This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 28

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। ७.२८.१ ।।
sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam | svasainyaṃ vidrutaṃ cāpi lakṣayitvā 'rditaṃ suraiḥ || 7.28.1 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   1

ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा । निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। ७.२८.२ ।।
tataḥ sa balavānkruddho rāvaṇasya sutastadā | nivartya rākṣasānsarvānmeghanādo vyavasthitaḥ || 7.28.2 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   2

सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। ७.२८.३ ।।
surathenāgnivarṇena kāmagena mahārathaḥ | abhidudrāva senāṃ tāṃ vanānyagniriva jvalan || 7.28.3 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   3

ततः प्रविशतस्तस्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। ७.२८.४ ।।
tataḥ praviśatastasya vividhāyudhadhāriṇaḥ | vidudruvurdiśaḥ sarvā darśanādeva devatāḥ || 7.28.4 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   4

न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे । सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। ७.२८.५ ।।
na babhūva tadā kaścidyuyutsorasya sammukhe | sarvānāviddhya vitrastāṃstataḥ śakro 'bravītsurān || 7.28.5 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   5

न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। ७.२८.६ ।।
na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇe surāḥ | eṣa gacchati putro me yuddhārthamaparājitaḥ || 7.28.6 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   6

ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। ७.२८.७ ।।
tataḥ śakrasuto devo jayanta iti viśrutaḥ | rathenādbhutakalpena saṅgrāme so 'bhyavartata || 7.28.7 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   7

ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। ७.२८.८ ।।
tataste tridaśāḥ sarve parivārya śacīsutam | rāvaṇasya sutaṃ yuddhe samāsādya prajaghnire || 7.28.8 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   8

तेषां युद्धं समभवत्सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। ७.२८.९ ।।
teṣāṃ yuddhaṃ samabhavatsadṛśaṃ devarakṣasām | mahendrasya ca putrasya rākṣasendrasutasya ca || 7.28.9 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   9

ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान्कनकभूषणान् ।। ७.२८.१० ।।
tato mātaliputre tu gomukhe rākṣasātmajaḥ | sārathau pātayāmāsa śarānkanakabhūṣaṇān || 7.28.10 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   10

शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। ७.२८.११ ।।
śacīsutaścāpi tathā jayantastasya sārathim | taṃ cāpi rāvaṇiḥ kruddhaḥ samantātpratyavidhyata || 7.28.11 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   11

स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। ७.२८.१२ ।।
sa hi krodhasamāviṣṭo balī visphāritekṣaṇaḥ | rāvaṇiḥ śakratanayaṃ śaravarṣairavākirat || 7.28.12 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   12

ततो नानाप्रहरणाञ्छितधारान्सहस्रशः । पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। ७.२८.१३ ।।
tato nānāpraharaṇāñchitadhārānsahasraśaḥ | pātayāmāsa saṅkruddhaḥ surasainyeṣu rāvaṇiḥ || 7.28.13 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   13

शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.१४ ।।
śataghnīmusalaprāsagadākhaḍgaparaśvadhān | mahānti giriśṛṅgāṇi pātayāmāsa rāvaṇiḥ || 7.28.14 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   14

ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.१५ ।।
tataḥ pravyathitā lokāḥ sañjajñe ca tamo 'bhavat | tasya rāvaṇaputrasya śatrusainyāni nighnataḥ || 7.28.15 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   15

ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.१६ ।।
tatastaddaivatabalaṃ samantāttaṃ śacīsutam | bahuprakāramasvasthamabhavaccharapīḍitam || 7.28.16 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   16

नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.१७ ।।
nābhyajānanta cānyonyaṃ rakṣo vā devatā 'thavā | tatra tatra viparyastaṃ samantātparidhāvati || 7.28.17 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   17

देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.१८ ।।
devā devānnijaghnuste rākṣasānrākṣasāstathā | sammūḍhāstamasācchannā vyadravannapare tathā || 7.28.18 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   18

एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.१९ ।।
etasminnantare vīraḥ pulomā nāma vīryavān | daityendrastena saṅgṛhya śacīputro 'pavāhitaḥ || 7.28.19 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   19

सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.२० ।।
saṅgṛhya taṃ tu dauhitraṃ praviṣṭaḥ sāgaraṃ tadā | āryakaḥ sa hi tasyāsītpulomā yena sā śacī || 7.28.20 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   20

ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.२१ ।।
jñātvā praṇāśaṃ tu tadā jayantasyātha devatāḥ | aprahṛṣṭāstataḥ sarvā vyathitāḥ sampradudruvuḥ || 7.28.21 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   21

रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.२२ ।।
rāvaṇistvatha saṅkruddho balaiḥ parivṛtaḥ svakaiḥ | abhyadhāvata devāṃstānmumoca ca mahāsvanam || 7.28.22 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   22

दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.२३ ।।
dṛṣṭvā praṇāśaṃ putrasya daivateṣu ca vidrutam | mātaliṃ cāha deveśo rathaḥ samupanīyatām || 7.28.23 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   23

स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.२४ ।।
sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ | upasthito mātalinā vāhyamāno mahājavaḥ || 7.28.24 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   24

ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.२५ ।।
tato meghā rathe tasmiṃstaḍittvanto mahābalāḥ | agrato vāyucapalā neduḥ paramaniḥsvanāḥ || 7.28.25 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   25

नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.२६ ।।
nānāvādyāni vādyanta gandharvāśca samāhitāḥ | nanṛtuścāpsaraḥsaṅghā niryāte tridaśeśvare || 7.28.26 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   26

रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.२७ ।।
rudrairvasubhirādityaissādhyaiśca samarudgaṇaiḥ | vṛto nānāpraharaṇairniryayau tridaśādhipaḥ || 7.28.27 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   27

निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.२८ ।।
nirgacchatastu śakrasya paruṣaṃ pavano vavau | bhāskaro niṣprabhaścāsīnmaholkāśca prapedire || 7.28.28 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   28

एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.२९ ।।
etasminnantare śūro daśagrīvaḥ pratāpavān | āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā || 7.28.29 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   29

पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.३० ।।
pannagaiḥ sumahākāryairveṣṭitaṃ romaharṣaṇaiḥ | teṣāṃ niḥśvāsavātena pradīptamiva saṃyuge || 7.28.30 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   30

दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.३१ ।।
daityairniśācaraiścaiva sa rathaḥ parivāritaḥ | samarābhimukho daityo mahendraṃ so 'bhyavartata || 7.28.31 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   31

पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.३२ ।।
putraṃ taṃ vārayitvā tu svayameva vyavasthitaḥ | so 'pi yuddhādviniṣkramya rāvaṇiḥ samupāviśat || 7.28.32 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   32

ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.३३ ।।
tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha | śastrāṇi varṣatāṃ ghoraṃ meghānāmiva saṃyuge || 7.28.33 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   33

कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.३४ ।।
kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ | nājñāyata tadā yuddhe saha kenāpyayudhyata || 7.28.34 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   34

दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.३५ ।।
dantaiḥ bhujābhyāṃ padmāṃ ca śaktitomarasāyakaiḥ | yena kenaiva saṃrabdhastāḍayāmāsa vai surān || 7.28.35 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   35

ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.३६ ।।
tato rudrairmahāghoraiḥ saṅgamyātha niśācaraḥ | prayuddhastaiśca saṅgrāme kṣataḥ śastrairnirantaram || 7.28.36 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   36

बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.३७ ।।
babhau śastrācitatanuḥ kumbhakarṇaḥ kṣarannasṛk | vidyutstanitanirghoṣo dhāravāniva toyadaḥ || 7.28.37 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   37

ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.३८ ।।
tatastadrākṣasaṃ sainyaṃ prayuddhaṃ samarudgaṇaiḥ | raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ || 7.28.38 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   38

केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२८.३९ ।।
kecidvinihatāḥ kṛttāśceṣṭanti sma mahītale | vāhaneṣvavasaktāśca sthitā evāpare raṇe || 7.28.39 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   39

रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.४० ।।
rathānnāgānkharānuṣṭrānpannagāṃsturagān raṇe | śiṃśumārānvarāhāṃśca piśācavadanāntathā || 7.28.40 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   40

तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.४१ ।।
tānsamāliṅgya bāhubhyāṃ viṣṭabdhāḥ keciducchrutāḥ | devaistu śastrasambhinnā mamrire ca niśācarāḥ || 7.28.41 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   41

चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.४२ ।।
citrakarma ivābhāti sa teṣāṃ raṇasamplavaḥ | nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale || 7.28.42 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   42

शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.४३ ।।
śoṇitodakaniṣpandakaṅkagṛdhrasamākulā | pravṛttā saṃyugamukhe śastragrāhavatī nadī || 7.28.43 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   43

एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.४४ ।।
etasminnantare kruddho daśagrīvaḥ pratāpavān | nirīkṣya tadbalaṃ kṛtsnaṃ daivatairvinipātitam || 7.28.44 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   44

स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.४५ ।।
sa taṃ prati vigāhyāśu pravṛddhaṃ sainyasāgaram | tridaśānsamare nighnañchakramevābhyavartata || 7.28.45 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   45

आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.४६ ।।
āgācchakro mahaccāpaṃ visphārya sumahāsvanam | yasya visphāraghoṣeṇa stananti sma diśo daśa || 7.28.46 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   46

तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.४७ ।।
tadvikṛṣya mahaccāpamindro rāvaṇamūrdhani | nipātayāmāsa śarānpāvakādityavarcasaḥ || 7.28.47 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   47

तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.४८ ।।
tathaiva ca mahābāhurdaśagrīvo vyavasthitaḥ | śakraṃ kārmukavibhraṣṭaiḥ śaravarṣairavākirat || 7.28.48 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   48

प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.४९ ।।
prayudhyatoratha tayorbāṇavarṣaiḥ samantataḥ | na jñāyate tadā kiñcitsarvaṃ hi tamasā vṛtam || 7.28.49 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   49

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाविंशः सर्गः ।। २८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭāviṃśaḥ sargaḥ || 28 ||

Kanda : Uttara Kanda

Sarga :   28

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In