This overlay will guide you through the buttons:

| |
|
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ ७.२३.१ ॥
tato jitvā daśagrīvo yamaṃ tridaśapuṅgavam . rāvaṇastu raṇaślāghī svasahāyāndadarśa ha .. 7.23.1 ..
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ॥ ७.२३.२ ॥
tato rudhirasiktāṅgaṃ prahārairjarjarīkṛtam . rāvaṇaṃ rākṣasā dṛṣṭvā hyaṣṭavat samupāgaman .. 7.23.2 ..
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ७.२३.३ ॥
jayena vardhayitvā ca mārīcapramukhāstataḥ . puṣpakaṃ bhejire sarve sāntvitā rāvaṇena tu .. 7.23.3 ..
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ७.२३.४ ॥
tato rasātalaṃ gacchan praviṣṭaḥ payasāṃ nidhim . daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam .. 7.23.4 ..
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥ ७.२३.५ ॥
sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām . kṛtvā nāgānvaśe hṛṣṭo yayau maṇimayīṃ purīm .. 7.23.5 ..
निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ७.२३.६ ॥
nivātakavacāstatra daityā labdhavarā vasan . rākṣasāntānsamāgamya yuddhāya samupāhvayat .. 7.23.6 ..
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥ ७.२३.७ ॥
te tu sarve suvikrāntā daiteyā balaśālinaḥ . nānāpraharaṇāstatra prahṛṣṭā yuddhadurmadāḥ .. 7.23.7 ..
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ ७.२३.८ ॥
śūlaistriśūlaiḥ kuliśaiḥ paṭṭiśāsiparaśvadhaiḥ . anyonyaṃ bibhiduḥ kruddhā rākṣasā dānavāstathā .. 7.23.8 ..
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ॥ ७.२३.९ ॥
teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ . na cānyatarayostatra vijayo vā kṣayo 'pi vā .. 7.23.9 ..
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ॥ ७.२३.१० ॥
tataḥ pitāmahastatra trailokyagatiravyayaḥ . ājagāma drutaṃ devo vimānavaramāsthitaḥ .. 7.23.10 ..
निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ७.२३.११ ॥
nivātakavacānāṃ tu nivārya raṇakarma tat . vṛddhaḥ pitāmaho vākyamuvāca viditārthavat .. 7.23.11 ..
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ ७.२३.१२ ॥
nahyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ . na bhavantaḥ kṣayaṃ netumapi sāmaradānavaiḥ .. 7.23.12 ..
राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ ७.२३.१३ ॥
rākṣasasya sakhitvaṃ ca bhavadbhiḥ saha rocate . avibhaktāśca sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ .. 7.23.13 ..
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ ७.२३.१४ ॥
tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ . nivātakavacaiḥ sārdhaṃ prītimānabhavattadā .. 7.23.14 ..
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥ ७.२३.१५ ॥
arthatastairyathānyāyaṃ saṃvatsaramathoṣitaḥ . svapurānnirviśeṣaṃ ca priyaṃ prāpto daśānanaḥ .. 7.23.15 ..
ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥ ७.२३.१६ ॥
tatopadhārya māyānāṃ śatamekaṃ samāptavān . salilendrapurānveṣī bhramati sma rasātalam .. 7.23.16 ..
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ ७.२३.१७ ॥
tato 'śmanagaraṃ nāma kālakeyairadhiṣṭhitam . gatvā tu kālakeyāṃśca hatvā tatra balotkaṭān .. 7.23.17 ..
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ ७.२३.१८ ॥
śūrpaṇakhyāśca bhartāramasinā prācchinattadā . śyālaṃ ca balavantaṃ ca vidyujjihvaṃ balotkaṭam . jihvayā saṃlihantaṃ ca rākṣasaṃ samare tathā .. 7.23.18 ..
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ ७.२३.१९ ॥
taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam .. 7.23.19 ..
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ ७.२३.२० ॥
tataḥ pāṇḍurameghābhaṃ kailāsamiva bhāsvaram . varuṇasyālayaṃ divyamapaśyadrākṣasādhipaḥ .. 7.23.20 ..
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ ७.२३.२१ ॥
kṣarantīṃ ca payastatra surabhiṃ gāmavasthitām . yasyāḥ payobhiniṣyandātkṣīrodo nāma sāgaraḥ .. 7.23.21 ..
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ ७.२३.२२ ॥
dadarśa rāvaṇastatra govṛṣendravarāraṇim . yasmāccandraḥ prabhavati śītaraśmirniśākaraḥ .. 7.23.22 ..
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥ ७.२३.२३ ॥
yaṃ samāśritya jīvanti phenapāḥ paramarṣayaḥ . amṛtaṃ yatra cotpannaṃ svadhā ca svadhabhojinām .. 7.23.23 ..
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ॥ ७.२३.२४ ॥
yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ . pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām .. 7.23.24 ..
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ ७.२३.२५ ॥
praviveśa mahāghoraṃ guptaṃ bahuvidhairbalaiḥ . tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā . nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam .. 7.23.25 ..
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥ ७.२३.२६ ॥
tato hatvā balādhyakṣānsamare taiśca tāḍitaḥ . abravīcca tato yodhānrājā śīghraṃ nivedyatām .. 7.23.26 ..
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ॥ ७.२३.२७ ॥
yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām . vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ .. 7.23.27 ..
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ ७.२३.२८ ॥
etasminnantare kruddhā varuṇasya mahātmanaḥ . putrāḥ pautrāśca niṣkrāmangauśca puṣkara eva ca .. 7.23.28 ..
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ ७.२३.२९ ॥
te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ . yuṅktvā rathānkāmagamānudyadbhāsvaravarcasaḥ .. 7.23.29 ..
ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ७.२३.३० ॥
tato yuddhaṃ samabhavaddāruṇaṃ romaharṣaṇam . salilendrasya putrāṇāṃ rāvaṇasya ca dhīmataḥ .. 7.23.30 ..
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ ७.२३.३१ ॥
amātyaiśca mahāvīryairdaśagrīvasya rakṣasaḥ . vāruṇaṃ tadbalaṃ kṛtsnaṃ kṣaṇena vinipātitam .. 7.23.31 ..
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ७.२३.३२ ॥
samīkṣya svabalaṃ saṅkhye varuṇasya sutāstadā . arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ .. 7.23.32 ..
महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ७.२३.३३ ॥
mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake . ākāśamāśu viviśuḥ syandanaiḥ śīghragāmibhiḥ .. 7.23.33 ..
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ७.२३.३४ ॥
mahādāsīttatasteṣāṃ tulyaṃ sthānamavāpya tat . ākāśayuddhaṃ tumulaṃ devadānavayoriva .. 7.23.34 ..
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ॥ ७.२३.३५ ॥
tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasannibhaiḥ . vimukhīkṛtya santuṣṭā vinedurvividhānravān .. 7.23.35 ..
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥ ७.२३.३६ ॥
tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam . tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat .. 7.23.36 ..
तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ७.२३.३७ ॥
tena te dāruṇā yuddhe kāmagāḥ pavanopamāḥ . mahodareṇa gadayā hatā vai prayayuḥ kṣitim .. 7.23.37 ..
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ ७.२३.३८ ॥
teṣāṃ varuṇaputrāṇāṃ hatvā yodhānhayāñchatān . mumocāśu mahānādaṃ virathānprekṣya tānsthitān .. 7.23.38 ..
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ॥ ७.२३.३९ ॥
te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhirhataiḥ . mahodareṇa nihatāḥ patitāḥ pṛthivītale .. 7.23.39 ..
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ७.२३.४० ॥
te tu tyaktvā rathānputrā varuṇasya mahātmanaḥ . ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ .. 7.23.40 ..
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ७.२३.४१ ॥
dhanūṃṣi kṛtvā sajjāni vinirbhidya mahodaram . rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan .. 7.23.41 ..
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ॥ ७.२३.४२ ॥
sāyakaiścāpavibhraṣṭairvajrakalpaiḥ sudāruṇaiḥ . dārayanti sma saṅkruddhā meghā iva mahāgirim .. 7.23.42 ..
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ ७.२३.४३ ॥
tataḥ kruddho daśagrīvaḥ kālāgniriva nirgataḥ . śaravarṣairmahāghoraisteṣāṃ marmasvatāḍayat .. 7.23.43 ..
ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ७.२३.४४ ॥
tatastenaiva sahasā sīdanti sma padātayaḥ . musalāni vicitrāṇi tato bhallaśatāni ca .. 7.23.44 ..
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ७.२३.४५ ॥
paṭṭiśāṃścaiva śaktīśca śataghnīstomarāṃstathā . pātayāmāsa durdharṣasteṣāmupari viṣṭhitaḥ .. 7.23.45 ..
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥ ७.२३.४६ ॥
apaviddhāstu te vīrā viniṣpetuḥ padātayaḥ . mahāpaṅkamivāsādya kuñjarāṣṣaṣṭihāyanāḥ .. 7.23.46 ..
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ७.२३.४७ ॥
sīdamānānsutāndṛṣṭvā vihvalānsumahaujasaḥ . nanāda rāvaṇo harṣānmahānambudharo yathā .. 7.23.47 ..
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ७.२३.४८ ॥
tato rakṣo mahānādānmuktvā hanti sma vāruṇān . nānāpraharaṇopetairdhārāpātairivāmbudaḥ .. 7.23.48 ..
ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ७.२३.४९ ॥
tataste vimukhāḥ sarve patitā dharaṇītale . raṇātsvapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ .. 7.23.49 ..
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ७.२३.५० ॥
tānabravīttato rakṣo varuṇāya nivedyatām .. 7.23.50 ..
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ॥ ७.२३.५१ ॥
rāvaṇaṃ tvabravīnmantrī prahasto (prahaso) nāma vāruṇaḥ . gataḥ khalu mahārājo brahmalokaṃ jaleśvaraḥ .. 7.23.51 ..
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥ ७.२३.५२ ॥
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvamāhvayase yudhi . tatkiṃ tava vṛthā vīra pariśramya gate nṛpe . ye tu sannihitā vīrāḥ kumārāste parājitāḥ .. 7.23.52 ..
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ७.२३.५३ ॥
rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ . harṣānnādaṃ vimuñcanvai niṣkrānto varuṇālayāt .. 7.23.53 ..
आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ ७.२३.५४ ॥
āgatastu pathā yena tenaiva vinivṛtya saḥ . laṅkāmabhimukho rakṣo nabhastalagato yayau .. 7.23.54 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe trayoviṃśaḥ sargaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In