एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.१ ।।
evaṃ sañcintya viprendo jagāma laghuvikramaḥ | ākhyātuṃ tadyathāvṛttaṃ yamasya sadanaṃ prati || 7.21.1 ||
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.२ ।।
apaśyatsa yamaṃ tatra devamagnipuraskṛtam | vidhānamupatiṣṭhantaṃ prāṇino yasya yādṛśam || 7.21.2 ||
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.३ ।।
sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam | abravītsukhamāsīnamarghyamāvedya dharmataḥ || 7.21.3 ||
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.४ ।।
kaccitkṣemaṃ tu devarṣe kacciddharmo na naśyati | kimāgamanakṛtyaṃ te devagandharvasevita || 7.21.4 ||
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.५ ।।
abravīttu tadā vākyaṃ nārado bhagavānṛṣiḥ | śrūyatāmabhidhāsyāmi vidhānaṃ ca vidhīyatām || 7.21.5 ||
एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.६ ।।
eṣa nāmno daśagrīvaḥ pitṛrāja niśācaraḥ | upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam || 7.21.6 ||
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.७ ।।
etena kāraṇenāhaṃ tvarito hyāgataḥ prabho | daṇḍapraharaṇasyādya tava kiṃ nu bhaviṣyati || 7.21.7 ||
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.८ ।।
etasminnantare durādaṃśumantamivoditam | dadṛśurdīptamāyāntaṃ vimānaṃ tasya rakṣasaḥ || 7.21.8 ||
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.९ ।।
taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ | kṛtvā vitimiraṃ sarvaṃ samīpaṃ so 'bhyavartata || 7.21.9 ||
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। ७.२१.१० ।।
so 'paśyatsa mahābāhurdaśagrīvastatastataḥ | prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam || 7.21.10 ||
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। ७.२१.११ ।।
apaśyatsainikāṃścāsya yamasyānucaraiḥ saha | yamasya puruṣairugrairghorarūpairbhayānakaiḥ || 7.21.11 ||
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। ७.२१.१२ ।।
dadarśa vadhyamānāṃśca kliśyamānāṃśca dehinaḥ | krośataśca mahānādaṃ tīvraniṣṭanatatparān || 7.21.12 ||
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।। ७.२१.१३ ।।
kṛmibhirbhakṣyamāṇāṃśca sārameyaiśca dāruṇaiḥ || 7.21.13 ||
क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। ७.२१.१४ ।।
kṣotrāyāsakarā vāco vadataśca bhayāvahāḥ | santāryamāṇānvaitaraṇīṃ bahuśaḥ śoṇitodakām || 7.21.14 ||
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। ७.२१.१५ ।।
vālukāsu ca taptāsu tapyamānānmuhūrmuhuḥ | asipatravane caiva bhidyamānānadhārmikān || 7.21.15 ||
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। ७.२१.१६ ।।
raurave kṣāranadyāṃ ca kṣuradhārāsu caiva hi | pānīyaṃ yācamānāṃśca tṛṣitānkṣudhitānapi || 7.21.16 ||
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। ७.२१.१७ ।।
śavabhūtānkṛśāndīnānvivarṇānmuktamūrdhajān | malapaṅkadharāndīnānrūkṣāṃśca paridhāvataḥ || 7.21.17 ||
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ।। ७.२१.१८ ।।
dadarśa rāvaṇo mārge śataśo 'tha sahasraśaḥ | kāṃścicca gṛhamukhyeṣu gītavāditraniḥsvanaiḥ | pramodamānānadrākṣīdrāvaṇaḥ sukṛtaiḥ svakaiḥ || 7.21.18 ||
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। ७.२१.१९ ।।
gaurasaṃ gopradātāro hyannaṃ caivānnadāyinaḥ | gṛhāṃśca gṛhadātāraḥ svakarmaphalamaśnataḥ || 7.21.19 ||
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।। ७.२१.२० ।।
suvarṇamaṇimuktābhiḥ pramadābhiralaṅkṛtān || 7.21.20 ||
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। ७.२१.२१ ।।
dhārmikānaparāṃstatra dīpyamānānsvatejasā | dadarśa sumahābāhū rāvaṇo rākṣasādhipaḥ || 7.21.21 ||
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ।। ७.२१.२२ ।।
tatastānbhidyamānāṃśca karmabhirduṣkṛtaiḥ svakaiḥ | rāvaṇo mocayāmāsa vikrameṇa balādbalī || 7.21.22 ||
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। ७.२१.२३ ।।
prāṇino mocitāstena daśagrīveṇa rakṣasā | sukhamāpurmuhūrtaṃ te hyatarkitamacintitam || 7.21.23 ||
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। ७.२१.२४ ।।
preteṣu mucyamāneṣu rākṣasena mahīyasā | pretagopāḥ susaṅkruddhā rākṣasendramabhidravan || 7.21.24 ||
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। ७.२१.२५ ।।
tato halahalāśabdaḥ sarvadigbhyaḥ samutthitaḥ | dharmarājasya yodhānāṃ śūrāṇāṃ sampradhāvatām || 7.21.25 ||
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। ७.२१.२६ ।।
te prāsaiḥ parighaiḥ śūlairmusalaiḥ śaktitomaraiḥ | puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ || 7.21.26 ||
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। ७.२१.२७ ।।
tasyāsanāni prāsādānvedikāstoraṇāni ca | puṣpakasya babhañjuste śīghraṃ madhukarā iva || 7.21.27 ||
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। ७.२१.२८ ।।
devaniṣṭhānabhūtaṃ tadvimānaṃ puṣpakaṃ mṛdhe | bhajyamānaṃ tathaivāsīdakṣayaṃ brahmatejasā || 7.21.28 ||
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ।। ७.२१.२९ ।।
asaṅkhyā sumahatyāsīttasya senā mahātmanaḥ | śūrāṇāmagrayāta'ṇāṃ sahasrāṇi śatāni ca || 7.21.29 ||
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ।। ७.२१.३० ।।
tato vṛkṣaiśca śailaiśca prāsādānāṃ śataistathā | tataste sacivāstasya yathākāmaṃ yathābalam | ayudhyanta mahāvīrāḥ sa ca rājā daśānanaḥ || 7.21.30 ||
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। ७.२१.३१ ।।
te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ | amātyā rākṣasendrasya cakrurāyodhanaṃ mahat || 7.21.31 ||
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। ७.२१.३२ ।।
anyonyaṃ te mahābhāgā jaghnuḥ praharaṇairbhṛśam | yamasya ca mahābāho rāvaṇasya ca mantriṇaḥ || 7.21.32 ||
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। ७.२१.३३ ।।
amātyāṃstāṃstu santyajya yamayodhā mahābalāḥ | tameva cābhyadhāvanta śūlavarṣairdaśānanam || 7.21.33 ||
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ७.२१.३४ ।।
tataḥ śoṇitadigdhāṅgaḥ prahārairjarjarīkṛtaḥ | phullāśoka ivābhāti puṣpake rākṣasādhipaḥ || 7.21.34 ||
स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। ७.२१.३५ ।।
sa tu śūlagadāpāsāñchaktitomarasāyakān | musalāni śilāvṛkṣānmumocāstrabalādbalī || 7.21.35 ||
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ।। ७.२१.३६ ।।
tarūṇāṃ ca śilānāṃ ca śastrāṇāṃ cātidāruṇam | yamasainyeṣu tadvarṣaṃ papāta dharaṇītale || 7.21.36 ||
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। ७.२१.३७ ।।
tāṃstu sarvānvinirbhidya tadastramapahatya ca | jaghnuste rākṣasaṃ ghoramekaṃ śatasahasraśaḥ || 7.21.37 ||
परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। ७.२१.३८ ।।
parivārya ca taṃ sarve śailaṃ moghotkarā iva | bhindipālaiśca śūlaiśca nirucchvāsamapothayan || 7.21.38 ||
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। ७.२१.३९ ।।
vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ | tataḥ sa puṣpakaṃ tyaktvā pṛthivyāmavatiṣṭhata || 7.21.39 ||
ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। ७.२१.४० ।।
tataḥ sa kārmukī vāṇī samare cābhivartata | labdhasañjño muhūrtena kruddhastasthau yathāntakaḥ || 7.21.40 ||
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। ७.२१.४१ ।।
tataḥ pāśupataṃ divyamastraṃ sandhāya kārmuke | tiṣṭha tiṣṭheti tānuktvā taccāpaṃ vicakarṣa sa || 7.21.41 ||
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। ७.२१.४२ ।।
ākarṇātsa vikṛṣyātha cāpamindrārirāhave | mumoca taṃ śaraṃ kruddhastripure śaṅkaro yathā || 7.21.42 ||
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। ७.२१.४३ ।।
tasya rūpaṃ śarasyāsītvidhūmajvālamaṇḍalam | vanaṃ dahiṣyato gharme dāvāgneriva mūrcchataḥ || 7.21.43 ||
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। ७.२१.४४ ।।
jvālāmālī sa tu śaraḥ kravyādānugato raṇe | mukto gulmāndrumāṃścāpi bhasma kṛtvā pradhāvati || 7.21.44 ||
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। ७.२१.४५ ।।
te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu | raṇe tasminnipatitā dāvadagdhā nagā iva || 7.21.45 ||
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ७.२१.४६ ।।
tatastu sicavaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ | nanāda sumahānādaṃ kampayanniva medinīm || 7.21.46 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ।। २१ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekaviṃśaḥ sargaḥ || 21 ||