तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ७.२२.३ ॥
PADACHEDA
तस्य सूतः तदा दिव्यम् उपस्थाप्य महा-रथम् । स्थितः स च महा-तेजाः हि अध्यारोहत तम् रथम् । प्राश-मुद्गर-हस्तः च मृत्युः तस्य अग्रतस् स्थितः ॥ ७।२२।३ ॥
TRANSLITERATION
tasya sūtaḥ tadā divyam upasthāpya mahā-ratham . sthitaḥ sa ca mahā-tejāḥ hi adhyārohata tam ratham . prāśa-mudgara-hastaḥ ca mṛtyuḥ tasya agratas sthitaḥ .. 7.22.3 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.