This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 24

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.१ ।।
nivartamānaḥ saṃhṛṣṭo rāvaṇassudurātmavān | jahre pathi narendrarṣidevagandharvakanyakāḥ || 7.24.1 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   1

दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.२ ।।
darśanīyāṃ hi rakṣaḥ sa kanyāṃ strīṃ vāpi paśyati | hatvā bandhujanaṃ tasyā vimāne tāṃ rurodha ha || 7.24.2 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   2

एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.३ ।।
evaṃ pannagakanyāśca rākṣasāsuramānuṣīḥ | yakṣadānavakanyāśca vimāne so 'dhyaropayat || 7.24.3 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   3

ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.४ ।।
tāśca sarvāḥ samaṃ duḥkhānmumucurbāṣpajaṃ jalam | tulyamagnyarciṣāṃ tatra śokāgnibhayasambhavam || 7.24.4 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   4

ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.५ ।।
tābhiḥ sarvānavadyābhirnadībhiriva sāgaraḥ | āpūritaṃ vimānaṃ tadbhayaśokāśivāśrubhiḥ || 7.24.5 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   5

नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.६ ।।
nāgagandharvakanyāśca maharṣitanayāśca yāḥ | daityadānavakanyāśca vimāne śataśo 'rudan || 7.24.6 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   6

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.७ ।।
dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ | pīnastanyastathā vajravedimadhyasamaprabhāḥ || 7.24.7 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   7

रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.८ ।।
rathakūbarasaṅkāśaiḥ śroṇideśairmanoharāḥ | striyaḥ surāṅganāprakhyā niṣṭaptakanakaprabhāḥ || 7.24.8 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   8

शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.९ ।।
śokaduḥkhabhayatrastā vihvalāśca sumadhyamāḥ | tāsāṃ niśvāsavātena sarvataḥ sampradīpitam || 7.24.9 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   9

अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.१० ।।
agnihotramivābhāti sanniruddhāgnipuṣpakam | daśagrīvavaśaṃ prāptāstāstu śokākulāḥ striyaḥ || 7.24.10 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   10

दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.११ ।।
dīnavakrekṣaṇāḥ śyāmā mṛgyaḥ siṃhavaśā iva | kāciccintayatī tatra kiṃ nu māṃ bhakṣayiṣyati || 7.24.11 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   11

काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.१२ ।।
kāciddadhyau suduḥkhārtā api māṃ mārayedayam | iti mātṛpita'nsmṛtvā bharta'nbhrāta'ṃstathaiva ca | duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ || 7.24.12 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   12

कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।। ।
kathaṃ nu khalu me putro bhaviṣyati mayā vinā | kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare || 7.24.13 || |

Kanda : Uttara Kanda

Sarga :   24

Shloka :   13

हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.१४ ।।
hā kathaṃ nu kariṣyāmi bhartustasmādahaṃ vinā | mṛtyo prasādayāmi tvāṃ naya māṃ duḥkhabhāginīm || 7.24.14 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   14

किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.१५ ।।
kinnu tadduṣkṛtaṃ karma purā dehāntare kṛtam || 7.24.15 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   15

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.१६ ।।
evaṃ sma duḥkhitāḥ sarvāḥ patitāḥ śokasāgare | na khalvidānīṃ paśyāmo duḥkhasyāsyāntamātmanaḥ || 7.24.16 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   16

अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.१७ ।।
aho dhiṅmānuṣaṃ lokaṃ nāsti khalvadhamaḥ paraḥ | yaddurbalā balavatā bhartāro rāvaṇena naḥ || 7.24.17 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   17

सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.१८ ।।
sūryeṇodayatā kāle nakṣatrāṇīva nāśitāḥ | aho subalavadrakṣo vadhopāyeṣu yujyate || 7.24.18 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   18

अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.१९ ।।
aho durvṛttamāsthāya nātmānaṃ vaijugupsate | sarvathā sadṛśastāvadvikramo 'sya durātmanaḥ || 7.24.19 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   19

इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.२० ।।
idaṃ tvasadṛśaṃ karma paradārābhimarśanam | yasmādeṣa parakyāsu ramate rākṣasādhamaḥ || 7.24.20 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   20

तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.२१ ।।
tasmādvai strīkṛtenaiva prāpsyate durmatirvadham | satībhirvaranārībhirevaṃ vākye 'bhyudīrite || 7.24.21 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   21

नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.२२ ।।
nedurdundubhayaḥ khasthāḥ puṣpavṛṣṭiḥ papāta ca | śaptaḥ strībhiḥ sa tu samaṃ hataujā iva niṣprabhaḥ || 7.24.22 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   22

पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.२३ ।।
pativratābhiḥ sādhvībhirbabhūva vimanā iva | evaṃ vilapitaṃ tāsāṃ śṛṇvanrākṣasapuṅgavaḥ | praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ || 7.24.23 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   23

एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.२४ ।।
etasminnantare ghorā rākṣasī kāmarūpiṇī | sahasā patitā bhūmau bhaginī rāvaṇasya sā || 7.24.24 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   24

तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.२५ ।।
tāṃ svasāraṃ samutthāpya rāvaṇaḥ parisāntvayan | abravītkimidaṃ bhadre vaktukāmā 'si me drutam || 7.24.25 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   25

सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.२६ ।।
sā bāṣpapariruddhākṣī raktākṣī vākyamabravīt | kṛtā 'smi vidhavā rājaṃstvayā balavatā balāt || 7.24.26 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   26

एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.२७ ।।
ete rājaṃstvayā vīrā daityā vinihatā raṇe | kālakeyā iti khyātāḥ sahasrāṇi caturdaśa || 7.24.27 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   27

प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.२८ ।।
prāṇebhyo 'pi garīyānme tatra bhartā mahābalaḥ || 7.24.28 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   28

सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.२९ ।।
so 'pi tvayā hatastāta ripuṇā bhrātṛgṛdhnunā | tvayā 'smi nihatā rājansvayameva hi bandhunā || 7.24.29 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   29

राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.३० ।।
rājanvaidhavyaśabdaṃ ca bhokṣyāmi tvatkṛte hyaham | nanu nāma tvayā rakṣyo jāmātā samareṣvapi | sa tvayā nihato yuddhe svayameva na lajjase || 7.24.30 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   30

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.३१ ।।
evamukto daśagrīvo bhaginyā krośamānayā | abravītsāntvayitvā tāṃ sāmapūrvamidaṃ vacaḥ || 7.24.31 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   31

अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.३२ ।।
alaṃ vatse ruditvā te na bhetavyaṃ ca sarvaśaḥ | dānamānaprasādaistvāṃ toṣayiṣyāmi yatnataḥ || 7.24.32 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   32

युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.३३ ।।
yuddhapramatto vyākṣipto jayākāṅkṣī kṣipañcharān | nāvagacchāmi yuddheṣu svānparānvāpyahaṃ śubhe || 7.24.33 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   33

जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.३४ ।।
jāmātaraṃ na jāne sma praharanyuddhadurmadaḥ | tenāsau nihataḥ saṅkhye mayā bhartā tava svasaḥ || 7.24.34 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   34

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.३५ ।।
asminkāle tu yatprāptaṃ tatkariṣyāmi te hitam | bhrāturaiśvaryayuktasya kharasya vasa pārśvataḥ || 7.24.35 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   35

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.३६ ।।
caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati | prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahābalaḥ || 7.24.36 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   36

तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.३७ ।।
tatra mātṛṣvaseyaste bhrātā 'yaṃ vai kharaḥ prabhuḥ | bhaviṣyati tavādeśaṃ sadā kurvanniśācaraḥ || 7.24.37 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   37

शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.३८ ।।
śīghraṃ gacchatvayaṃ vīro daṇḍakānparirakṣitum | dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ || 7.24.38 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   38

तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.३९ ।।
tatra te vacanaṃ śūraḥ kariṣyati sadā kharaḥ | rakṣasāṃ kāmarūpāṇāṃ prabhureṣa bhaviṣyati || 7.24.39 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   39

एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.४० ।।
evamuktvā daśagrīvaḥ sainyamasyādideśa ha | caturdaśa sahasrāṇi rakṣasāṃ vīryaśālinām || 7.24.40 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   40

स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.४१ ।।
sa taiḥ parivṛtassarvai rākṣasairghoradarśanaiḥ | āgacchata kharaḥ śīghraṃ daṇḍakānakutobhayaḥ || 7.24.41 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   41

स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.४२ ।।
sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam | sā ca śūrpaṇakhā tatra nyavasaddaṇḍakāvane || 7.24.42 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   42

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्विंशः सर्गः ।। २४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturviṃśaḥ sargaḥ || 24 ||

Kanda : Uttara Kanda

Sarga :   24

Shloka :   43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In