ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ॥ ७.२१.३० ॥
PADACHEDA
ततस् वृक्षैः च शैलैः च प्रासादानाम् शतैः तथा । ततस् ते सचिवाः तस्य यथाकामम् यथाबलम् । अयुध्यन्त महा-वीराः स च राजा दशाननः ॥ ७।२१।३० ॥
TRANSLITERATION
tatas vṛkṣaiḥ ca śailaiḥ ca prāsādānām śataiḥ tathā . tatas te sacivāḥ tasya yathākāmam yathābalam . ayudhyanta mahā-vīrāḥ sa ca rājā daśānanaḥ .. 7.21.30 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.