किंचिद् वक्ष्यामि तावत् ते श्रोतव्यम् श्रोष्यसे यदि । श्रुत्वा च अनन्तरम् कार्यम् त्वया राक्षस-सत्तम । तत् मे निगदतः तात समाधिम् श्रवणे कुरु ॥ ७।२०।६ ॥
TRANSLITERATION
kiṃcid vakṣyāmi tāvat te śrotavyam śroṣyase yadi . śrutvā ca anantaram kāryam tvayā rākṣasa-sattama . tat me nigadataḥ tāta samādhim śravaṇe kuru .. 7.20.6 ..
tasmin jite jitam sarvam bhavati eva na saṃśayaḥ . evam uktaḥ tu laṅkeśaḥ dīpyamānam sva-tejasā . abravīt nāradam tatra samprahasya abhivādya ca .. 7.20.17 ..