This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 27

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ।।
kailāsaṃ laṅghayitvātha daśagrīvaḥ sa rāvaṇaḥ | āsasāda mahātejā indralokaṃ niśācaraḥ || 7.27.1 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   1

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ।।
tasya rākṣasasainyasya samantādupayāsyataḥ | devalokaṃ yayau śabdo mathyamānārṇavopamaḥ || 7.27.2 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   2

श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ।।
śrutvā tu rāvaṇaṃ prāptamindraścalita āsanāt | abravīttatra tān devān sarvāneva samāgatān || 7.27.3 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   3

आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ।।
ādityānsavasūnrudrānviśvānsādhyānmarudgaṇān | sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ || 7.27.4 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   4

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ।।
evamuktāstu śakreṇa devāḥ śakrasamā yudhi | sannahya sumahāsattvā yuddhaśraddhāsamanvitāḥ || 7.27.5 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   5

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ।।
sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati | viṣṇoḥ samīpamāgatya vākyametaduvāca ha || 7.27.6 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   6

विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ।।
viṣṇo kathaṃ kariṣyāmi mahāvīryaparākramaḥ | asau hi balavadrakṣo yuddhārthamabhivartate || 7.27.7 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   7

वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ।।
varapradānādbalavānna khalvanyena hetunā | tattu satyavacaḥ kāryaṃ yaduktaṃ padmayoninā || 7.27.8 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   8

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ।।
tadyathā namucirvṛtro balirnarakaśambarau | tvadbalaṃ samavaṣṭabhya mayā dagdhāstathā kuru || 7.27.9 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   9

नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ।।
nahyanyo devadeveśa tvāmṛte madhusūdana | gatiḥ parāyaṇaṃ nāsti trailokye sacarācare || 7.27.10 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   10

त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ।।
tvaṃ hi nārāyaṇaḥ śrīmānpadmanābhaḥ sanātanaḥ | tvayeme sthāpitā lokāḥ śakraścāhaṃ sureśvaraḥ || 7.27.11 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   11

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ।।
tvayā sṛṣṭamidaṃ sarvaṃ trailokyaṃ sacarācaram | tvāmeva bhagavansarve praviśanti yugakṣaye || 7.27.12 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   12

तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ।।
tadācakṣva yathā tattvaṃ devadeva mama svayam | api cakrasahāyastvaṃ yotsyase rāvaṇaṃ prabho || 7.27.13 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   13

एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ।।
evamuktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ | abravīnna paritrāsaḥ kartavyaḥ śrūyatāṃ ca me || 7.27.14 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   14

न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ।।
na tāvadeṣa duṣṭātmā śakyo jetuṃ surāsuraiḥ | hantuṃ cāpi samāsādya varadānena durjayaḥ || 7.27.15 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   15

सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ।।
sarvathā tu mahatkarma kariṣyati balotkaṭaḥ | rākṣasaḥ putrasahito dṛṣṭametannisargataḥ || 7.27.16 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   16

यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ।।
yattu māṃ tvamabhāṣiṣṭha yuddhyasveti sureśvara | nāhaṃ taṃ pratiyotsyāmi rāvaṇaṃ rākṣasaṃ yudhi || 7.27.17 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   17

नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ।।
nāhatvā samare śatruṃ viṣṇuḥ pratinivartate | durlabhaścaiva kāmo 'dya varaguptāddhi rāvaṇāt || 7.27.18 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   18

प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ।।
pratijāne ca devendra tvatsamīpe śatakrato | bhavitā 'smi yathā 'syāhaṃ rakṣaso mṛtyukāraṇam || 7.27.19 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   19

अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ।।
ahameva nihantā 'smi rāvaṇaṃ sapuraḥsaram | devatā nandayiṣyāmi jñātvā kālamupāgatam | etatte kathitaṃ tattvaṃ devarāja śacīpate || 7.27.20 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   20

युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ।।
yuddhyasva vigatatrāsaḥ sarvaiḥ sārdhaṃ mahābala || 7.27.21 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   21

यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ।।
yāmi jñātvā kālamupāgatam | tato rudrāḥ sahādityā vasavo maruto 'śvanau | sannaddhā niryayustūrṇaṃ rākṣasānabhitaḥ purāt || 7.27.22 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   22

एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ।।
etasminnantare nādaḥ śuśruve rajanīkṣaye | tasya rāvaṇasainyasya prayuddhasya samantataḥ || 7.27.23 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   23

ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ।।
te prayuddhā mahāvīryā hyanyonyamabhivīkṣya vai | saṅgrāmamevābhimukhā hyabhavartanta hṛṣṭavat || 7.27.24 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   24

ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ।।
tato daivatasainyanāṃ saṅkṣobhaḥ samajāyata | tadakṣayaṃ mahāsainyaṃ dṛṣṭvā samaramūrdhani || 7.27.25 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   25

ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ।।
tato yuddhaṃ samabhaveddevadānavarakṣasām | ghoraṃ tumulanirhrādaṃ nānāpraharaṇodyatam || 7.27.26 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   26

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ।।
etasminnantare śūrā rākṣasā ghoradarśanāḥ | yuddhārthaṃ samavartanta sacivā rāvaṇasya te || 7.27.27 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   27

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ।।
mārīcaśca prahastaśca mahāpārśvamahodarau | akampano nikumbhaśca śukaḥ sāraṇa eva ca || 7.27.28 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   28

संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ।।
saṃhlādo dhūmaketuśca mahādaṃṣṭro ghaṭodaraḥ | jambumālī mahāhrādo virūpākṣaśca rākṣasaḥ || 7.27.29 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   29

सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ।।
suptaghno yajñakopaśca durmukho dūṣaṇaḥ kharaḥ | triśirāḥ karavīrākṣaḥ sūryaśatruśca rākṣasaḥ || 7.27.30 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   30

महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ।।
mahākāyo 'tikāyaśca devāntakanarāntakau | etaiḥ sarvaiḥ parivṛto mahāvīryo mahābalaḥ || 7.27.31 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   31

रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ।।
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha | sa daivatagaṇānsarvānnānāpraharaṇaiḥ śitaiḥ | vyadhvaṃsayatsusaṅkruddho vāyurjaladharāniva || 7.27.32 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   32

तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ।।
taddaivatabalaṃ rāma hanyamānaṃ niśācaraiḥ | praṇunnaṃ sarvato digbhyaḥ siṃhanunnā mṛgā iva || 7.27.33 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   33

एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ।।
etasminnantare śūro vasūnāmaṣṭamo vasuḥ | sāvitra iti vikhyātaḥ praviveśa raṇājiram || 7.27.34 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   34

तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ।।
tathā ' 'dityau mahāvīryau tvaṣṭā pūṣā ca daṃśitau | niṃrbhayau saha sainyena tadā prāviśatāṃ raṇe || 7.27.35 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   35

ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ।।
tato yuddhaṃ samabhavatsurāṇāṃ saha rākṣasaiḥ | kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām || 7.27.36 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   36

ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ।।
tataste rākṣasāḥ sarve vibudhānsamare sthitān | nānāpraharaṇairghorairjaghnuḥ śatasahasraśaḥ || 7.27.37 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   37

देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ।।
devāśca rākṣasānghorānmahābalaparākramān | samare vimalaiḥ śastrairupaninyuryamakṣayam || 7.27.38 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   38

एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ।।
etasminnantare rāma sumālī nāma rākṣasaḥ | nānāpraharaṇaiḥ kruddhastatsainyaṃ so 'bhyavartata || 7.27.39 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   39

स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ।।
sa daivatabalaṃ sarvaṃ nānāprahaṇaiḥ śitaiḥ | vyadhvaṃsayata saṅkruddho vāyurjaladharaṃ yathā || 7.27.40 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   40

ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ।।
te mahābāṇavarṣaiśca śūlaprāsaiḥ sudāruṇaiḥ | hanyamānāḥ surāḥ sarve na vyatiṣṭhanta saṃhatāḥ || 7.27.41 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   41

ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ।।
tato vidrāvyamāṇeṣu daivateṣu sumālinā | vasūnāmaṣṭamaḥ kruddhaḥ sāvitro vai vyavasthitaḥ || 7.27.42 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   42

संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ।।
saṃvṛtaḥ svairathānīkaiḥ praharantaṃ niśācaram | vikrameṇa mahātejā vārayāmāsa saṃyuge || 7.27.43 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   43

ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ।।
tatastayormahāyuddhamabhavadromaharṣaṇam || 7.27.44 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   44

सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना । निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ।।
sumālino vasoścaiva samareṣvanivartinoḥ | tatastasya mahābāṇairvasunā sumahātmanā | nihataḥ pannagarathaḥ kṣaṇena vinipātitaḥ || 7.27.45 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   45

हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् । गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ।।
hatvā tu saṃyuge tasya rathaṃ bāṇaśataiścitam | gadāṃ tasya vadhārthāya vasurjagrāha pāṇinā || 7.27.46 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   46

ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् । तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ।।
tataḥ pragṛhya dīptāgrāṃ kāladaṇḍopamāṃ gadām | tāṃ mūrdhni pātayāmāsa sāvitro vai sumālinaḥ || 7.27.47 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   47

सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा । इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ।।
sā tasyopari colkābhā patantīva babhau gadā | indrapramuktā garjantī girāviva mahāśaniḥ || 7.27.48 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   48

तस्य नैवास्थि न शिरो न मांसं ददृशे तदा । गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ।।
tasya naivāsthi na śiro na māṃsaṃ dadṛśe tadā | gadayā bhasmatāṃ nītaṃ nihatasya raṇājire || 7.27.49 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   49

तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः । व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।
taṃ dṛṣṭvā nihataṃ saṅkhye rākṣasāste samantataḥ | vyadravansahitāḥ sarve krośamānāḥ parasparam | vidrāvyamāṇā vasunā rākṣasā nāvatasthire || 7.27.50 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   50

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तविंशः सर्गः ।। २७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptaviṃśaḥ sargaḥ || 27 ||

Kanda : Uttara Kanda

Sarga :   27

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In