This overlay will guide you through the buttons:

| |
|
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ ७.१९.१ ॥
atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ . nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ .. 7.19.1 ..
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ ७.१९.२ ॥
samāsādya tu rājendrānmahendravaruṇopamān . abravīdrākṣasendrastu yuddhaṃ me dīyatāmiti .. 7.19.2 ..
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ७.१९.३ ॥
nirjitāḥ smeti vā brūta eṣa me hi suniścayaḥ . anyathā kurvatāmevaṃ mokṣo naivopapadyate .. 7.19.3 ..
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ७.१९.४ ॥
tatastvabhīravaḥ prājñāḥ pārthivā dharmaniścayāḥ . mantrayitvā tato 'nyonyaṃ rājānaḥ sumahābalāḥ . nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ .. 7.19.4 ..
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ७.१९.५ ॥
duṣyantaḥ suratho gādhirgayo rājā purūravāḥ . ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ .. 7.19.5 ..
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥ ७.१९.६ ॥
athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ .. 7.19.6 ..
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥ ७.१९.७ ॥
suguptāmanaraṇyena śakreṇevāmarāvatīm . sa taṃ puruṣaśārdūlaṃ purandarasamaṃ bale .. 7.19.7 ..
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७.१९.८ ॥
prāha rājānamāsādya yuddhaṃ dehīti rāvaṇaḥ . nirjito 'smīti vā brūhi tvamevaṃ mama śāsanam .. 7.19.8 ..
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ७.१९.९ ॥
ayodhyādhipatistasya śrutvā pāpātmano vacaḥ . anaraṇyastu saṅkruddho rākṣasendramathābravīt .. 7.19.9 ..
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ७.१९.१० ॥
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā . santiṣṭha kṣipramāyatto bhava caivaṃ bhavāmyaham .. 7.19.10 ..
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ७.१९.११ ॥
atha pūrvaṃ śrutārthena nirjitaṃ sumahadbalam . niṣkrāmattannarendrasya balaṃ rakṣovadhodyatam .. 7.19.11 ..
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥ ७.१९.१२ ॥
nāgānāṃ daśasāhasraṃ vājināṃ niyutaṃ tathā . rathānāṃ bahusāhasraṃ pattīnāṃ ca narottama .. 7.19.12 ..
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥ ७.१९.१३ ॥
mahīṃ sañchādya niṣkrāntaṃ sapadātirathaṃ raṇe . tataḥ pravṛttaṃ sumahadyuddhaṃ yuddhaviśārada .. 7.19.13 ..
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ ७.१९.१४ ॥
anaraṇyasya nṛpate rākṣasendrasya cādbhutam . tadrāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ .. 7.19.14 ..
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥ ७.१९.१५ ॥
prāṇaśyata tadā sarvaṃ havyaṃ hutamivānale . yuddhvā ca suciraṃ kālaṃ kṛtvā vikramamuttamam .. 7.19.15 ..
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ ७.१९.१६ ॥
prajvalantaṃ tamāsādya kṣipramevāvaśeṣitam . prāviśatsaṅkulaṃ tatra śalabhā iva pāvakam . naśyati sma balaṃ tatra havyaṃ hutamivānale .. 7.19.16 ..
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ॥ ७.१९.१७ ॥
so 'paśyattannarendrastu naśyamānaṃ mahābalam . mahārṇavaṃ samāsādya vanāpagaśataṃ yathā .. 7.19.17 ..
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ ७.१९.१८ ॥
tataḥ śakradhanuḥprakhyaṃ dhanurvisphārayansvayam . āsasāda narendrastaṃ rāvaṇaṃ krodhamūrcchitaḥ .. 7.19.18 ..
अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ ७.१९.१९ ॥
anaraṇyena te 'mātyā mārīcaśukasāraṇāḥ . prahastasahitā bhagnā vyadravanta mṛgā iva .. 7.19.19 ..
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ ७.१९.२० ॥
tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani . tasya rākṣasarājasya ikṣvākukulanandanaḥ .. 7.19.20 ..
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ ७.१९.२१ ॥
tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit . vāridhārā ivābhrebhyaḥ patantyo girimūrdhani .. 7.19.21 ..
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ ७.१९.२२ ॥
tato rākṣasarājena kruddhena nṛpatistadā . talenābhihato mūrdhni sa rathānnipapāta ha .. 7.19.22 ..
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ ७.१९.२३ ॥
sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ . vajradagdha ivāraṇye sālo nipatito yathā .. 7.19.23 ..
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥ ७.१९.२४ ॥
taṃ prahasyābravīddrakṣa ikṣvākuṃ pṛthivīpatim . kimidānīṃ phalaṃ prāptaṃ tvayā māṃ prati yuddhyatā .. 7.19.24 ..
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ ७.१९.२५ ॥
trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa . śaṅke prasakto bhogeṣu na śṛṇoṣi balaṃ mama .. 7.19.25 ..
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ ७.१९.२६ ॥
tasyaivaṃ bruvato rājā mandāsurvākyamabravīt . kiṃ śakyamiha kartuṃ vai kālo hi duratikramaḥ .. 7.19.26 ..
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ॥ ७.१९.२७ ॥
nahyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā . kālenaiva vipanno 'haṃ hetubhūtastu me bhavān .. 7.19.27 ..
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥ ७.१९.२८ ॥
kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye . nahyahaṃ vimukhī rakṣo yudhyamānastvayā hataḥ .. 7.19.28 ..
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
ikṣvākuparibhāvitvādvaco vakṣyāmi rākṣasa . yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ .. yadi guptāḥ prajāḥ samyaktadā satyaṃ vaco 'stu me .. 7.19.29 ..
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ ७.१९.३० ॥
utpatsyate kule hyasminnikṣvākūṇāṃ mahātmanām . rāmo dāśarathirnāma yaste prāṇānhariṣyati .. 7.19.30 ..
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१९.३१ ॥
tato jaladharodagrastāḍito devadundubhiḥ . tasminnudāhṛte śāpe puṣpavṛṣṭiśca khāccyutā .. 7.19.31 ..
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ॥ ७.१९.३२ ॥
tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam . svargate ca nṛpe tasminrākṣasaḥ so 'pasarpata .. 7.19.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaviṃśaḥ sargaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In