā raṇe jitaḥ | na tvayā sadṛśaḥ ślādhyastriṣu lokeṣu vidyate || 7.18.11 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   11

नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। ७.१८.१२ ।।
nādharmasahitaṃ ślādhyaṃ tallokaṃ pratisaṃhitam | karma daurātmyakaṃ kṛtvā ślāghyase bhrātṛnirjayāt || 7.18.12 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   12

क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। ७.१८.१३ ।।
ka tvaṃ prākkevalaṃ dharmaṃ caritvā labdhavānvaram | śrūtapūrvaṃ hi na mayā bhāṣase yādṛśaṃ svayam || 7.18.13 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   13

तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। ७.१८.१४ ।।
tiṣṭhedānīṃ na me jīvanpratiyāsyasi durmate | adya tvāṃ niśitairbāṇaiḥ preṣayāmi yamakṣayam || 7.18.14 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   14

ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। ७.१८.१५ ।।
tataḥ śarāsanaṃ gṛhya sāyakāṃśca narādhipaḥ | raṇāya niryayau kruddhaḥ saṃvarto mārgamāvṛṇot || 7.18.15 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   15

सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। ७.१८.१६ ।।
so 'bravītsnehasaṃyuktaṃ maruttaṃ taṃ mahānṛṣiḥ | śrotavyaṃ yadi madvākyaṃ samprahāro na te kṣamaḥ || 7.18.16 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   16

माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। ७.१८.१७ ।।
māheśvaramidaṃ satramasamāptaṃ kulaṃ dahet || 7.18.17 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   17

दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। ७.१८.१८ ।।
dīkṣitasya kuto yuddhaṃ krodhitvaṃ dīkṣite kutaḥ | saṃśayaśca jaye nityaṃ rākṣasaśca sudurjayaḥ || 7.18.18 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   18

स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। ७.१८.१९ ।।
sa nivṛtto gurorvākyānmaruttaḥ pṛthivīpatiḥ | visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat || 7.18.19 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   19

ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। ७.१८.२० ।।
tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ | rāvaṇo jayatītyuccairharṣānnādaṃ vimuktavān || 7.18.20 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   20

तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। ७.१८.२१ ।।
tānbhakṣayitvā tatrasthānmaharṣīnyajñamāgatān | vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm || 7.18.21 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   21

रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। ७.१८.२२ ।।
rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ | tataḥ svāṃ yonimāsādya tāni sattvāni cābruvan || 7.18.22 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   22

हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। ७.१८.२३ ।।
harṣāttadābravīdindro mayūraṃ nīlabarhiṇam | prīto 'smi tava dharmajña bhujaṅgāddhi na te bhayam || 7.18.23 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   23

इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। ७.१८.२४ ।।
idaṃ netrasahasraṃ tu yattvadbarhe bhaviṣyati | varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇām | evamindro varaṃ prādānmayūrasya sureśvaraḥ || 7.18.24 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   24

नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। ७.१८.२५ ।।
nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa | surādhipādvaraṃ prāpya gatāḥ sarve 'pi barhiṇaḥ || 7.18.25 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   25

धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। ७.१८.२६ ।।
dharmarājo 'bravīdrāma prāgvaṃśe vāyasaṃ sthitam | pakṣiṃstavāsmi suprītaḥ prītasya vacanaṃ śṛṇu || 7.18.26 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   26

यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। ७.१८.२७ ।।
yathānye vividhai rogai; pīḍyante prāṇino mayā | te na te prabhaviṣyanti mayi prīte na saṃśayaḥ || 7.18.27 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   27

मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। ७.१८.२८ ।।
mṛtyutaste bhayaṃ nāsti varānmama vihaṅgama | yāvattvāṃ na vadhiṣyanti narāstāvadbhaviṣyasi || 7.18.28 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   28

एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। ७.१८.२९ ।।
ete madviṣayasthā vai mānavāḥ kṣudbhayārditāḥ | tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ || 7.18.29 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   29

वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। ७.१८.३० ।।
varuṇastvabravīddhaṃsaṃ gaṅgātoyavihāriṇam | śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara || 7.18.30 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   30

वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। ७.१८.३१ ।।
varṇo manoharaḥ saumyaścandramaṇḍalasannibhaḥ | bhaviṣyati tavodagraḥ śuddhaphenasamaprabhaḥ || 7.18.31 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   31

मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ७.१८.३२ ।।
maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi | prāpsyase cātulāṃ prītimetanme prītilakṣaṇam || 7.18.32 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   32

हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। ७.१८.३३ ।।
haṃsānāṃ hi purā rāma nīlavarṇaḥ sapāṇḍuraḥ | pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ || 7.18.33 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   33

अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। ७.१८.३४ ।।
athābravīdvaiśravaṇaḥ kṛkalāsaṃ girau sthitam | hairaṇyaṃ samprayacchāmi varṇaṃ prītastavāpyaham || 7.18.34 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   34

सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ७.१८.३५ ।।
sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam | eṣa kāñcanako varṇo matprītyā te bhaviṣyati || 7.18.35 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   35

एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। ७.१८.३६ ।।
evaṃ dattvā varāṃstebhyastasminyajñotsave surāḥ | nivṛttāḥ saha rājñā te punaḥ svabhavanaṃ gatāḥ || 7.18.36 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टादशः सर्गः ।। १८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭādaśaḥ sargaḥ || 18 ||

Kanda : Uttara Kanda

Sarga :   18

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In