This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 25

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.१ ।।
sa tu dattvā daśagrīvo vanaṃ ghoraṃ svarasya tat | bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat || 7.25.1 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   1

ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.२ ।।
tato nikumbhilā nāma laṅkopavanamuttamam | tadrākṣasendro balavānpraviveśa sahānugaḥ || 7.25.2 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   2

ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.३ ।।
tato yūpaśatākīrṇaṃ saumyacaityopaśobhitam | dadarśa viṣṭhitaṃ yajñaṃ śriyā samprajvalanniva || 7.25.3 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   3

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.४ ।।
tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam | dadarśa svasutaṃ tatra meghanādaṃ bhayāvaham || 7.25.4 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   4

तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.५ ।।
taṃ samāsādya laṅkeśaḥ pariṣvajvātha bāhubhiḥ | abravītkimidaṃ vatsa vartase brūhi tattvataḥ || 7.25.5 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   5

उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.६ ।।
uśanā tvabravīttatra yajñasampatsamṛddhaye | rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ || 7.25.6 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   6

अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.७ ।।
ahamākhyāmi te rājañchrūyatāṃ sarvameva tat | yajñāste sapta putreṇa prāptāssubahuvistarāḥ || 7.25.7 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   7

अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। ७.२५.८ ।।
agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ | rājasūyastathā yajño gomedho vaiṣvavastathā || 7.25.8 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   8

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.९ ।।
māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe | varāṃste labdhavānputraḥ sākṣātpaśupateriha || 7.25.9 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   9

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.१० ।।
kāmagaṃ syandanaṃ divyamantarikṣacaraṃ dhruvam | māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ || 7.25.10 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   10

एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.११ ।।
etayā kila saṅgrāme māyayā rākṣaseśvara | prayuktayā gatiḥ śakyā nahi jñātuṃ surāsuraiḥ || 7.25.11 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   11

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.१२ ।।
akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam | astraṃ ca balavadrājañchatruvidhvaṃsanaṃ raṇe || 7.25.12 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   12

एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.१३ ।।
etānsarvānvarāṃllabdhvā putraste 'yaṃ daśānana | adya yajñasamāptau ca tvāṃ didṛkṣussthito hyaham || 7.25.13 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   13

ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.१४ ।।
tato 'bravīdṛśagrīvo na śobhanamidaṃ kṛtam | pūjitāḥ śatravo yasmāddravyairindrapurogamāḥ || 7.25.14 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   14

एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.१५ ।।
ehīdānīṃ kṛtaṃ viddhi sukṛtaṃ tanna saṃśayaḥ | āgaccha saumya gacchāmaḥ svameva bhavanaṃ prati || 7.25.15 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   15

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.१६ ।।
tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ | striyo 'vatārayāmāsa sarvāstā bāṣpagadgadāḥ || 7.25.16 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   16

लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.१७ ।।
lakṣiṇyo ratnabhūtāśca devadānavarakṣasām | tasya tāsu matiṃ jñātvā dharmatmā vākyamabravīt || 7.25.17 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   17

ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.१८ ।।
īdṛśaistvaṃ samācārairyaśorthakulanāśanaiḥ | dharṣaṇaṃ jñātināṃ jñātvā svamatena viceṣṭase || 7.25.18 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   18

ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.१९ ।।
jñātīṃstāndharṣayitvemāstvayā ' 'nītā varāṅganāḥ | tvāmatikramya madhunā rājankumbhīnasī hṛtā || 7.25.19 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   19

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.२० ।।
rāvaṇastvabravīdvākyaṃ nāvagacchāmi kiṃ tvidam | ko 'yaṃ yastu tvayā ' 'khyāto madhurityeva nāmataḥ || 7.25.20 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   20

विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.२१ ।।
vibhīṣaṇastu saṅkruddho bhrātaraṃ vākyamabravīt | śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam || 7.25.21 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   21

मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.२२ ।।
mātāmahasya yo bhrātā jyeṣṭho bhrātā sumālinaḥ | mālyavāniti vikhyāto vṛddhaḥ prājño niśācaraḥ || 7.25.22 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   22

पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.२३ ।।
pitā jyeṣṭho jananyā no hyasmākaṃ cāryako 'bhavat | tasya kumbhīnasī nāma duhiturduhitā 'bhavat || 7.25.23 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   23

मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.२४ ।।
mātṛṣvasurathāsmākaṃ sā ca kanyā 'nalodbhavā | bhavatyasmākamevaiṣā bhrātṛṇāṃ dharmataḥ svasā || 7.25.24 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   24

सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.२५ ।।
sā hṛtā, madhunā rājanrākṣasena balīyasā | yajñapravṛtte putre tu mayi cāntarjaloṣite || 7.25.25 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   25

कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.२६ ।।
kumbhakarṇe mahārāja nidrāmanubhavatyatha | nihatya rākṣasaśreṣṭhānamātyāniha sammatān || 7.25.26 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   26

धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.२७ ।।
dharṣayitvā hṛtā sā tu suptāpyantaḥpure tava | śrutvā 'pi tanmahārāja kṣāntameva hato na saḥ || 7.25.27 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   27

यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.२८ ।।
yasmādavaśyaṃ dātavyā kanyā bhartre hi bhrātṛbhiḥ | tadetatkarmaṇo hyasya phalaṃ pāpasya durmate || 7.25.28 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   28

अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.२९ ।।
asminnevābhisamprāptaṃ loke viditamastu te | vibhīṣaṇavacaḥ śrutvā rākṣasendraḥ sa rāvaṇaḥ | daurātmyenātmanoddhūtastaptāmbha iva sāgaraḥ || 7.25.29 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   29

ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.३० ।।
tato 'bravīdṛśagrīvaḥ kruddhaḥ saṃraktalocanaḥ | kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu naḥ || 7.25.30 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   30

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.३१ ।।
bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ | vāhanānyadhirohantu nānāpraharaṇāyudhāḥ || 7.25.31 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   31

अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.३२ ।।
adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam | suralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ || 7.25.32 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   32

अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.३३ ।।
akṣauhiṇīsahasrāṇi catvāryagryāṇi rakṣasām | nānāpraharaṇānyāśu niryayuryuddhakāṅkṣiṇām || 7.25.33 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   33

इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.३४ ।।
indrajittvagrataḥ (agrataḥ) sainyātsainikānparigṛhya ca | jagāma rāvaṇo madhye kumbhakarṇaśca pṛṣṭhataḥ || 7.25.34 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   34

विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.३५ ।।
vibhīṣaṇaśca dharmātmā laṅkāyāṃ dharmāmācarat | śoṣāḥ sarve mahābhāgā yayurmadhupuraṃ prati || 7.25.35 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   35

खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.३६ ।।
kharairuṣṭrairhayairdīptaiḥ śiṃśumārairmahoragaiḥ | rākṣasāḥ prayayuḥ sarve kṛtvā ' 'kāśaṃ nirantaram || 7.25.36 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   36

दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.३७ ।।
daityāśca śataśastatra kṛtavairāśca daivataiḥ | rāvaṇaṃ prekṣya gacchantamanvagacchanhi pṛṣṭhataḥ || 7.25.37 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   37

स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.३८ ।।
sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ | na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān || 7.25.38 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   38

सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। ७.२५.३९ ।।
sā ca prahvāñjalirbhūtvā śirasā caraṇau gatā || 7.25.39 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   39

तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.४० ।।
tasya rākṣasarājasya trastā kumbhīnasī tadā | tāṃ samutthāpayāmāsa na bhetavyamiti bruvan || 7.25.40 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   40

रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.४१ ।।
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te | sābravīdyadi me rājanprasannastvaṃ mahābhuja | bhartāraṃ na mamehādya hanturmahasi mānada || 7.25.41 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   41

न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.४२ ।।
na hīdṛśaṃ bhayaṃ kiñcitkulastrīṇāmihocyate | bhayānāmapi sarveṣāṃ vaidhavyaṃ vyasanaṃ mahat || 7.25.42 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   42

सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.४३ ।।
satyavāgbhava rājendra māmavekṣasva yācatīm | tvayāpyuktaṃ mahārāja na bhetavyamiti svayam || 7.25.43 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   43

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.४४ ।।
rāvaṇastvabravīddhṛṣṭaḥ svasāraṃ tatra saṃsthitām | kva cāsau tava bhartā vai mama śīghraṃ nivedyatām || 7.25.44 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   44

सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.४५ ।।
saha tena gamiṣyāmi suralokaṃ jayāvahe | tava kāruṇyasauhārdānnivṛtto 'smi madhorvadhāt || 7.25.45 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   45

इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.४६ ।।
ityuktā sā samutthāpya prasuptaṃ taṃ niśācaram | abravītsamprahṛṣṭeva rākṣasī sā patiṃ vacaḥ || 7.25.46 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   46

एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.४७ ।।
eṣa prāpto daśagrīvo mama bhrātā mahābalaḥ | suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca || 7.25.47 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   47

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.४८ ।।
tadasya tvaṃ sahāyārthaṃ sabandhurgaccha rākṣasa | snigdhasya bhajamānasya yuktamarthāya kalpitum || 7.25.48 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   48

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.४९ ।।
tasyāstadvacanaṃ śrutvā tathetyāha madhurvacaḥ || 7.25.49 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   49

ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.५० ।।
dadarśa rākṣasaśreṣṭhaṃ yathānyāyamupetya saḥ | pūjayamāsa dharmeṇa rāvaṇaṃ rākṣasādhipam || 7.25.50 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   50

प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.५१ ।।
prāpya pūjāṃ daśagrīvo madhuveśmāni vīryavān | tatra caikāṃ niśāmuṣya gamanāyopacakrame || 7.25.51 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   51

ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.५२ ।।
tataḥ kailāsamāsādya śailaṃ vaiśravaṇālayam | rākṣasendro mahendrābhaḥ senāmupaniveśayat || 7.25.52 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   52

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चविंशः सर्गः ।। २५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcaviṃśaḥ sargaḥ || 25 ||

Kanda : Uttara Kanda

Sarga :   25

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In