prajvalantam tam āsādya kṣipram eva avaśeṣitam . prāviśat saṅkulam tatra śalabhāḥ iva pāvakam . naśyati sma balam tatra havyam hutam iva anale .. 7.19.16 ..
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
PADACHEDA
इक्ष्वाकु-परिभावि-त्वात् वचः वक्ष्यामि राक्षस । यदि दत्तम् यदि हुतम् यदि मे सु कृतम् तपः ॥ यदि गुप्ताः प्रजाः सम्यक् तदा सत्यम् वचः अस्तु मे ॥ ७।१९।२९ ॥
TRANSLITERATION
ikṣvāku-paribhāvi-tvāt vacaḥ vakṣyāmi rākṣasa . yadi dattam yadi hutam yadi me su kṛtam tapaḥ .. yadi guptāḥ prajāḥ samyak tadā satyam vacaḥ astu me .. 7.19.29 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.