prajvalantam tam āsādya kṣipram eva avaśeṣitam . prāviśat saṅkulam tatra śalabhāḥ iva pāvakam . naśyati sma balam tatra havyam hutam iva anale .. 7.19.16 ..
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
PADACHEDA
इक्ष्वाकु-परिभावि-त्वात् वचः वक्ष्यामि राक्षस । यदि दत्तम् यदि हुतम् यदि मे सु कृतम् तपः ॥ यदि गुप्ताः प्रजाः सम्यक् तदा सत्यम् वचः अस्तु मे ॥ ७।१९।२९ ॥
TRANSLITERATION
ikṣvāku-paribhāvi-tvāt vacaḥ vakṣyāmi rākṣasa . yadi dattam yadi hutam yadi me su kṛtam tapaḥ .. yadi guptāḥ prajāḥ samyak tadā satyam vacaḥ astu me .. 7.19.29 ..