This overlay will guide you through the buttons:

| |
|
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ ७.२०.१ ॥
tato vitrāsayanmartyānpṛthivyāṃ rākṣasādhipaḥ . āsasāda ghane tasminnāradaṃ munipuṅgavam .. 7.20.1 ..
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ ७.२०.२ ॥
tasyābhivādanaṃ kṛtvā daśagrīvo niśācaraḥ . abravītkuśalaṃ pṛṣṭvā hetumāgamanasya ca .. 7.20.2 ..
नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ७.२०.३ ॥
nāradastu mahātejā devarṣiramitaprabhaḥ . abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam .. 7.20.3 ..
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥ ७.२०.४ ॥
rākṣasādhipate saumya tiṣṭha viśravasaḥ suta . prīto 'smyabhijanopetavikramairūrjitaistava .. 7.20.4 ..
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ७.२०.५ ॥
viṣṇunā daityaghātaiśca gandharvoragadharṣaṇaiḥ . tvayā samaṃ vimardaiśca bhṛśaṃ hi paritoṣitaḥ .. 7.20.5 ..
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ७.२०.६ ॥
kiṃcidvakṣyāmi tāvatte śrotavyaṃ śroṣyase yadi . śrutvā cānantaraṃ kāryaṃ tvayā rākṣasasattama . tanme nigadatastāta samādhiṃ śravaṇe kuru .. 7.20.6 ..
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७.२०.७ ॥ ्तम ।
kimayaṃ vadhyate tāta tvayā 'vadhyena daivataiḥ . hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ .. 7.20.7 .. tama .
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ७.२०.८ ॥
devadānavadaityānāṃ yakṣagandharvarakṣasām . avadhyena tvayā lokaḥ kleṣṭuṃ yukto na mānuṣaḥ .. 7.20.8 ..
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ७.२०.९ ॥
nityaṃ śreyasi sammūḍhaṃ mahadbhirvyasanairvṛtam . hanyātkastādṛśaṃ lokaṃ jarāvyādhiśatairyutam .. 7.20.9 ..
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ ७.२०.१० ॥
taistairaniṣṭopagamairajasraṃ yatra kutra kaḥ . matimānmānuṣe loke yuddhena praṇayī bhavet .. 7.20.10 ..
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ ७.२०.११ ॥
kṣīyamāṇaṃ daivahataṃ śrutpipāsājarādibhiḥ . viṣādaśokasammūḍhaṃ lokaṃ tvaṃ kṣapayasva mā .. 7.20.11 ..
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ ७.२०.१२ ॥
paśya tāvanmahābāho rākṣaseśvara mānuṣam . mūḍhamevaṃ vicitrārthaṃ yasya na jñāyate gatiḥ .. 7.20.12 ..
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ ७.२०.१३ ॥
kvacidvāditranṛtyādi sevyate muditairjanaiḥ . rudyate cāparairārtairdhārāśrunayanānanaiḥ .. 7.20.13 ..
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ ७.२०.१४ ॥
mātāpitṛsutasnehairbhāryābandhumanoramaiḥ . mohito 'yaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate .. 7.20.14 ..
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ ७.२०.१५ ॥
alamenaṃ parikliśya lokaṃ mohanirākṛtam . jita eva tvayā saumya martyaloko na saṃśayaḥ .. 7.20.15 ..
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ ७.२०.१६ ॥
avaśyamebhiḥ sarvaiśca gantavyaṃ yamasādanam . tannigṛhṇīṣva paulastya yamaṃ parapurañjaya .. 7.20.16 ..
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥ ७.२०.१७ ॥
tasmiñjite jitaṃ sarvaṃ bhavatyeva na saṃśayaḥ . evamuktastu laṅkeśo dīpyamānaṃ svatejasā . abravīnnāradaṃ tatra samprahasyābhivādya ca .. 7.20.17 ..
महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ ७.२०.१८ ॥
maharṣe devagandharvavihāra samarapriya . ahaṃ samudyato gantuṃ vijayārthaṃ rasātalam .. 7.20.18 ..
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ ७.२०.१९ ॥
tato lokatrayaṃ jitvā sthāpya nāgānsurānvaśe . samudramamṛtārthaṃ ca mathiṣyāmi rasālayam .. 7.20.19 ..
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ ७.२०.२० ॥
athābravīdṛśagrīvaṃ nārado bhagavānṛṣiḥ . kva khalvidānīṃ mārgeṇa tvayā hyanyena gamyate .. 7.20.20 ..
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ ७.२०.२१ ॥
ayaṃ khalu sudurgamyaḥ pretarājapuraṃ prati . mārgo gacchati durdharṣo yamasyāmitrakarśana .. 7.20.21 ..
स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ ७.२०.२२ ॥
sa tu śāradameghābhaṃ hāsaṃ muktvā daśānanaḥ . uvāca kṛtamityeva vacanaṃ cedamabravīt .. 7.20.22 ..
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ ७.२०.२३ ॥
tasmādevamahaṃ brahman vaivasvatavadhodyataḥ . gacchāmi dakṣiṇāmāśāṃ yatra sūryātmajo nṛpaḥ .. 7.20.23 ..
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ ७.२०.२४ ॥
mayā hi bhagavankrodhātpratijñātaṃ raṇārthinā . avajeṣyāmi caturo lokapālāniti prabho .. 7.20.24 ..
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥ ७.२०.२५ ॥
tadiha prasthito 'haṃ vai pretarājapuraṃ prati . prāṇisaṅkleśakartāraṃ yojayiṣyāmi mṛtyunā .. 7.20.25 ..
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥ ७.२०.२६ ॥
evamuktvā daśagrīvo muniṃ tamabhivādya ca . prayayau dakṣiṇāmāśāṃ praviṣṭaḥ saha mantribhiḥ .. 7.20.26 ..
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ ७.२०.२७ ॥
nāradastu mahātejā muhūrtaṃ dhyānamāsthitaḥ . cintayāmāsa viprendro vidhūma iva pāvakaḥ .. 7.20.27 ..
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ ७.२०.२८ ॥
yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ . kṣīṇe cāyuṣi dharmeṇa sa kālo jeṣyate katham .. 7.20.28 ..
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ ७.२०.२९ ॥
svadattakṛtasākṣī yo dvitīya iva pāvakaḥ . labdhasañjñā vijeṣyante lokā yasya mahātmanaḥ .. 7.20.29 ..
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ॥ ७.२०.३० ॥
yasya nityaṃ trayo lokā vidravanti bhayārditāḥ . taṃ kathaṃ rākṣasendro 'sau svayameva gamiṣyati .. 7.20.30 ..
यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ७.२०.३१ ॥
yo vidhātā ca dhātā ca sukṛtaṃ duṣkṛtaṃ tathā . trailokyaṃ vijitaṃ yena taṃ kathaṃ vijayiṣyate .. 7.20.31 ..
अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ ७.२०.३२ ॥
aparaṃ kintu kṛtvāyaṃ vidhānaṃ saṃvidhāsyati . kautūhalasamutpanno yāsyāmi yamasādanam .. 7.20.32 ..
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ७.२०.३३ ॥
vimardaṃ draṣṭumanayoryamarākṣasayoḥ svayam .. 7.20.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे विंशः सर्गः ॥ २० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe viṃśaḥ sargaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In