रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ ७.२५.४१ ॥
PADACHEDA
रावणः राक्षस-श्रेष्ठः किम् च अपि करवाणि ते । सा ब्रवीत् यदि मे राजन् प्रसन्नः त्वम् महा-भुज । भर्तारम् न मम इह अद्य हन्तुः महसि मानद ॥ ७।२५।४१ ॥
TRANSLITERATION
rāvaṇaḥ rākṣasa-śreṣṭhaḥ kim ca api karavāṇi te . sā bravīt yadi me rājan prasannaḥ tvam mahā-bhuja . bhartāram na mama iha adya hantuḥ mahasi mānada .. 7.25.41 ..