This overlay will guide you through the buttons:

| |
|
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ ७.२१.१ ॥
evaṃ sañcintya viprendo jagāma laghuvikramaḥ . ākhyātuṃ tadyathāvṛttaṃ yamasya sadanaṃ prati .. 7.21.1 ..
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ ७.२१.२ ॥
apaśyatsa yamaṃ tatra devamagnipuraskṛtam . vidhānamupatiṣṭhantaṃ prāṇino yasya yādṛśam .. 7.21.2 ..
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ७.२१.३ ॥
sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam . abravītsukhamāsīnamarghyamāvedya dharmataḥ .. 7.21.3 ..
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ७.२१.४ ॥
kaccitkṣemaṃ tu devarṣe kacciddharmo na naśyati . kimāgamanakṛtyaṃ te devagandharvasevita .. 7.21.4 ..
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ७.२१.५ ॥
abravīttu tadā vākyaṃ nārado bhagavānṛṣiḥ . śrūyatāmabhidhāsyāmi vidhānaṃ ca vidhīyatām .. 7.21.5 ..
एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ७.२१.६ ॥
eṣa nāmno daśagrīvaḥ pitṛrāja niśācaraḥ . upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam .. 7.21.6 ..
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥ ७.२१.७ ॥
etena kāraṇenāhaṃ tvarito hyāgataḥ prabho . daṇḍapraharaṇasyādya tava kiṃ nu bhaviṣyati .. 7.21.7 ..
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ७.२१.८ ॥
etasminnantare durādaṃśumantamivoditam . dadṛśurdīptamāyāntaṃ vimānaṃ tasya rakṣasaḥ .. 7.21.8 ..
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ॥ ७.२१.९ ॥
taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ . kṛtvā vitimiraṃ sarvaṃ samīpaṃ so 'bhyavartata .. 7.21.9 ..
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ ७.२१.१० ॥
so 'paśyatsa mahābāhurdaśagrīvastatastataḥ . prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam .. 7.21.10 ..
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ७.२१.११ ॥
apaśyatsainikāṃścāsya yamasyānucaraiḥ saha . yamasya puruṣairugrairghorarūpairbhayānakaiḥ .. 7.21.11 ..
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ ७.२१.१२ ॥
dadarśa vadhyamānāṃśca kliśyamānāṃśca dehinaḥ . krośataśca mahānādaṃ tīvraniṣṭanatatparān .. 7.21.12 ..
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ ७.२१.१३ ॥
kṛmibhirbhakṣyamāṇāṃśca sārameyaiśca dāruṇaiḥ .. 7.21.13 ..
क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ ७.२१.१४ ॥
kṣotrāyāsakarā vāco vadataśca bhayāvahāḥ . santāryamāṇānvaitaraṇīṃ bahuśaḥ śoṇitodakām .. 7.21.14 ..
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ ७.२१.१५ ॥
vālukāsu ca taptāsu tapyamānānmuhūrmuhuḥ . asipatravane caiva bhidyamānānadhārmikān .. 7.21.15 ..
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ ७.२१.१६ ॥
raurave kṣāranadyāṃ ca kṣuradhārāsu caiva hi . pānīyaṃ yācamānāṃśca tṛṣitānkṣudhitānapi .. 7.21.16 ..
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥ ७.२१.१७ ॥
śavabhūtānkṛśāndīnānvivarṇānmuktamūrdhajān . malapaṅkadharāndīnānrūkṣāṃśca paridhāvataḥ .. 7.21.17 ..
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ ७.२१.१८ ॥
dadarśa rāvaṇo mārge śataśo 'tha sahasraśaḥ . kāṃścicca gṛhamukhyeṣu gītavāditraniḥsvanaiḥ . pramodamānānadrākṣīdrāvaṇaḥ sukṛtaiḥ svakaiḥ .. 7.21.18 ..
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ ७.२१.१९ ॥
gaurasaṃ gopradātāro hyannaṃ caivānnadāyinaḥ . gṛhāṃśca gṛhadātāraḥ svakarmaphalamaśnataḥ .. 7.21.19 ..
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥ ७.२१.२० ॥
suvarṇamaṇimuktābhiḥ pramadābhiralaṅkṛtān .. 7.21.20 ..
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ ७.२१.२१ ॥
dhārmikānaparāṃstatra dīpyamānānsvatejasā . dadarśa sumahābāhū rāvaṇo rākṣasādhipaḥ .. 7.21.21 ..
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली ॥ ७.२१.२२ ॥
tatastānbhidyamānāṃśca karmabhirduṣkṛtaiḥ svakaiḥ . rāvaṇo mocayāmāsa vikrameṇa balādbalī .. 7.21.22 ..
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ ७.२१.२३ ॥
prāṇino mocitāstena daśagrīveṇa rakṣasā . sukhamāpurmuhūrtaṃ te hyatarkitamacintitam .. 7.21.23 ..
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ ७.२१.२४ ॥
preteṣu mucyamāneṣu rākṣasena mahīyasā . pretagopāḥ susaṅkruddhā rākṣasendramabhidravan .. 7.21.24 ..
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥ ७.२१.२५ ॥
tato halahalāśabdaḥ sarvadigbhyaḥ samutthitaḥ . dharmarājasya yodhānāṃ śūrāṇāṃ sampradhāvatām .. 7.21.25 ..
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ ७.२१.२६ ॥
te prāsaiḥ parighaiḥ śūlairmusalaiḥ śaktitomaraiḥ . puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ .. 7.21.26 ..
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ ७.२१.२७ ॥
tasyāsanāni prāsādānvedikāstoraṇāni ca . puṣpakasya babhañjuste śīghraṃ madhukarā iva .. 7.21.27 ..
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ ७.२१.२८ ॥
devaniṣṭhānabhūtaṃ tadvimānaṃ puṣpakaṃ mṛdhe . bhajyamānaṃ tathaivāsīdakṣayaṃ brahmatejasā .. 7.21.28 ..
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च ॥ ७.२१.२९ ॥
asaṅkhyā sumahatyāsīttasya senā mahātmanaḥ . śūrāṇāmagrayāta'ṇāṃ sahasrāṇi śatāni ca .. 7.21.29 ..
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ॥ ७.२१.३० ॥
tato vṛkṣaiśca śailaiśca prāsādānāṃ śataistathā . tataste sacivāstasya yathākāmaṃ yathābalam . ayudhyanta mahāvīrāḥ sa ca rājā daśānanaḥ .. 7.21.30 ..
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ ७.२१.३१ ॥
te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ . amātyā rākṣasendrasya cakrurāyodhanaṃ mahat .. 7.21.31 ..
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ७.२१.३२ ॥
anyonyaṃ te mahābhāgā jaghnuḥ praharaṇairbhṛśam . yamasya ca mahābāho rāvaṇasya ca mantriṇaḥ .. 7.21.32 ..
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ७.२१.३३ ॥
amātyāṃstāṃstu santyajya yamayodhā mahābalāḥ . tameva cābhyadhāvanta śūlavarṣairdaśānanam .. 7.21.33 ..
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ७.२१.३४ ॥
tataḥ śoṇitadigdhāṅgaḥ prahārairjarjarīkṛtaḥ . phullāśoka ivābhāti puṣpake rākṣasādhipaḥ .. 7.21.34 ..
स तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ ७.२१.३५ ॥
sa tu śūlagadāpāsāñchaktitomarasāyakān . musalāni śilāvṛkṣānmumocāstrabalādbalī .. 7.21.35 ..
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ७.२१.३६ ॥
tarūṇāṃ ca śilānāṃ ca śastrāṇāṃ cātidāruṇam . yamasainyeṣu tadvarṣaṃ papāta dharaṇītale .. 7.21.36 ..
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ७.२१.३७ ॥
tāṃstu sarvānvinirbhidya tadastramapahatya ca . jaghnuste rākṣasaṃ ghoramekaṃ śatasahasraśaḥ .. 7.21.37 ..
परिवार्य च तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ७.२१.३८ ॥
parivārya ca taṃ sarve śailaṃ moghotkarā iva . bhindipālaiśca śūlaiśca nirucchvāsamapothayan .. 7.21.38 ..
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ७.२१.३९ ॥
vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ . tataḥ sa puṣpakaṃ tyaktvā pṛthivyāmavatiṣṭhata .. 7.21.39 ..
ततः स कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ ७.२१.४० ॥
tataḥ sa kārmukī vāṇī samare cābhivartata . labdhasañjño muhūrtena kruddhastasthau yathāntakaḥ .. 7.21.40 ..
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥ ७.२१.४१ ॥
tataḥ pāśupataṃ divyamastraṃ sandhāya kārmuke . tiṣṭha tiṣṭheti tānuktvā taccāpaṃ vicakarṣa sa .. 7.21.41 ..
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥ ७.२१.४२ ॥
ākarṇātsa vikṛṣyātha cāpamindrārirāhave . mumoca taṃ śaraṃ kruddhastripure śaṅkaro yathā .. 7.21.42 ..
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ७.२१.४३ ॥
tasya rūpaṃ śarasyāsītvidhūmajvālamaṇḍalam . vanaṃ dahiṣyato gharme dāvāgneriva mūrcchataḥ .. 7.21.43 ..
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥ ७.२१.४४ ॥
jvālāmālī sa tu śaraḥ kravyādānugato raṇe . mukto gulmāndrumāṃścāpi bhasma kṛtvā pradhāvati .. 7.21.44 ..
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ७.२१.४५ ॥
te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu . raṇe tasminnipatitā dāvadagdhā nagā iva .. 7.21.45 ..
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ७.२१.४६ ॥
tatastu sicavaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ . nanāda sumahānādaṃ kampayanniva medinīm .. 7.21.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekaviṃśaḥ sargaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In