This overlay will guide you through the buttons:

| |
|
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ॥ ७.२७.१ ॥
kailāsaṃ laṅghayitvātha daśagrīvaḥ sa rāvaṇaḥ . āsasāda mahātejā indralokaṃ niśācaraḥ .. 7.27.1 ..
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ ७.२७.२ ॥
tasya rākṣasasainyasya samantādupayāsyataḥ . devalokaṃ yayau śabdo mathyamānārṇavopamaḥ .. 7.27.2 ..
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ॥ ७.२७.३ ॥
śrutvā tu rāvaṇaṃ prāptamindraścalita āsanāt . abravīttatra tān devān sarvāneva samāgatān .. 7.27.3 ..
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ७.२७.४ ॥
ādityānsavasūnrudrānviśvānsādhyānmarudgaṇān . sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ .. 7.27.4 ..
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ॥ ७.२७.५ ॥
evamuktāstu śakreṇa devāḥ śakrasamā yudhi . sannahya sumahāsattvā yuddhaśraddhāsamanvitāḥ .. 7.27.5 ..
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ ७.२७.६ ॥
sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati . viṣṇoḥ samīpamāgatya vākyametaduvāca ha .. 7.27.6 ..
विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ॥ ७.२७.७ ॥
viṣṇo kathaṃ kariṣyāmi mahāvīryaparākramaḥ . asau hi balavadrakṣo yuddhārthamabhivartate .. 7.27.7 ..
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ ७.२७.८ ॥
varapradānādbalavānna khalvanyena hetunā . tattu satyavacaḥ kāryaṃ yaduktaṃ padmayoninā .. 7.27.8 ..
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ ७.२७.९ ॥
tadyathā namucirvṛtro balirnarakaśambarau . tvadbalaṃ samavaṣṭabhya mayā dagdhāstathā kuru .. 7.27.9 ..
नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ ७.२७.१० ॥
nahyanyo devadeveśa tvāmṛte madhusūdana . gatiḥ parāyaṇaṃ nāsti trailokye sacarācare .. 7.27.10 ..
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ ७.२७.११ ॥
tvaṃ hi nārāyaṇaḥ śrīmānpadmanābhaḥ sanātanaḥ . tvayeme sthāpitā lokāḥ śakraścāhaṃ sureśvaraḥ .. 7.27.11 ..
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ ७.२७.१२ ॥
tvayā sṛṣṭamidaṃ sarvaṃ trailokyaṃ sacarācaram . tvāmeva bhagavansarve praviśanti yugakṣaye .. 7.27.12 ..
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ॥ ७.२७.१३ ॥
tadācakṣva yathā tattvaṃ devadeva mama svayam . api cakrasahāyastvaṃ yotsyase rāvaṇaṃ prabho .. 7.27.13 ..
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ॥ ७.२७.१४ ॥
evamuktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ . abravīnna paritrāsaḥ kartavyaḥ śrūyatāṃ ca me .. 7.27.14 ..
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ ७.२७.१५ ॥
na tāvadeṣa duṣṭātmā śakyo jetuṃ surāsuraiḥ . hantuṃ cāpi samāsādya varadānena durjayaḥ .. 7.27.15 ..
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ ७.२७.१६ ॥
sarvathā tu mahatkarma kariṣyati balotkaṭaḥ . rākṣasaḥ putrasahito dṛṣṭametannisargataḥ .. 7.27.16 ..
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ ७.२७.१७ ॥
yattu māṃ tvamabhāṣiṣṭha yuddhyasveti sureśvara . nāhaṃ taṃ pratiyotsyāmi rāvaṇaṃ rākṣasaṃ yudhi .. 7.27.17 ..
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ॥ ७.२७.१८ ॥
nāhatvā samare śatruṃ viṣṇuḥ pratinivartate . durlabhaścaiva kāmo 'dya varaguptāddhi rāvaṇāt .. 7.27.18 ..
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ॥ ७.२७.१९ ॥
pratijāne ca devendra tvatsamīpe śatakrato . bhavitā 'smi yathā 'syāhaṃ rakṣaso mṛtyukāraṇam .. 7.27.19 ..
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ॥ ७.२७.२० ॥
ahameva nihantā 'smi rāvaṇaṃ sapuraḥsaram . devatā nandayiṣyāmi jñātvā kālamupāgatam . etatte kathitaṃ tattvaṃ devarāja śacīpate .. 7.27.20 ..
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ ७.२७.२१ ॥
yuddhyasva vigatatrāsaḥ sarvaiḥ sārdhaṃ mahābala .. 7.27.21 ..
यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ ७.२७.२२ ॥
yāmi jñātvā kālamupāgatam . tato rudrāḥ sahādityā vasavo maruto 'śvanau . sannaddhā niryayustūrṇaṃ rākṣasānabhitaḥ purāt .. 7.27.22 ..
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ ७.२७.२३ ॥
etasminnantare nādaḥ śuśruve rajanīkṣaye . tasya rāvaṇasainyasya prayuddhasya samantataḥ .. 7.27.23 ..
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ॥ ७.२७.२४ ॥
te prayuddhā mahāvīryā hyanyonyamabhivīkṣya vai . saṅgrāmamevābhimukhā hyabhavartanta hṛṣṭavat .. 7.27.24 ..
ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ ७.२७.२५ ॥
tato daivatasainyanāṃ saṅkṣobhaḥ samajāyata . tadakṣayaṃ mahāsainyaṃ dṛṣṭvā samaramūrdhani .. 7.27.25 ..
ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ ७.२७.२६ ॥
tato yuddhaṃ samabhaveddevadānavarakṣasām . ghoraṃ tumulanirhrādaṃ nānāpraharaṇodyatam .. 7.27.26 ..
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ ७.२७.२७ ॥
etasminnantare śūrā rākṣasā ghoradarśanāḥ . yuddhārthaṃ samavartanta sacivā rāvaṇasya te .. 7.27.27 ..
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ ७.२७.२८ ॥
mārīcaśca prahastaśca mahāpārśvamahodarau . akampano nikumbhaśca śukaḥ sāraṇa eva ca .. 7.27.28 ..
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ ७.२७.२९ ॥
saṃhlādo dhūmaketuśca mahādaṃṣṭro ghaṭodaraḥ . jambumālī mahāhrādo virūpākṣaśca rākṣasaḥ .. 7.27.29 ..
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ७.२७.३० ॥
suptaghno yajñakopaśca durmukho dūṣaṇaḥ kharaḥ . triśirāḥ karavīrākṣaḥ sūryaśatruśca rākṣasaḥ .. 7.27.30 ..
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ७.२७.३१ ॥
mahākāyo 'tikāyaśca devāntakanarāntakau . etaiḥ sarvaiḥ parivṛto mahāvīryo mahābalaḥ .. 7.27.31 ..
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ॥ ७.२७.३२ ॥
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha . sa daivatagaṇānsarvānnānāpraharaṇaiḥ śitaiḥ . vyadhvaṃsayatsusaṅkruddho vāyurjaladharāniva .. 7.27.32 ..
तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ७.२७.३३ ॥
taddaivatabalaṃ rāma hanyamānaṃ niśācaraiḥ . praṇunnaṃ sarvato digbhyaḥ siṃhanunnā mṛgā iva .. 7.27.33 ..
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ७.२७.३४ ॥
etasminnantare śūro vasūnāmaṣṭamo vasuḥ . sāvitra iti vikhyātaḥ praviveśa raṇājiram .. 7.27.34 ..
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ ७.२७.३५ ॥
tathā ' 'dityau mahāvīryau tvaṣṭā pūṣā ca daṃśitau . niṃrbhayau saha sainyena tadā prāviśatāṃ raṇe .. 7.27.35 ..
ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ ७.२७.३६ ॥
tato yuddhaṃ samabhavatsurāṇāṃ saha rākṣasaiḥ . kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām .. 7.27.36 ..
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ ७.२७.३७ ॥
tataste rākṣasāḥ sarve vibudhānsamare sthitān . nānāpraharaṇairghorairjaghnuḥ śatasahasraśaḥ .. 7.27.37 ..
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ ७.२७.३८ ॥
devāśca rākṣasānghorānmahābalaparākramān . samare vimalaiḥ śastrairupaninyuryamakṣayam .. 7.27.38 ..
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ॥ ७.२७.३९ ॥
etasminnantare rāma sumālī nāma rākṣasaḥ . nānāpraharaṇaiḥ kruddhastatsainyaṃ so 'bhyavartata .. 7.27.39 ..
स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ॥ ७.२७.४० ॥
sa daivatabalaṃ sarvaṃ nānāprahaṇaiḥ śitaiḥ . vyadhvaṃsayata saṅkruddho vāyurjaladharaṃ yathā .. 7.27.40 ..
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ७.२७.४१ ॥
te mahābāṇavarṣaiśca śūlaprāsaiḥ sudāruṇaiḥ . hanyamānāḥ surāḥ sarve na vyatiṣṭhanta saṃhatāḥ .. 7.27.41 ..
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ७.२७.४२ ॥
tato vidrāvyamāṇeṣu daivateṣu sumālinā . vasūnāmaṣṭamaḥ kruddhaḥ sāvitro vai vyavasthitaḥ .. 7.27.42 ..
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ॥ ७.२७.४३ ॥
saṃvṛtaḥ svairathānīkaiḥ praharantaṃ niśācaram . vikrameṇa mahātejā vārayāmāsa saṃyuge .. 7.27.43 ..
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ॥ ७.२७.४४ ॥
tatastayormahāyuddhamabhavadromaharṣaṇam .. 7.27.44 ..
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना । निहतः पन्नगरथः क्षणेन विनिपातितः ॥ ७.२७.४५ ॥
sumālino vasoścaiva samareṣvanivartinoḥ . tatastasya mahābāṇairvasunā sumahātmanā . nihataḥ pannagarathaḥ kṣaṇena vinipātitaḥ .. 7.27.45 ..
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् । गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ७.२७.४६ ॥
hatvā tu saṃyuge tasya rathaṃ bāṇaśataiścitam . gadāṃ tasya vadhārthāya vasurjagrāha pāṇinā .. 7.27.46 ..
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् । तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ ७.२७.४७ ॥
tataḥ pragṛhya dīptāgrāṃ kāladaṇḍopamāṃ gadām . tāṃ mūrdhni pātayāmāsa sāvitro vai sumālinaḥ .. 7.27.47 ..
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा । इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ ७.२७.४८ ॥
sā tasyopari colkābhā patantīva babhau gadā . indrapramuktā garjantī girāviva mahāśaniḥ .. 7.27.48 ..
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा । गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ ७.२७.४९ ॥
tasya naivāsthi na śiro na māṃsaṃ dadṛśe tadā . gadayā bhasmatāṃ nītaṃ nihatasya raṇājire .. 7.27.49 ..
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः । व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ७.२७.५० ॥
taṃ dṛṣṭvā nihataṃ saṅkhye rākṣasāste samantataḥ . vyadravansahitāḥ sarve krośamānāḥ parasparam . vidrāvyamāṇā vasunā rākṣasā nāvatasthire .. 7.27.50 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptaviṃśaḥ sargaḥ .. 27 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In