रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ ७.२५.४१ ॥
PADACHEDA
रावणः राक्षस-श्रेष्ठः किम् च अपि करवाणि ते । सा ब्रवीत् यदि मे राजन् प्रसन्नः त्वम् महा-भुज । भर्तारम् न मम इह अद्य हन्तुः महसि मानद ॥ ७।२५।४१ ॥
TRANSLITERATION
rāvaṇaḥ rākṣasa-śreṣṭhaḥ kim ca api karavāṇi te . sā bravīt yadi me rājan prasannaḥ tvam mahā-bhuja . bhartāram na mama iha adya hantuḥ mahasi mānada .. 7.25.41 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.