This overlay will guide you through the buttons:

| |
|
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ॥ ७.२५.१ ॥
sa tu dattvā daśagrīvo vanaṃ ghoraṃ svarasya tat . bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat .. 7.25.1 ..
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ ७.२५.२ ॥
tato nikumbhilā nāma laṅkopavanamuttamam . tadrākṣasendro balavānpraviveśa sahānugaḥ .. 7.25.2 ..
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ॥ ७.२५.३ ॥
tato yūpaśatākīrṇaṃ saumyacaityopaśobhitam . dadarśa viṣṭhitaṃ yajñaṃ śriyā samprajvalanniva .. 7.25.3 ..
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ७.२५.४ ॥
tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam . dadarśa svasutaṃ tatra meghanādaṃ bhayāvaham .. 7.25.4 ..
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ ७.२५.५ ॥
taṃ samāsādya laṅkeśaḥ pariṣvajvātha bāhubhiḥ . abravītkimidaṃ vatsa vartase brūhi tattvataḥ .. 7.25.5 ..
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ७.२५.६ ॥
uśanā tvabravīttatra yajñasampatsamṛddhaye . rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ .. 7.25.6 ..
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ॥ ७.२५.७ ॥
ahamākhyāmi te rājañchrūyatāṃ sarvameva tat . yajñāste sapta putreṇa prāptāssubahuvistarāḥ .. 7.25.7 ..
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ॥ ७.२५.८ ॥
agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ . rājasūyastathā yajño gomedho vaiṣvavastathā .. 7.25.8 ..
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ७.२५.९ ॥
māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe . varāṃste labdhavānputraḥ sākṣātpaśupateriha .. 7.25.9 ..
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ॥ ७.२५.१० ॥
kāmagaṃ syandanaṃ divyamantarikṣacaraṃ dhruvam . māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ .. 7.25.10 ..
एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ॥ ७.२५.११ ॥
etayā kila saṅgrāme māyayā rākṣaseśvara . prayuktayā gatiḥ śakyā nahi jñātuṃ surāsuraiḥ .. 7.25.11 ..
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ॥ ७.२५.१२ ॥
akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam . astraṃ ca balavadrājañchatruvidhvaṃsanaṃ raṇe .. 7.25.12 ..
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ॥ ७.२५.१३ ॥
etānsarvānvarāṃllabdhvā putraste 'yaṃ daśānana . adya yajñasamāptau ca tvāṃ didṛkṣussthito hyaham .. 7.25.13 ..
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ ७.२५.१४ ॥
tato 'bravīdṛśagrīvo na śobhanamidaṃ kṛtam . pūjitāḥ śatravo yasmāddravyairindrapurogamāḥ .. 7.25.14 ..
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥ ७.२५.१५ ॥
ehīdānīṃ kṛtaṃ viddhi sukṛtaṃ tanna saṃśayaḥ . āgaccha saumya gacchāmaḥ svameva bhavanaṃ prati .. 7.25.15 ..
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ ७.२५.१६ ॥
tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ . striyo 'vatārayāmāsa sarvāstā bāṣpagadgadāḥ .. 7.25.16 ..
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ॥ ७.२५.१७ ॥
lakṣiṇyo ratnabhūtāśca devadānavarakṣasām . tasya tāsu matiṃ jñātvā dharmatmā vākyamabravīt .. 7.25.17 ..
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ॥ ७.२५.१८ ॥
īdṛśaistvaṃ samācārairyaśorthakulanāśanaiḥ . dharṣaṇaṃ jñātināṃ jñātvā svamatena viceṣṭase .. 7.25.18 ..
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ ७.२५.१९ ॥
jñātīṃstāndharṣayitvemāstvayā ' 'nītā varāṅganāḥ . tvāmatikramya madhunā rājankumbhīnasī hṛtā .. 7.25.19 ..
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ॥ ७.२५.२० ॥
rāvaṇastvabravīdvākyaṃ nāvagacchāmi kiṃ tvidam . ko 'yaṃ yastu tvayā ' 'khyāto madhurityeva nāmataḥ .. 7.25.20 ..
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ ७.२५.२१ ॥
vibhīṣaṇastu saṅkruddho bhrātaraṃ vākyamabravīt . śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam .. 7.25.21 ..
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ ७.२५.२२ ॥
mātāmahasya yo bhrātā jyeṣṭho bhrātā sumālinaḥ . mālyavāniti vikhyāto vṛddhaḥ prājño niśācaraḥ .. 7.25.22 ..
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ॥ ७.२५.२३ ॥
pitā jyeṣṭho jananyā no hyasmākaṃ cāryako 'bhavat . tasya kumbhīnasī nāma duhiturduhitā 'bhavat .. 7.25.23 ..
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ॥ ७.२५.२४ ॥
mātṛṣvasurathāsmākaṃ sā ca kanyā 'nalodbhavā . bhavatyasmākamevaiṣā bhrātṛṇāṃ dharmataḥ svasā .. 7.25.24 ..
सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ ७.२५.२५ ॥
sā hṛtā, madhunā rājanrākṣasena balīyasā . yajñapravṛtte putre tu mayi cāntarjaloṣite .. 7.25.25 ..
कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ॥ ७.२५.२६ ॥
kumbhakarṇe mahārāja nidrāmanubhavatyatha . nihatya rākṣasaśreṣṭhānamātyāniha sammatān .. 7.25.26 ..
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ ७.२५.२७ ॥
dharṣayitvā hṛtā sā tu suptāpyantaḥpure tava . śrutvā 'pi tanmahārāja kṣāntameva hato na saḥ .. 7.25.27 ..
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ ७.२५.२८ ॥
yasmādavaśyaṃ dātavyā kanyā bhartre hi bhrātṛbhiḥ . tadetatkarmaṇo hyasya phalaṃ pāpasya durmate .. 7.25.28 ..
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ॥ ७.२५.२९ ॥
asminnevābhisamprāptaṃ loke viditamastu te . vibhīṣaṇavacaḥ śrutvā rākṣasendraḥ sa rāvaṇaḥ . daurātmyenātmanoddhūtastaptāmbha iva sāgaraḥ .. 7.25.29 ..
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ॥ ७.२५.३० ॥
tato 'bravīdṛśagrīvaḥ kruddhaḥ saṃraktalocanaḥ . kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu naḥ .. 7.25.30 ..
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ ७.२५.३१ ॥
bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ . vāhanānyadhirohantu nānāpraharaṇāyudhāḥ .. 7.25.31 ..
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ ७.२५.३२ ॥
adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam . suralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ .. 7.25.32 ..
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ७.२५.३३ ॥
akṣauhiṇīsahasrāṇi catvāryagryāṇi rakṣasām . nānāpraharaṇānyāśu niryayuryuddhakāṅkṣiṇām .. 7.25.33 ..
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ७.२५.३४ ॥
indrajittvagrataḥ (agrataḥ) sainyātsainikānparigṛhya ca . jagāma rāvaṇo madhye kumbhakarṇaśca pṛṣṭhataḥ .. 7.25.34 ..
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ७.२५.३५ ॥
vibhīṣaṇaśca dharmātmā laṅkāyāṃ dharmāmācarat . śoṣāḥ sarve mahābhāgā yayurmadhupuraṃ prati .. 7.25.35 ..
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ॥ ७.२५.३६ ॥
kharairuṣṭrairhayairdīptaiḥ śiṃśumārairmahoragaiḥ . rākṣasāḥ prayayuḥ sarve kṛtvā ' 'kāśaṃ nirantaram .. 7.25.36 ..
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ७.२५.३७ ॥
daityāśca śataśastatra kṛtavairāśca daivataiḥ . rāvaṇaṃ prekṣya gacchantamanvagacchanhi pṛṣṭhataḥ .. 7.25.37 ..
स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥ ७.२५.३८ ॥
sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ . na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān .. 7.25.38 ..
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥ ७.२५.३९ ॥
sā ca prahvāñjalirbhūtvā śirasā caraṇau gatā .. 7.25.39 ..
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥ ७.२५.४० ॥
tasya rākṣasarājasya trastā kumbhīnasī tadā . tāṃ samutthāpayāmāsa na bhetavyamiti bruvan .. 7.25.40 ..
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ ७.२५.४१ ॥
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te . sābravīdyadi me rājanprasannastvaṃ mahābhuja . bhartāraṃ na mamehādya hanturmahasi mānada .. 7.25.41 ..
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ७.२५.४२ ॥
na hīdṛśaṃ bhayaṃ kiñcitkulastrīṇāmihocyate . bhayānāmapi sarveṣāṃ vaidhavyaṃ vyasanaṃ mahat .. 7.25.42 ..
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ ७.२५.४३ ॥
satyavāgbhava rājendra māmavekṣasva yācatīm . tvayāpyuktaṃ mahārāja na bhetavyamiti svayam .. 7.25.43 ..
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ ७.२५.४४ ॥
rāvaṇastvabravīddhṛṣṭaḥ svasāraṃ tatra saṃsthitām . kva cāsau tava bhartā vai mama śīghraṃ nivedyatām .. 7.25.44 ..
सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ॥ ७.२५.४५ ॥
saha tena gamiṣyāmi suralokaṃ jayāvahe . tava kāruṇyasauhārdānnivṛtto 'smi madhorvadhāt .. 7.25.45 ..
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ॥ ७.२५.४६ ॥
ityuktā sā samutthāpya prasuptaṃ taṃ niśācaram . abravītsamprahṛṣṭeva rākṣasī sā patiṃ vacaḥ .. 7.25.46 ..
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ७.२५.४७ ॥
eṣa prāpto daśagrīvo mama bhrātā mahābalaḥ . suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca .. 7.25.47 ..
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ ७.२५.४८ ॥
tadasya tvaṃ sahāyārthaṃ sabandhurgaccha rākṣasa . snigdhasya bhajamānasya yuktamarthāya kalpitum .. 7.25.48 ..
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ७.२५.४९ ॥
tasyāstadvacanaṃ śrutvā tathetyāha madhurvacaḥ .. 7.25.49 ..
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ॥ ७.२५.५० ॥
dadarśa rākṣasaśreṣṭhaṃ yathānyāyamupetya saḥ . pūjayamāsa dharmeṇa rāvaṇaṃ rākṣasādhipam .. 7.25.50 ..
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ७.२५.५१ ॥
prāpya pūjāṃ daśagrīvo madhuveśmāni vīryavān . tatra caikāṃ niśāmuṣya gamanāyopacakrame .. 7.25.51 ..
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ ७.२५.५२ ॥
tataḥ kailāsamāsādya śailaṃ vaiśravaṇālayam . rākṣasendro mahendrābhaḥ senāmupaniveśayat .. 7.25.52 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcaviṃśaḥ sargaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In