This overlay will guide you through the buttons:

| |
|
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ७.२४.१ ॥
nivartamānaḥ saṃhṛṣṭo rāvaṇassudurātmavān . jahre pathi narendrarṣidevagandharvakanyakāḥ .. 7.24.1 ..
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ॥ ७.२४.२ ॥
darśanīyāṃ hi rakṣaḥ sa kanyāṃ strīṃ vāpi paśyati . hatvā bandhujanaṃ tasyā vimāne tāṃ rurodha ha .. 7.24.2 ..
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ॥ ७.२४.३ ॥
evaṃ pannagakanyāśca rākṣasāsuramānuṣīḥ . yakṣadānavakanyāśca vimāne so 'dhyaropayat .. 7.24.3 ..
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ॥ ७.२४.४ ॥
tāśca sarvāḥ samaṃ duḥkhānmumucurbāṣpajaṃ jalam . tulyamagnyarciṣāṃ tatra śokāgnibhayasambhavam .. 7.24.4 ..
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ ७.२४.५ ॥
tābhiḥ sarvānavadyābhirnadībhiriva sāgaraḥ . āpūritaṃ vimānaṃ tadbhayaśokāśivāśrubhiḥ .. 7.24.5 ..
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ॥ ७.२४.६ ॥
nāgagandharvakanyāśca maharṣitanayāśca yāḥ . daityadānavakanyāśca vimāne śataśo 'rudan .. 7.24.6 ..
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७.२४.७ ॥
dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ . pīnastanyastathā vajravedimadhyasamaprabhāḥ .. 7.24.7 ..
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ॥ ७.२४.८ ॥
rathakūbarasaṅkāśaiḥ śroṇideśairmanoharāḥ . striyaḥ surāṅganāprakhyā niṣṭaptakanakaprabhāḥ .. 7.24.8 ..
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ॥ ७.२४.९ ॥
śokaduḥkhabhayatrastā vihvalāśca sumadhyamāḥ . tāsāṃ niśvāsavātena sarvataḥ sampradīpitam .. 7.24.9 ..
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ॥ ७.२४.१० ॥
agnihotramivābhāti sanniruddhāgnipuṣpakam . daśagrīvavaśaṃ prāptāstāstu śokākulāḥ striyaḥ .. 7.24.10 ..
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ ७.२४.११ ॥
dīnavakrekṣaṇāḥ śyāmā mṛgyaḥ siṃhavaśā iva . kāciccintayatī tatra kiṃ nu māṃ bhakṣayiṣyati .. 7.24.11 ..
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ ७.२४.१२ ॥
kāciddadhyau suduḥkhārtā api māṃ mārayedayam . iti mātṛpita'nsmṛtvā bharta'nbhrāta'ṃstathaiva ca . duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ .. 7.24.12 ..
कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ ७.२४.१३ ॥ ।
kathaṃ nu khalu me putro bhaviṣyati mayā vinā . kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare .. 7.24.13 .. .
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ ७.२४.१४ ॥
hā kathaṃ nu kariṣyāmi bhartustasmādahaṃ vinā . mṛtyo prasādayāmi tvāṃ naya māṃ duḥkhabhāginīm .. 7.24.14 ..
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ ७.२४.१५ ॥
kinnu tadduṣkṛtaṃ karma purā dehāntare kṛtam .. 7.24.15 ..
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ ७.२४.१६ ॥
evaṃ sma duḥkhitāḥ sarvāḥ patitāḥ śokasāgare . na khalvidānīṃ paśyāmo duḥkhasyāsyāntamātmanaḥ .. 7.24.16 ..
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ॥ ७.२४.१७ ॥
aho dhiṅmānuṣaṃ lokaṃ nāsti khalvadhamaḥ paraḥ . yaddurbalā balavatā bhartāro rāvaṇena naḥ .. 7.24.17 ..
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ॥ ७.२४.१८ ॥
sūryeṇodayatā kāle nakṣatrāṇīva nāśitāḥ . aho subalavadrakṣo vadhopāyeṣu yujyate .. 7.24.18 ..
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ॥ ७.२४.१९ ॥
aho durvṛttamāsthāya nātmānaṃ vaijugupsate . sarvathā sadṛśastāvadvikramo 'sya durātmanaḥ .. 7.24.19 ..
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ॥ ७.२४.२० ॥
idaṃ tvasadṛśaṃ karma paradārābhimarśanam . yasmādeṣa parakyāsu ramate rākṣasādhamaḥ .. 7.24.20 ..
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ॥ ७.२४.२१ ॥
tasmādvai strīkṛtenaiva prāpsyate durmatirvadham . satībhirvaranārībhirevaṃ vākye 'bhyudīrite .. 7.24.21 ..
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ॥ ७.२४.२२ ॥
nedurdundubhayaḥ khasthāḥ puṣpavṛṣṭiḥ papāta ca . śaptaḥ strībhiḥ sa tu samaṃ hataujā iva niṣprabhaḥ .. 7.24.22 ..
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ७.२४.२३ ॥
pativratābhiḥ sādhvībhirbabhūva vimanā iva . evaṃ vilapitaṃ tāsāṃ śṛṇvanrākṣasapuṅgavaḥ . praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ .. 7.24.23 ..
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ॥ ७.२४.२४ ॥
etasminnantare ghorā rākṣasī kāmarūpiṇī . sahasā patitā bhūmau bhaginī rāvaṇasya sā .. 7.24.24 ..
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ॥ ७.२४.२५ ॥
tāṃ svasāraṃ samutthāpya rāvaṇaḥ parisāntvayan . abravītkimidaṃ bhadre vaktukāmā 'si me drutam .. 7.24.25 ..
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ॥ ७.२४.२६ ॥
sā bāṣpapariruddhākṣī raktākṣī vākyamabravīt . kṛtā 'smi vidhavā rājaṃstvayā balavatā balāt .. 7.24.26 ..
एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ ७.२४.२७ ॥
ete rājaṃstvayā vīrā daityā vinihatā raṇe . kālakeyā iti khyātāḥ sahasrāṇi caturdaśa .. 7.24.27 ..
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ॥ ७.२४.२८ ॥
prāṇebhyo 'pi garīyānme tatra bhartā mahābalaḥ .. 7.24.28 ..
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ॥ ७.२४.२९ ॥
so 'pi tvayā hatastāta ripuṇā bhrātṛgṛdhnunā . tvayā 'smi nihatā rājansvayameva hi bandhunā .. 7.24.29 ..
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ७.२४.३० ॥
rājanvaidhavyaśabdaṃ ca bhokṣyāmi tvatkṛte hyaham . nanu nāma tvayā rakṣyo jāmātā samareṣvapi . sa tvayā nihato yuddhe svayameva na lajjase .. 7.24.30 ..
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ७.२४.३१ ॥
evamukto daśagrīvo bhaginyā krośamānayā . abravītsāntvayitvā tāṃ sāmapūrvamidaṃ vacaḥ .. 7.24.31 ..
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ७.२४.३२ ॥
alaṃ vatse ruditvā te na bhetavyaṃ ca sarvaśaḥ . dānamānaprasādaistvāṃ toṣayiṣyāmi yatnataḥ .. 7.24.32 ..
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ॥ ७.२४.३३ ॥
yuddhapramatto vyākṣipto jayākāṅkṣī kṣipañcharān . nāvagacchāmi yuddheṣu svānparānvāpyahaṃ śubhe .. 7.24.33 ..
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥ ७.२४.३४ ॥
jāmātaraṃ na jāne sma praharanyuddhadurmadaḥ . tenāsau nihataḥ saṅkhye mayā bhartā tava svasaḥ .. 7.24.34 ..
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ७.२४.३५ ॥
asminkāle tu yatprāptaṃ tatkariṣyāmi te hitam . bhrāturaiśvaryayuktasya kharasya vasa pārśvataḥ .. 7.24.35 ..
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ ७.२४.३६ ॥
caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati . prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahābalaḥ .. 7.24.36 ..
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ७.२४.३७ ॥
tatra mātṛṣvaseyaste bhrātā 'yaṃ vai kharaḥ prabhuḥ . bhaviṣyati tavādeśaṃ sadā kurvanniśācaraḥ .. 7.24.37 ..
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ ७.२४.३८ ॥
śīghraṃ gacchatvayaṃ vīro daṇḍakānparirakṣitum . dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ .. 7.24.38 ..
तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ ७.२४.३९ ॥
tatra te vacanaṃ śūraḥ kariṣyati sadā kharaḥ . rakṣasāṃ kāmarūpāṇāṃ prabhureṣa bhaviṣyati .. 7.24.39 ..
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ७.२४.४० ॥
evamuktvā daśagrīvaḥ sainyamasyādideśa ha . caturdaśa sahasrāṇi rakṣasāṃ vīryaśālinām .. 7.24.40 ..
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ७.२४.४१ ॥
sa taiḥ parivṛtassarvai rākṣasairghoradarśanaiḥ . āgacchata kharaḥ śīghraṃ daṇḍakānakutobhayaḥ .. 7.24.41 ..
स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ७.२४.४२ ॥
sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam . sā ca śūrpaṇakhā tatra nyavasaddaṇḍakāvane .. 7.24.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturviṃśaḥ sargaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In