This overlay will guide you through the buttons:

| |
|
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ ७.२२.१ ॥
sa tasya tu mahānādaṃ śrutvā vaivasvataḥ prabhuḥ . śatruṃ vijayinaṃ mene svabalasya ca saṅkṣayam .. 7.22.1 ..
स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ॥ ७.२२.२ ॥
sa hi yodhānhatānmatvā krodhasaṃraktalocanaḥ . abravīttvaritaṃ sūtaṃ ratho 'yamupanīyatām .. 7.22.2 ..
तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा ह्यध्यारोहत तं रथम् । प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ७.२२.३ ॥
tasya sūtastadā divyamupasthāpya mahāratham . sthitaḥ sa ca mahātejā hyadhyārohata taṃ ratham . prāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ .. 7.22.3 ..
येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ७.२२.४ ॥
yena saṅkṣipyate sarvaṃ trailokyamidamavyayam . kāladaṇḍastu pārśvastho mūrtimānasya cābhavat . yamapraharaṇaṃ divyaṃ tejasā jvaladagnimat .. 7.22.4 ..
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ ७.२२.५ ॥
tasya pārśveṣu nicchidrāḥ kālapāśāḥ pratiṣṭhitāḥ .. 7.22.5 ..
पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ ७.२२.६ ॥
pāvakasparśasaṅkāśaḥ sthito mūrtaśca mudgaraḥ .. 7.22.6 ..
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ७.२२.७ ॥
tato lokatrayaṃ kṣubdhamakampanta divaukasaḥ . kālaṃ dṛṣṭvā tathā kruddhaṃ sarvalokabhayāvaham .. 7.22.7 ..
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७.२२.८ ॥
tataḥ pracodayansūtastānaśvānruciraprabhān . prayayau bhīmasannādo yatra rakṣaḥpatiḥ sthitaḥ .. 7.22.8 ..
मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ७.२२.९ ॥
muhūrtena yamaṃ te tu hayā harihayopamāḥ . prāpayanmanasastulyā yatra tatprastutaṃ raṇam .. 7.22.9 ..
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ७.२२.१० ॥
dṛṣṭvā tathaiva vikṛtaṃ rathaṃ mṛtyusamanvitam . sacivā rākṣasendrasya sahasā vipradudruvuḥ .. 7.22.10 ..
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ ७.२२.११ ॥
laghusattvatayā te hi naṣṭasañjñā bhayārditāḥ . neha yoddhuṃ samarthāḥ sma ityuktvā prayayurdiśaḥ .. 7.22.11 ..
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ ७.२२.१२ ॥
sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham . nākṣubhyata daśagrīvo na cāpi bhayamāviśat .. 7.22.12 ..
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ॥ ७.२२.१३ ॥
sa tu rāvaṇamāsādya vyasṛjacchaktitomarān . yamo marmāṇi saṅkruddho rāvaṇasyopakṛntata .. 7.22.13 ..
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ ७.२२.१४ ॥
rāvaṇastu tataḥ svasthaḥ śaravarṣaṃ mumoca ha . tasminvaivasvatarathe toyavarṣamivāmbudaḥ .. 7.22.14 ..
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ ७.२२.१५ ॥
tato mahāśaktiśaraiḥ pātyamānairmahorasi (pātyamāno) . nāśaknotpratikartuṃ sa rākṣasaḥ śalyapīḍitaḥ .. 7.22.15 ..
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ ७.२२.१६ ॥
evaṃ nānāpraharaṇairyamenāmitrakarṣiṇā . saptarātraṃ kṛtaḥ saṅkhye visañjño vimukho ripuḥ .. 7.22.16 ..
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ ७.२२.१७ ॥
tadāsīttumulaṃ yuddhaṃ yamarākṣasayordvayoḥ . jayamākāṅkṣatorvīra samareṣvanivartinoḥ .. 7.22.17 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ ७.२२.१८ ॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ . prajāpatiṃ puraskṛtya sametāstadraṇājiram .. 7.22.18 ..
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ ७.२२.१९ ॥
saṃvarta iva lokānāṃ krudhyatorabhavattadā . rākṣasānāṃ ca mukhyasya pretānāmīśvarasya ca .. 7.22.19 ..
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ॥ ७.२२.२० ॥
rākṣasendro 'pi visphārya cāpamindrāśaniprabham . nirantaramivākāśaṃ kurvanbāṇāṃstato 'sṛjat .. 7.22.20 ..
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ ७.२२.२१ ॥
mṛtyuṃ caturbhirviśikhaiḥ sūtaṃ saptabhirārdayat . yamaṃ śatasahasreṇa śīghraṃ marmasvatāḍayat .. 7.22.21 ..
ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ॥ ७.२२.२२ ॥
tataḥ kruddhasya vadanādyamasya samajāyata . jvālāmālī saniḥśvāsaḥ sadhūmaḥ kopapāvakaḥ .. 7.22.22 ..
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ ७.२२.२३ ॥
tadāścaryamatho dṛṣṭvā devadānavasannidhau . praharṣitau susaṃrabdhau mṛtyukālau babhūvatuḥ .. 7.22.23 ..
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ॥ ७.२२.२४ ॥
tato mṛtyuḥ kruddhataro vaivasvatamabhāṣata . muñca māṃ samare yāvaddhanmīmaṃ pāparākṣasam . naiṣā rakṣo bhavedadya maryādā hi nisargataḥ .. 7.22.24 ..
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ॥ ७.२२.२५ ॥
hiraṇyakaśipuḥ śrīmānnamuciḥ śambarastathā . visandhirdhūmaketuśca balirvairocano 'pi ca .. 7.22.25 ..
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ ७.२२.२६ ॥
dambhurdaityamahārājo vṛtro bāṇastathaiva ca . rājarṣayaḥ śāstravido gandharvāḥ samahoragāḥ .. 7.22.26 ..
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ ७.२२.२७ ॥
ṛṣayaḥ pannagā daityā yakṣāścāpyapsarogaṇāḥ . yugāntaparivarte ca pṛthivī samahārṇavā .. 7.22.27 ..
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ॥ ७.२२.२८ ॥
kṣayaṃ nītā mahārāja saparvatasariddrumā . ete cānye ca bahavo balavanto durāsadāḥ .. 7.22.28 ..
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ ७.२२.२९ ॥
vinipannā mayā dṛṣṭāḥ kimutāyaṃ niśācaraḥ .. 7.22.29 ..
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ७.२२.३० ॥
muñcaṃ māṃ sādhu dharmajña yāvadenaṃ nihanmyaham . nahi kaścinmayā dṛṣṭo balavānapi jīvati .. 7.22.30 ..
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ॥ ७.२२.३१ ॥
balaṃ mama na khalvetanmaryādaiṣā nisargataḥ . sa dṛṣṭo na mayā kālaṃ muhurtamāpi jīvati .. 7.22.31 ..
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ७.२२.३२ ॥
tasyaivaṃ vacanaṃ śrutvā dharmarājaḥ pratāpavān . abravīttatra taṃ mutyuṃ tvaṃ tiṣṭhainaṃ nihanmyaham .. 7.22.32 ..
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ॥ ७.२२.३३ ॥
tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ . kāladaṇḍamamoghaṃ tu tolayāmāsa pāṇinā .. 7.22.33 ..
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ॥ ७.२२.३४ ॥
yasya pārśveṣu nikhilā kālapāśāḥ pratiṣṭhitāḥ . pāvakāśanisaṅkāśo mudgaro mūrtimānsthitaḥ .. 7.22.34 ..
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ७.२२.३५ ॥
darśanādeva yaḥ prāṇānprāṇināmapakarṣati . kiṃ punaḥ spṛśyamānasya pātyamānasya vā punaḥ .. 7.22.35 ..
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ॥ ७.२२.३६ ॥
sa jvālāparivārastu nirdahanniva rākṣasam . tena spṛṣṭo balavatā mahāpraharaṇo 'sphurat .. 7.22.36 ..
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ७.२२.३७ ॥
tato vidudruvuḥ sarve tasmātrastā raṇājire . surāśca kṣubhitāḥ sarve dṛṣṭvā daṇḍodyataṃ yamam .. 7.22.37 ..
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ७.२२.३८ ॥
tasminprahartukāme tu yame daṇḍena rāvaṇam . yamaṃ pitāmahaḥ sākṣāddarśayitvedamabravīt .. 7.22.38 ..
वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ७.२२.३९ ॥
vaivasvata mahābāho na khalvamitavikrama . na hantavyastvayā tena daṇḍenaiva niśācaraḥ .. 7.22.39 ..
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ७.२२.४० ॥
varaḥ khalu mayaitasmai dattastridaśapuṅgava . sa tvayā nānṛtaḥ kāryo yanmayā vyāhṛtaṃ vacaḥ .. 7.22.40 ..
यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ७.२२.४१ ॥
yo hi māmanṛtaṃ kuryāddevo vā mānuṣo 'pi vā . trailokyamanṛtaṃ tena kṛtaṃ syānnātra saṃśayaḥ .. 7.22.41 ..
क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ७.२२.४२ ॥
kruddhena vipramukto 'yaṃ nirviśeṣaṃ priyāpriye . prajāḥ saṃharate raudro lokatrayabhayāvahaḥ .. 7.22.42 ..
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ७.२२.४३ ॥
amogho hyeṣa sarveṣāṃ prāṇināmamitaprabhaḥ . kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ .. 7.22.43 ..
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ७.२२.४४ ॥
tanna khalveṣa te saumya pātyo rāvaṇamūrdhani . nahyasminpatite kaścinmuhūrtamapi jīvati .. 7.22.44 ..
यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः । म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ॥ ७.२२.४५ ॥
yadi hyanminnipatite na mriyetaiṣa rākṣasaḥ . mriyate vā daśagrīvastadāpyubhayato 'nṛtam .. 7.22.45 ..
तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् । सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ७.२२.४६ ॥
tannivartaya laṅkeśaṃ ddaṇḍametaṃ samudyatam . satyaṃ ca māṃ kuruṣvādya lokāṃstvaṃ yadyavekṣase .. 7.22.46 ..
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ७.२२.४७ ॥
evamuktastu dharmātmā pratyuvāca yamastadā . eṣa vyāvartito daṇḍaḥ prabhaviṣṇurhi no bhavān .. 7.22.47 ..
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ७.२२.४८ ॥
kiṃ nvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi . na mayā yadyayaṃ śakyo hantuṃ varapuraskṛtaḥ .. 7.22.48 ..
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ७.२२.४९ ॥
eṣa tasmātpraṇaśyāmi darśanādasya rakṣasaḥ . ityuktvā sarathaḥ sāśvastatraivāntaradhīyata .. 7.22.49 ..
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ ७.२२.५० ॥
daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ . āruhya puṣpakaṃ bhūyo niṣkrānto yamasādanāt .. 7.22.50 ..
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ७.२२.५१ ॥
sa tu vaivasvato devaiḥ saha brahmapurogamaiḥ . jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ .. 7.22.51 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvāviṃśaḥ sargaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In