राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ७.२४.३० ॥
PADACHEDA
राजन् वैधव्य-शब्दम् च भोक्ष्यामि त्वद्-कृते हि अहम् । ननु नाम त्वया रक्ष्यः जामाता समरेषु अपि । स त्वया निहतः युद्धे स्वयम् एव न लज्जसे ॥ ७।२४।३० ॥
TRANSLITERATION
rājan vaidhavya-śabdam ca bhokṣyāmi tvad-kṛte hi aham . nanu nāma tvayā rakṣyaḥ jāmātā samareṣu api . sa tvayā nihataḥ yuddhe svayam eva na lajjase .. 7.24.30 ..