This overlay will guide you through the buttons:

| |
|
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ॥ ७.२८.१ ॥
sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam . svasainyaṃ vidrutaṃ cāpi lakṣayitvā 'rditaṃ suraiḥ .. 7.28.1 ..
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ ७.२८.२ ॥
tataḥ sa balavānkruddho rāvaṇasya sutastadā . nivartya rākṣasānsarvānmeghanādo vyavasthitaḥ .. 7.28.2 ..
सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ७.२८.३ ॥
surathenāgnivarṇena kāmagena mahārathaḥ . abhidudrāva senāṃ tāṃ vanānyagniriva jvalan .. 7.28.3 ..
ततः प्रविशतस्तस्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ७.२८.४ ॥
tataḥ praviśatastasya vividhāyudhadhāriṇaḥ . vidudruvurdiśaḥ sarvā darśanādeva devatāḥ .. 7.28.4 ..
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे । सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ॥ ७.२८.५ ॥
na babhūva tadā kaścidyuyutsorasya sammukhe . sarvānāviddhya vitrastāṃstataḥ śakro 'bravītsurān .. 7.28.5 ..
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ७.२८.६ ॥
na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇe surāḥ . eṣa gacchati putro me yuddhārthamaparājitaḥ .. 7.28.6 ..
ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ॥ ७.२८.७ ॥
tataḥ śakrasuto devo jayanta iti viśrutaḥ . rathenādbhutakalpena saṅgrāme so 'bhyavartata .. 7.28.7 ..
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ७.२८.८ ॥
tataste tridaśāḥ sarve parivārya śacīsutam . rāvaṇasya sutaṃ yuddhe samāsādya prajaghnire .. 7.28.8 ..
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ७.२८.९ ॥
teṣāṃ yuddhaṃ samabhavatsadṛśaṃ devarakṣasām . mahendrasya ca putrasya rākṣasendrasutasya ca .. 7.28.9 ..
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान्कनकभूषणान् ॥ ७.२८.१० ॥
tato mātaliputre tu gomukhe rākṣasātmajaḥ . sārathau pātayāmāsa śarānkanakabhūṣaṇān .. 7.28.10 ..
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ७.२८.११ ॥
śacīsutaścāpi tathā jayantastasya sārathim . taṃ cāpi rāvaṇiḥ kruddhaḥ samantātpratyavidhyata .. 7.28.11 ..
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ ७.२८.१२ ॥
sa hi krodhasamāviṣṭo balī visphāritekṣaṇaḥ . rāvaṇiḥ śakratanayaṃ śaravarṣairavākirat .. 7.28.12 ..
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः । पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ ७.२८.१३ ॥
tato nānāpraharaṇāñchitadhārānsahasraśaḥ . pātayāmāsa saṅkruddhaḥ surasainyeṣu rāvaṇiḥ .. 7.28.13 ..
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ ७.२८.१४ ॥
śataghnīmusalaprāsagadākhaḍgaparaśvadhān . mahānti giriśṛṅgāṇi pātayāmāsa rāvaṇiḥ .. 7.28.14 ..
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ ७.२८.१५ ॥
tataḥ pravyathitā lokāḥ sañjajñe ca tamo 'bhavat . tasya rāvaṇaputrasya śatrusainyāni nighnataḥ .. 7.28.15 ..
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ ७.२८.१६ ॥
tatastaddaivatabalaṃ samantāttaṃ śacīsutam . bahuprakāramasvasthamabhavaccharapīḍitam .. 7.28.16 ..
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ ७.२८.१७ ॥
nābhyajānanta cānyonyaṃ rakṣo vā devatā 'thavā . tatra tatra viparyastaṃ samantātparidhāvati .. 7.28.17 ..
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ ७.२८.१८ ॥
devā devānnijaghnuste rākṣasānrākṣasāstathā . sammūḍhāstamasācchannā vyadravannapare tathā .. 7.28.18 ..
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ॥ ७.२८.१९ ॥
etasminnantare vīraḥ pulomā nāma vīryavān . daityendrastena saṅgṛhya śacīputro 'pavāhitaḥ .. 7.28.19 ..
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ ७.२८.२० ॥
saṅgṛhya taṃ tu dauhitraṃ praviṣṭaḥ sāgaraṃ tadā . āryakaḥ sa hi tasyāsītpulomā yena sā śacī .. 7.28.20 ..
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ ७.२८.२१ ॥
jñātvā praṇāśaṃ tu tadā jayantasyātha devatāḥ . aprahṛṣṭāstataḥ sarvā vyathitāḥ sampradudruvuḥ .. 7.28.21 ..
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ ७.२८.२२ ॥
rāvaṇistvatha saṅkruddho balaiḥ parivṛtaḥ svakaiḥ . abhyadhāvata devāṃstānmumoca ca mahāsvanam .. 7.28.22 ..
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ॥ ७.२८.२३ ॥
dṛṣṭvā praṇāśaṃ putrasya daivateṣu ca vidrutam . mātaliṃ cāha deveśo rathaḥ samupanīyatām .. 7.28.23 ..
स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ॥ ७.२८.२४ ॥
sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ . upasthito mātalinā vāhyamāno mahājavaḥ .. 7.28.24 ..
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ ७.२८.२५ ॥
tato meghā rathe tasmiṃstaḍittvanto mahābalāḥ . agrato vāyucapalā neduḥ paramaniḥsvanāḥ .. 7.28.25 ..
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ ७.२८.२६ ॥
nānāvādyāni vādyanta gandharvāśca samāhitāḥ . nanṛtuścāpsaraḥsaṅghā niryāte tridaśeśvare .. 7.28.26 ..
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ ७.२८.२७ ॥
rudrairvasubhirādityaissādhyaiśca samarudgaṇaiḥ . vṛto nānāpraharaṇairniryayau tridaśādhipaḥ .. 7.28.27 ..
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ ७.२८.२८ ॥
nirgacchatastu śakrasya paruṣaṃ pavano vavau . bhāskaro niṣprabhaścāsīnmaholkāśca prapedire .. 7.28.28 ..
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ ७.२८.२९ ॥
etasminnantare śūro daśagrīvaḥ pratāpavān . āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā .. 7.28.29 ..
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ७.२८.३० ॥
pannagaiḥ sumahākāryairveṣṭitaṃ romaharṣaṇaiḥ . teṣāṃ niḥśvāsavātena pradīptamiva saṃyuge .. 7.28.30 ..
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ॥ ७.२८.३१ ॥
daityairniśācaraiścaiva sa rathaḥ parivāritaḥ . samarābhimukho daityo mahendraṃ so 'bhyavartata .. 7.28.31 ..
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ७.२८.३२ ॥
putraṃ taṃ vārayitvā tu svayameva vyavasthitaḥ . so 'pi yuddhādviniṣkramya rāvaṇiḥ samupāviśat .. 7.28.32 ..
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ७.२८.३३ ॥
tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha . śastrāṇi varṣatāṃ ghoraṃ meghānāmiva saṃyuge .. 7.28.33 ..
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ७.२८.३४ ॥
kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ . nājñāyata tadā yuddhe saha kenāpyayudhyata .. 7.28.34 ..
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ७.२८.३५ ॥
dantaiḥ bhujābhyāṃ padmāṃ ca śaktitomarasāyakaiḥ . yena kenaiva saṃrabdhastāḍayāmāsa vai surān .. 7.28.35 ..
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ७.२८.३६ ॥
tato rudrairmahāghoraiḥ saṅgamyātha niśācaraḥ . prayuddhastaiśca saṅgrāme kṣataḥ śastrairnirantaram .. 7.28.36 ..
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ ७.२८.३७ ॥
babhau śastrācitatanuḥ kumbhakarṇaḥ kṣarannasṛk . vidyutstanitanirghoṣo dhāravāniva toyadaḥ .. 7.28.37 ..
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ७.२८.३८ ॥
tatastadrākṣasaṃ sainyaṃ prayuddhaṃ samarudgaṇaiḥ . raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ .. 7.28.38 ..
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ७.२८.३९ ॥
kecidvinihatāḥ kṛttāśceṣṭanti sma mahītale . vāhaneṣvavasaktāśca sthitā evāpare raṇe .. 7.28.39 ..
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ ७.२८.४० ॥
rathānnāgānkharānuṣṭrānpannagāṃsturagān raṇe . śiṃśumārānvarāhāṃśca piśācavadanāntathā .. 7.28.40 ..
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ७.२८.४१ ॥
tānsamāliṅgya bāhubhyāṃ viṣṭabdhāḥ keciducchrutāḥ . devaistu śastrasambhinnā mamrire ca niśācarāḥ .. 7.28.41 ..
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ७.२८.४२ ॥
citrakarma ivābhāti sa teṣāṃ raṇasamplavaḥ . nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale .. 7.28.42 ..
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ७.२८.४३ ॥
śoṇitodakaniṣpandakaṅkagṛdhrasamākulā . pravṛttā saṃyugamukhe śastragrāhavatī nadī .. 7.28.43 ..
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ७.२८.४४ ॥
etasminnantare kruddho daśagrīvaḥ pratāpavān . nirīkṣya tadbalaṃ kṛtsnaṃ daivatairvinipātitam .. 7.28.44 ..
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ ७.२८.४५ ॥
sa taṃ prati vigāhyāśu pravṛddhaṃ sainyasāgaram . tridaśānsamare nighnañchakramevābhyavartata .. 7.28.45 ..
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ ७.२८.४६ ॥
āgācchakro mahaccāpaṃ visphārya sumahāsvanam . yasya visphāraghoṣeṇa stananti sma diśo daśa .. 7.28.46 ..
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ॥ ७.२८.४७ ॥
tadvikṛṣya mahaccāpamindro rāvaṇamūrdhani . nipātayāmāsa śarānpāvakādityavarcasaḥ .. 7.28.47 ..
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ७.२८.४८ ॥
tathaiva ca mahābāhurdaśagrīvo vyavasthitaḥ . śakraṃ kārmukavibhraṣṭaiḥ śaravarṣairavākirat .. 7.28.48 ..
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ ७.२८.४९ ॥
prayudhyatoratha tayorbāṇavarṣaiḥ samantataḥ . na jñāyate tadā kiñcitsarvaṃ hi tamasā vṛtam .. 7.28.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाविंशः सर्गः ॥ २८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭāviṃśaḥ sargaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In