This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 20

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.१ ।।
tato vitrāsayanmartyānpṛthivyāṃ rākṣasādhipaḥ | āsasāda ghane tasminnāradaṃ munipuṅgavam || 7.20.1 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   1

तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.२ ।।
tasyābhivādanaṃ kṛtvā daśagrīvo niśācaraḥ | abravītkuśalaṃ pṛṣṭvā hetumāgamanasya ca || 7.20.2 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   2

नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.३ ।।
nāradastu mahātejā devarṣiramitaprabhaḥ | abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam || 7.20.3 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   3

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.४ ।।
rākṣasādhipate saumya tiṣṭha viśravasaḥ suta | prīto 'smyabhijanopetavikramairūrjitaistava || 7.20.4 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   4

विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.५ ।।
viṣṇunā daityaghātaiśca gandharvoragadharṣaṇaiḥ | tvayā samaṃ vimardaiśca bhṛśaṃ hi paritoṣitaḥ || 7.20.5 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   5

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.६ ।।
kiṃcidvakṣyāmi tāvatte śrotavyaṃ śroṣyase yadi | śrutvā cānantaraṃ kāryaṃ tvayā rākṣasasattama | tanme nigadatastāta samādhiṃ śravaṇe kuru || 7.20.6 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   6

किमयं वध्यते तात त्वया ऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।। ्तम ।
kimayaṃ vadhyate tāta tvayā 'vadhyena daivataiḥ | hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ || 7.20.7 || ्tama |

Kanda : Uttara Kanda

Sarga :   20

Shloka :   7

देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.८ ।।
devadānavadaityānāṃ yakṣagandharvarakṣasām | avadhyena tvayā lokaḥ kleṣṭuṃ yukto na mānuṣaḥ || 7.20.8 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   8

नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.९ ।।
nityaṃ śreyasi sammūḍhaṃ mahadbhirvyasanairvṛtam | hanyātkastādṛśaṃ lokaṃ jarāvyādhiśatairyutam || 7.20.9 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   9

तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.१० ।।
taistairaniṣṭopagamairajasraṃ yatra kutra kaḥ | matimānmānuṣe loke yuddhena praṇayī bhavet || 7.20.10 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   10

क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.११ ।।
kṣīyamāṇaṃ daivahataṃ śrutpipāsājarādibhiḥ | viṣādaśokasammūḍhaṃ lokaṃ tvaṃ kṣapayasva mā || 7.20.11 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   11

पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.१२ ।।
paśya tāvanmahābāho rākṣaseśvara mānuṣam | mūḍhamevaṃ vicitrārthaṃ yasya na jñāyate gatiḥ || 7.20.12 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   12

क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.१३ ।।
kvacidvāditranṛtyādi sevyate muditairjanaiḥ | rudyate cāparairārtairdhārāśrunayanānanaiḥ || 7.20.13 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   13

मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.१४ ।।
mātāpitṛsutasnehairbhāryābandhumanoramaiḥ | mohito 'yaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate || 7.20.14 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   14

अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.१५ ।।
alamenaṃ parikliśya lokaṃ mohanirākṛtam | jita eva tvayā saumya martyaloko na saṃśayaḥ || 7.20.15 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   15

अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.१६ ।।
avaśyamebhiḥ sarvaiśca gantavyaṃ yamasādanam | tannigṛhṇīṣva paulastya yamaṃ parapurañjaya || 7.20.16 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   16

तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.१७ ।।
tasmiñjite jitaṃ sarvaṃ bhavatyeva na saṃśayaḥ | evamuktastu laṅkeśo dīpyamānaṃ svatejasā | abravīnnāradaṃ tatra samprahasyābhivādya ca || 7.20.17 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   17

महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.१८ ।।
maharṣe devagandharvavihāra samarapriya | ahaṃ samudyato gantuṃ vijayārthaṃ rasātalam || 7.20.18 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   18

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.१९ ।।
tato lokatrayaṃ jitvā sthāpya nāgānsurānvaśe | samudramamṛtārthaṃ ca mathiṣyāmi rasālayam || 7.20.19 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   19

अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.२० ।।
athābravīdṛśagrīvaṃ nārado bhagavānṛṣiḥ | kva khalvidānīṃ mārgeṇa tvayā hyanyena gamyate || 7.20.20 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   20

अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.२१ ।।
ayaṃ khalu sudurgamyaḥ pretarājapuraṃ prati | mārgo gacchati durdharṣo yamasyāmitrakarśana || 7.20.21 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   21

स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.२२ ।।
sa tu śāradameghābhaṃ hāsaṃ muktvā daśānanaḥ | uvāca kṛtamityeva vacanaṃ cedamabravīt || 7.20.22 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   22

तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.२३ ।।
tasmādevamahaṃ brahman vaivasvatavadhodyataḥ | gacchāmi dakṣiṇāmāśāṃ yatra sūryātmajo nṛpaḥ || 7.20.23 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   23

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.२४ ।।
mayā hi bhagavankrodhātpratijñātaṃ raṇārthinā | avajeṣyāmi caturo lokapālāniti prabho || 7.20.24 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   24

तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.२५ ।।
tadiha prasthito 'haṃ vai pretarājapuraṃ prati | prāṇisaṅkleśakartāraṃ yojayiṣyāmi mṛtyunā || 7.20.25 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   25

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.२६ ।।
evamuktvā daśagrīvo muniṃ tamabhivādya ca | prayayau dakṣiṇāmāśāṃ praviṣṭaḥ saha mantribhiḥ || 7.20.26 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   26

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.२७ ।।
nāradastu mahātejā muhūrtaṃ dhyānamāsthitaḥ | cintayāmāsa viprendro vidhūma iva pāvakaḥ || 7.20.27 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   27

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.२८ ।।
yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ | kṣīṇe cāyuṣi dharmeṇa sa kālo jeṣyate katham || 7.20.28 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   28

स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.२९ ।।
svadattakṛtasākṣī yo dvitīya iva pāvakaḥ | labdhasañjñā vijeṣyante lokā yasya mahātmanaḥ || 7.20.29 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   29

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.३० ।।
yasya nityaṃ trayo lokā vidravanti bhayārditāḥ | taṃ kathaṃ rākṣasendro 'sau svayameva gamiṣyati || 7.20.30 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   30

यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.३१ ।।
yo vidhātā ca dhātā ca sukṛtaṃ duṣkṛtaṃ tathā | trailokyaṃ vijitaṃ yena taṃ kathaṃ vijayiṣyate || 7.20.31 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   31

अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.३२ ।।
aparaṃ kintu kṛtvāyaṃ vidhānaṃ saṃvidhāsyati | kautūhalasamutpanno yāsyāmi yamasādanam || 7.20.32 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   32

विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। ७.२०.३३ ।।
vimardaṃ draṣṭumanayoryamarākṣasayoḥ svayam || 7.20.33 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे विंशः सर्गः ।। २० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe viṃśaḥ sargaḥ || 20 ||

Kanda : Uttara Kanda

Sarga :   20

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In