This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 22

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ।। ७.२२.१ ।।
sa tasya tu mahānādaṃ śrutvā vaivasvataḥ prabhuḥ | śatruṃ vijayinaṃ mene svabalasya ca saṅkṣayam || 7.22.1 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   1

स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ।। ७.२२.२ ।।
sa hi yodhānhatānmatvā krodhasaṃraktalocanaḥ | abravīttvaritaṃ sūtaṃ ratho 'yamupanīyatām || 7.22.2 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   2

तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ७.२२.३ ।।
tasya sūtastadā divyamupasthāpya mahāratham | sthitaḥ sa ca mahātejā hyadhyārohata taṃ ratham | prāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ || 7.22.3 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   3

येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। ७.२२.४ ।।
yena saṅkṣipyate sarvaṃ trailokyamidamavyayam | kāladaṇḍastu pārśvastho mūrtimānasya cābhavat | yamapraharaṇaṃ divyaṃ tejasā jvaladagnimat || 7.22.4 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   4

तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। ७.२२.५ ।।
tasya pārśveṣu nicchidrāḥ kālapāśāḥ pratiṣṭhitāḥ || 7.22.5 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   5

पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। ७.२२.६ ।।
pāvakasparśasaṅkāśaḥ sthito mūrtaśca mudgaraḥ || 7.22.6 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   6

ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। ७.२२.७ ।।
tato lokatrayaṃ kṣubdhamakampanta divaukasaḥ | kālaṃ dṛṣṭvā tathā kruddhaṃ sarvalokabhayāvaham || 7.22.7 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   7

ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। ७.२२.८ ।।
tataḥ pracodayansūtastānaśvānruciraprabhān | prayayau bhīmasannādo yatra rakṣaḥpatiḥ sthitaḥ || 7.22.8 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   8

मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। ७.२२.९ ।।
muhūrtena yamaṃ te tu hayā harihayopamāḥ | prāpayanmanasastulyā yatra tatprastutaṃ raṇam || 7.22.9 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   9

दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। ७.२२.१० ।।
dṛṣṭvā tathaiva vikṛtaṃ rathaṃ mṛtyusamanvitam | sacivā rākṣasendrasya sahasā vipradudruvuḥ || 7.22.10 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   10

लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। ७.२२.११ ।।
laghusattvatayā te hi naṣṭasañjñā bhayārditāḥ | neha yoddhuṃ samarthāḥ sma ityuktvā prayayurdiśaḥ || 7.22.11 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   11

स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। ७.२२.१२ ।।
sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham | nākṣubhyata daśagrīvo na cāpi bhayamāviśat || 7.22.12 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   12

स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। ७.२२.१३ ।।
sa tu rāvaṇamāsādya vyasṛjacchaktitomarān | yamo marmāṇi saṅkruddho rāvaṇasyopakṛntata || 7.22.13 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   13

रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.१४ ।।
rāvaṇastu tataḥ svasthaḥ śaravarṣaṃ mumoca ha | tasminvaivasvatarathe toyavarṣamivāmbudaḥ || 7.22.14 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   14

ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.१५ ।।
tato mahāśaktiśaraiḥ pātyamānairmahorasi (pātyamāno) | nāśaknotpratikartuṃ sa rākṣasaḥ śalyapīḍitaḥ || 7.22.15 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   15

एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.१६ ।।
evaṃ nānāpraharaṇairyamenāmitrakarṣiṇā | saptarātraṃ kṛtaḥ saṅkhye visañjño vimukho ripuḥ || 7.22.16 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   16

तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.१७ ।।
tadāsīttumulaṃ yuddhaṃ yamarākṣasayordvayoḥ | jayamākāṅkṣatorvīra samareṣvanivartinoḥ || 7.22.17 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   17

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.१८ ।।
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ | prajāpatiṃ puraskṛtya sametāstadraṇājiram || 7.22.18 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   18

संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.१९ ।।
saṃvarta iva lokānāṃ krudhyatorabhavattadā | rākṣasānāṃ ca mukhyasya pretānāmīśvarasya ca || 7.22.19 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   19

राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.२० ।।
rākṣasendro 'pi visphārya cāpamindrāśaniprabham | nirantaramivākāśaṃ kurvanbāṇāṃstato 'sṛjat || 7.22.20 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   20

मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.२१ ।।
mṛtyuṃ caturbhirviśikhaiḥ sūtaṃ saptabhirārdayat | yamaṃ śatasahasreṇa śīghraṃ marmasvatāḍayat || 7.22.21 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   21

ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.२२ ।।
tataḥ kruddhasya vadanādyamasya samajāyata | jvālāmālī saniḥśvāsaḥ sadhūmaḥ kopapāvakaḥ || 7.22.22 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   22

तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.२३ ।।
tadāścaryamatho dṛṣṭvā devadānavasannidhau | praharṣitau susaṃrabdhau mṛtyukālau babhūvatuḥ || 7.22.23 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   23

ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.२४ ।।
tato mṛtyuḥ kruddhataro vaivasvatamabhāṣata | muñca māṃ samare yāvaddhanmīmaṃ pāparākṣasam | naiṣā rakṣo bhavedadya maryādā hi nisargataḥ || 7.22.24 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   24

हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.२५ ।।
hiraṇyakaśipuḥ śrīmānnamuciḥ śambarastathā | visandhirdhūmaketuśca balirvairocano 'pi ca || 7.22.25 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   25

दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.२६ ।।
dambhurdaityamahārājo vṛtro bāṇastathaiva ca | rājarṣayaḥ śāstravido gandharvāḥ samahoragāḥ || 7.22.26 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   26

ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.२७ ।।
ṛṣayaḥ pannagā daityā yakṣāścāpyapsarogaṇāḥ | yugāntaparivarte ca pṛthivī samahārṇavā || 7.22.27 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   27

क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.२८ ।।
kṣayaṃ nītā mahārāja saparvatasariddrumā | ete cānye ca bahavo balavanto durāsadāḥ || 7.22.28 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   28

विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.२९ ।।
vinipannā mayā dṛṣṭāḥ kimutāyaṃ niśācaraḥ || 7.22.29 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   29

मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.३० ।।
muñcaṃ māṃ sādhu dharmajña yāvadenaṃ nihanmyaham | nahi kaścinmayā dṛṣṭo balavānapi jīvati || 7.22.30 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   30

बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.३१ ।।
balaṃ mama na khalvetanmaryādaiṣā nisargataḥ | sa dṛṣṭo na mayā kālaṃ muhurtamāpi jīvati || 7.22.31 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   31

तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.३२ ।।
tasyaivaṃ vacanaṃ śrutvā dharmarājaḥ pratāpavān | abravīttatra taṃ mutyuṃ tvaṃ tiṣṭhainaṃ nihanmyaham || 7.22.32 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   32

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.३३ ।।
tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ | kāladaṇḍamamoghaṃ tu tolayāmāsa pāṇinā || 7.22.33 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   33

यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। ७.२२.३४ ।।
yasya pārśveṣu nikhilā kālapāśāḥ pratiṣṭhitāḥ | pāvakāśanisaṅkāśo mudgaro mūrtimānsthitaḥ || 7.22.34 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   34

दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। ७.२२.३५ ।।
darśanādeva yaḥ prāṇānprāṇināmapakarṣati | kiṃ punaḥ spṛśyamānasya pātyamānasya vā punaḥ || 7.22.35 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   35

स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। ७.२२.३६ ।।
sa jvālāparivārastu nirdahanniva rākṣasam | tena spṛṣṭo balavatā mahāpraharaṇo 'sphurat || 7.22.36 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   36

ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। ७.२२.३७ ।।
tato vidudruvuḥ sarve tasmātrastā raṇājire | surāśca kṣubhitāḥ sarve dṛṣṭvā daṇḍodyataṃ yamam || 7.22.37 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   37

तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। ७.२२.३८ ।।
tasminprahartukāme tu yame daṇḍena rāvaṇam | yamaṃ pitāmahaḥ sākṣāddarśayitvedamabravīt || 7.22.38 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   38

वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। ७.२२.३९ ।।
vaivasvata mahābāho na khalvamitavikrama | na hantavyastvayā tena daṇḍenaiva niśācaraḥ || 7.22.39 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   39

वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। ७.२२.४० ।।
varaḥ khalu mayaitasmai dattastridaśapuṅgava | sa tvayā nānṛtaḥ kāryo yanmayā vyāhṛtaṃ vacaḥ || 7.22.40 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   40

यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। ७.२२.४१ ।।
yo hi māmanṛtaṃ kuryāddevo vā mānuṣo 'pi vā | trailokyamanṛtaṃ tena kṛtaṃ syānnātra saṃśayaḥ || 7.22.41 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   41

क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। ७.२२.४२ ।।
kruddhena vipramukto 'yaṃ nirviśeṣaṃ priyāpriye | prajāḥ saṃharate raudro lokatrayabhayāvahaḥ || 7.22.42 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   42

अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। ७.२२.४३ ।।
amogho hyeṣa sarveṣāṃ prāṇināmamitaprabhaḥ | kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ || 7.22.43 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   43

तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ।। ७.२२.४४ ।।
tanna khalveṣa te saumya pātyo rāvaṇamūrdhani | nahyasminpatite kaścinmuhūrtamapi jīvati || 7.22.44 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   44

यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः । म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ।। ७.२२.४५ ।।
yadi hyanminnipatite na mriyetaiṣa rākṣasaḥ | mriyate vā daśagrīvastadāpyubhayato 'nṛtam || 7.22.45 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   45

तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ।। ७.२२.४६ ।।
tannivartaya laṅkeśaṃ ddaṇḍametaṃ samudyatam | satyaṃ ca māṃ kuruṣvādya lokāṃstvaṃ yadyavekṣase || 7.22.46 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   46

एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ।। ७.२२.४७ ।।
evamuktastu dharmātmā pratyuvāca yamastadā | eṣa vyāvartito daṇḍaḥ prabhaviṣṇurhi no bhavān || 7.22.47 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   47

किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ।। ७.२२.४८ ।।
kiṃ nvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi | na mayā yadyayaṃ śakyo hantuṃ varapuraskṛtaḥ || 7.22.48 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   48

एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ।। ७.२२.४९ ।।
eṣa tasmātpraṇaśyāmi darśanādasya rakṣasaḥ | ityuktvā sarathaḥ sāśvastatraivāntaradhīyata || 7.22.49 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   49

दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ।। ७.२२.५० ।।
daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ | āruhya puṣpakaṃ bhūyo niṣkrānto yamasādanāt || 7.22.50 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   50

स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ।। ७.२२.५१ ।।
sa tu vaivasvato devaiḥ saha brahmapurogamaiḥ | jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ || 7.22.51 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   51

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वाविंशः सर्गः ।। २२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvāviṃśaḥ sargaḥ || 22 ||

Kanda : Uttara Kanda

Sarga :   22

Shloka :   52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In