This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 23

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। ७.२३.१ ।।
tato jitvā daśagrīvo yamaṃ tridaśapuṅgavam | rāvaṇastu raṇaślāghī svasahāyāndadarśa ha || 7.23.1 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   1

ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। ७.२३.२ ।।
tato rudhirasiktāṅgaṃ prahārairjarjarīkṛtam | rāvaṇaṃ rākṣasā dṛṣṭvā hyaṣṭavat samupāgaman || 7.23.2 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   2

जयेन वर्धयित्वा च मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। ७.२३.३ ।।
jayena vardhayitvā ca mārīcapramukhāstataḥ | puṣpakaṃ bhejire sarve sāntvitā rāvaṇena tu || 7.23.3 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   3

ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। ७.२३.४ ।।
tato rasātalaṃ gacchan praviṣṭaḥ payasāṃ nidhim | daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam || 7.23.4 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   4

स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। ७.२३.५ ।।
sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām | kṛtvā nāgānvaśe hṛṣṭo yayau maṇimayīṃ purīm || 7.23.5 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   5

निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। ७.२३.६ ।।
nivātakavacāstatra daityā labdhavarā vasan | rākṣasāntānsamāgamya yuddhāya samupāhvayat || 7.23.6 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   6

ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। ७.२३.७ ।।
te tu sarve suvikrāntā daiteyā balaśālinaḥ | nānāpraharaṇāstatra prahṛṣṭā yuddhadurmadāḥ || 7.23.7 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   7

शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। ७.२३.८ ।।
śūlaistriśūlaiḥ kuliśaiḥ paṭṭiśāsiparaśvadhaiḥ | anyonyaṃ bibhiduḥ kruddhā rākṣasā dānavāstathā || 7.23.8 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   8

तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। ७.२३.९ ।।
teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ | na cānyatarayostatra vijayo vā kṣayo 'pi vā || 7.23.9 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   9

ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः ।। ७.२३.१० ।।
tataḥ pitāmahastatra trailokyagatiravyayaḥ | ājagāma drutaṃ devo vimānavaramāsthitaḥ || 7.23.10 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   10

निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। ७.२३.११ ।।
nivātakavacānāṃ tu nivārya raṇakarma tat | vṛddhaḥ pitāmaho vākyamuvāca viditārthavat || 7.23.11 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   11

नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। ७.२३.१२ ।।
nahyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ | na bhavantaḥ kṣayaṃ netumapi sāmaradānavaiḥ || 7.23.12 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   12

राक्षसस्य सखित्वं च भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। ७.२३.१३ ।।
rākṣasasya sakhitvaṃ ca bhavadbhiḥ saha rocate | avibhaktāśca sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ || 7.23.13 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   13

ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। ७.२३.१४ ।।
tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ | nivātakavacaiḥ sārdhaṃ prītimānabhavattadā || 7.23.14 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   14

अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। ७.२३.१५ ।।
arthatastairyathānyāyaṃ saṃvatsaramathoṣitaḥ | svapurānnirviśeṣaṃ ca priyaṃ prāpto daśānanaḥ || 7.23.15 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   15

ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। ७.२३.१६ ।।
tatopadhārya māyānāṃ śatamekaṃ samāptavān | salilendrapurānveṣī bhramati sma rasātalam || 7.23.16 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   16

ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। ७.२३.१७ ।।
tato 'śmanagaraṃ nāma kālakeyairadhiṣṭhitam | gatvā tu kālakeyāṃśca hatvā tatra balotkaṭān || 7.23.17 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   17

शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। ७.२३.१८ ।।
śūrpaṇakhyāśca bhartāramasinā prācchinattadā | śyālaṃ ca balavantaṃ ca vidyujjihvaṃ balotkaṭam | jihvayā saṃlihantaṃ ca rākṣasaṃ samare tathā || 7.23.18 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   18

तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। ७.२३.१९ ।।
taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam || 7.23.19 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   19

ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। ७.२३.२० ।।
tataḥ pāṇḍurameghābhaṃ kailāsamiva bhāsvaram | varuṇasyālayaṃ divyamapaśyadrākṣasādhipaḥ || 7.23.20 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   20

क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। ७.२३.२१ ।।
kṣarantīṃ ca payastatra surabhiṃ gāmavasthitām | yasyāḥ payobhiniṣyandātkṣīrodo nāma sāgaraḥ || 7.23.21 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   21

ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। ७.२३.२२ ।।
dadarśa rāvaṇastatra govṛṣendravarāraṇim | yasmāccandraḥ prabhavati śītaraśmirniśākaraḥ || 7.23.22 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   22

यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.२३ ।।
yaṃ samāśritya jīvanti phenapāḥ paramarṣayaḥ | amṛtaṃ yatra cotpannaṃ svadhā ca svadhabhojinām || 7.23.23 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   23

यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.२४ ।।
yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ | pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām || 7.23.24 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   24

प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.२५ ।।
praviveśa mahāghoraṃ guptaṃ bahuvidhairbalaiḥ | tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā | nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam || 7.23.25 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   25

ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.२६ ।।
tato hatvā balādhyakṣānsamare taiśca tāḍitaḥ | abravīcca tato yodhānrājā śīghraṃ nivedyatām || 7.23.26 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   26

युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.२७ ।।
yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām | vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ || 7.23.27 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   27

एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.२८ ।।
etasminnantare kruddhā varuṇasya mahātmanaḥ | putrāḥ pautrāśca niṣkrāmangauśca puṣkara eva ca || 7.23.28 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   28

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.२९ ।।
te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ | yuṅktvā rathānkāmagamānudyadbhāsvaravarcasaḥ || 7.23.29 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   29

ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.३० ।।
tato yuddhaṃ samabhavaddāruṇaṃ romaharṣaṇam | salilendrasya putrāṇāṃ rāvaṇasya ca dhīmataḥ || 7.23.30 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   30

अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.३१ ।।
amātyaiśca mahāvīryairdaśagrīvasya rakṣasaḥ | vāruṇaṃ tadbalaṃ kṛtsnaṃ kṣaṇena vinipātitam || 7.23.31 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   31

समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.३२ ।।
samīkṣya svabalaṃ saṅkhye varuṇasya sutāstadā | arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ || 7.23.32 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   32

महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.३३ ।।
mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake | ākāśamāśu viviśuḥ syandanaiḥ śīghragāmibhiḥ || 7.23.33 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   33

महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.३४ ।।
mahādāsīttatasteṣāṃ tulyaṃ sthānamavāpya tat | ākāśayuddhaṃ tumulaṃ devadānavayoriva || 7.23.34 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   34

ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.३५ ।।
tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasannibhaiḥ | vimukhīkṛtya santuṣṭā vinedurvividhānravān || 7.23.35 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   35

ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.३६ ।।
tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam | tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat || 7.23.36 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   36

तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.३७ ।।
tena te dāruṇā yuddhe kāmagāḥ pavanopamāḥ | mahodareṇa gadayā hatā vai prayayuḥ kṣitim || 7.23.37 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   37

तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.३८ ।।
teṣāṃ varuṇaputrāṇāṃ hatvā yodhānhayāñchatān | mumocāśu mahānādaṃ virathānprekṣya tānsthitān || 7.23.38 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   38

ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.३९ ।।
te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhirhataiḥ | mahodareṇa nihatāḥ patitāḥ pṛthivītale || 7.23.39 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   39

ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.४० ।।
te tu tyaktvā rathānputrā varuṇasya mahātmanaḥ | ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ || 7.23.40 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   40

धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.४१ ।।
dhanūṃṣi kṛtvā sajjāni vinirbhidya mahodaram | rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan || 7.23.41 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   41

सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.४२ ।।
sāyakaiścāpavibhraṣṭairvajrakalpaiḥ sudāruṇaiḥ | dārayanti sma saṅkruddhā meghā iva mahāgirim || 7.23.42 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   42

ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.४३ ।।
tataḥ kruddho daśagrīvaḥ kālāgniriva nirgataḥ | śaravarṣairmahāghoraisteṣāṃ marmasvatāḍayat || 7.23.43 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   43

ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.४४ ।।
tatastenaiva sahasā sīdanti sma padātayaḥ | musalāni vicitrāṇi tato bhallaśatāni ca || 7.23.44 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   44

पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.४५ ।।
paṭṭiśāṃścaiva śaktīśca śataghnīstomarāṃstathā | pātayāmāsa durdharṣasteṣāmupari viṣṭhitaḥ || 7.23.45 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   45

अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.४६ ।।
apaviddhāstu te vīrā viniṣpetuḥ padātayaḥ | mahāpaṅkamivāsādya kuñjarāṣṣaṣṭihāyanāḥ || 7.23.46 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   46

सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.४७ ।।
sīdamānānsutāndṛṣṭvā vihvalānsumahaujasaḥ | nanāda rāvaṇo harṣānmahānambudharo yathā || 7.23.47 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   47

ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.४८ ।।
tato rakṣo mahānādānmuktvā hanti sma vāruṇān | nānāpraharaṇopetairdhārāpātairivāmbudaḥ || 7.23.48 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   48

ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.४९ ।।
tataste vimukhāḥ sarve patitā dharaṇītale | raṇātsvapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ || 7.23.49 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   49

तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.५० ।।
tānabravīttato rakṣo varuṇāya nivedyatām || 7.23.50 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   50

रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.५१ ।।
rāvaṇaṃ tvabravīnmantrī prahasto (prahaso) nāma vāruṇaḥ | gataḥ khalu mahārājo brahmalokaṃ jaleśvaraḥ || 7.23.51 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   51

गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.५२ ।।
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvamāhvayase yudhi | tatkiṃ tava vṛthā vīra pariśramya gate nṛpe | ye tu sannihitā vīrāḥ kumārāste parājitāḥ || 7.23.52 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   52

राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.५३ ।।
rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ | harṣānnādaṃ vimuñcanvai niṣkrānto varuṇālayāt || 7.23.53 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   53

आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.५४ ।।
āgatastu pathā yena tenaiva vinivṛtya saḥ | laṅkāmabhimukho rakṣo nabhastalagato yayau || 7.23.54 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   54

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ।। २३ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe trayoviṃśaḥ sargaḥ || 23 ||

Kanda : Uttara Kanda

Sarga :   23

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In