This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 29

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। ७.२९.१ ।।
tatastamasi sañjāte sarve te devarākṣasāḥ | ayuddhyanta balonmattāḥ sūdayantaḥ parasparam || 7.29.1 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   1

ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। ७.२९.२ ।।
tatastu devasainyena rākṣasānāṃ bṛhadbalam | daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam || 7.29.2 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   2

तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। ७.२९.३ ।।
tasmiṃstu tāmase yuddhe sarve te devarākṣasāḥ | anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam || 7.29.3 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   3

इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। ७.२९.४ ।।
indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ | tasmiṃstamojālavṛte mohamīyurna te trayaḥ || 7.29.4 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   4

स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। ७.२९.५ ।।
sa tu dṛṣṭvā balaṃ sarvaṃ rāvaṇo nihataṃ kṣaṇāt | krodhamabhyagamattīvraṃ mahānādaṃ ca muktavān || 7.29.5 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   5

क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। ७.२९.६ ।।
krodhātsūtaṃ ca durdharṣaḥ syandanasthamuvāca ha | parasainyasya madhyena yāvadanto nayasva mām || 7.29.6 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   6

अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। ७.२९.७ ।।
adyaitān tridaśānsarvānvikramaiḥ samare svayam | nānāśastrairmahāghorairnayāmi yamasādanam || 7.29.7 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   7

अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। ७.२९.८ ।।
ahamindraṃ vadhiṣyāmi dhanadaṃ varuṇaṃ yamam | tridaśānvinihatyātha svayaṃ sthāsyāmyathopari | viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham || 7.29.8 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   8

द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। ७.२९.९ ।।
dviḥ khalu tvāṃ bravīmyadya yāvadanto nayasva mām || 7.29.9 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   9

अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। ७.२९.१० ।।
ayaṃ sa nandanoddeśo yatra vartāmahe vayam | naya māmadya tatra tvamudayo yatra parvataḥ || 7.29.10 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   10

तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। ७.२९.११ ।।
tasya tadvacanaṃ śrutvā turagānsa manojavān | ādideśātha śatraṇāṃ madhyenaiva ca sārathiḥ || 7.29.11 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   11

तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। ७.२९.१२ ।।
tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā | rathasthaḥ samarasthastāndevānvākyamathābravīt || 7.29.12 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   12

सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। ७.२९.१३ ।।
surāḥ śṛṇuta madvākyaṃ yattāvanmama rocate | jīvanneva daśagrīvaḥ sādhu rakṣo nigṛhyatām || 7.29.13 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   13

एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। ७.२९.१४ ।।
eṣa hyatibalaḥ sainyai rathena pavanaujasā | gamiṣyati pravṛddhormiḥ samudra iva parvaṇi || 7.29.14 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   14

नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.१५ ।।
nahyeṣa hantuṃ śakyo 'dya varadānātsunirbhayaḥ | tadgrahīṣyāmahe rakṣo yattā bhavata saṃyuge || 7.29.15 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   15

यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.१६ ।।
yathā balau niruddhe ca trailokyaṃ bhujyate mayā | evametasya pāpasya nirodho mama rocate || 7.29.16 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   16

ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.१७ ।।
tato 'nyaṃ deśamāsthāya śakraḥ santyajya rāvaṇam | ayudhyata mahārāja rākṣasāṃstrāsayanraṇe || 7.29.17 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   17

उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.१८ ।।
uttareṇa daśagrīvaḥ praviveśānivartakaḥ | dakṣiṇena tu pārśvena praviveśa śatakratuḥ || 7.29.18 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   18

ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.१९ ।।
tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ | devatānāṃ balaṃ sarvaṃ śaravarṣairavākirat || 7.29.19 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   19

ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.२० ।।
tataḥ śakro nirīkṣyātha pranaṣṭaṃ tu svakaṃ balam | nyavartayadasambhrāntaḥ samāvṛtya daśānanam || 7.29.20 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   20

एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.२१ ।।
etasminnantare nādo mukto dānavarākṣasaiḥ | hā hatāḥ sma iti grastaṃ dṛṣṭvā śakreṇa rāvaṇam || 7.29.21 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   21

ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.२२ ।।
tato rathaṃ samāsthāya rāvaṇiḥ krodhamūrcchitaḥ | tatsainyamatisaṅkruddhaḥ praviveśa sudāruṇam || 7.29.22 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   22

तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.२३ ।।
tāṃ praviśya mahāmāyāṃ prāptāṃ gopatinā purā | praviveśa susaṃrabdhastatsainyaṃ samabhidravat || 7.29.23 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   23

स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.२४ ।।
sa sarvā devatāstyaktvā śakramevābhyadhāvata | mahendraśca mahātejā nāpaśyacca sutaṃ ripoḥ || 7.29.24 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   24

विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। ७.२९.२५ ।।
vimuktakavacastatra vadhyamāno 'pi rāvaṇiḥ | tridaśaiḥ sumahāvīryairna cakāra ca kiñcana || 7.29.25 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   25

स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। ७.२९.२६ ।।
sa mātaliṃ samāyāntaṃ tāḍayitvā śarottamaiḥ | mahendraṃ bāṇavarṣeṇa bhūya evābhyavākirat || 7.29.26 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   26

ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ।। ७.२९.२७ ।।
tatastyaktvā rathaṃ śakro visasarja ca sārathim | airāvataṃ samāruhya mṛgayāmāsa rāvaṇim || 7.29.27 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   27

स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। ७.२९.२८ ।।
sa tatra māyābalavānadṛśyo 'thāntarikṣagaḥ | indraṃ māyāparikṣiptaṃ kṛtvā sa prādravaccharaiḥ || 7.29.28 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   28

स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। ७.२९.२९ ।।
sa taṃ yadā pariśrāntamindraṃ jajñe 'tha rāvaṇiḥ | tadainaṃ māyayā baddhvā svasainyamabhito 'nayat || 7.29.29 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   29

तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। ७.२९.३० ।।
taṃ tu dṛṣṭvā balāttena nīyamānaṃ mahāraṇāt | mahendramamarāḥ sarve kiṃ nu syādityacintayan || 7.29.30 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   30

दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ७.२९.३१ ।।
dṛśyate na sa māyāvī śakrajitsamitiñjayaḥ | vidyāvānapi yenendro māyayā nīyate balāt || 7.29.31 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   31

एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। ७.२९.३२ ।।
etasminnantare kruddhāḥ sarve suragaṇāstadā | rāvaṇaṃ vimukhīkṛtya śaravarṣairavākiran || 7.29.32 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   32

रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। ७.२९.३३ ।।
rāvaṇastu samāsādya ādityāṃśca vasūṃstadā | na śaśāka sa saṅgrāme yoddhuṃ śatrubhirarditaḥ || 7.29.33 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   33

स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। ७.२९.३४ ।।
sa taṃ dṛṣṭvā parimlānaṃ prahārairjarjarīkṛtam | rāvaṇiḥ pitaraṃ yuddhe darśanastho 'bravīdidam || 7.29.34 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   34

आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। ७.२९.३५ ।।
āgaccha tāta gacchāmo raṇakarma nivartatām | jitaṃ no viditaṃ te 'stu svastho bhava gatajvaraḥ || 7.29.35 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   35

अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। ७.२९.३६ ।।
ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ | sa gṛhīto daivabalādbhagnadarpāḥ surāḥ kṛtāḥ || 7.29.36 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   36

यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। ७.२९.३७ ।।
yatheṣṭaṃ bhuṅkṣva lokāṃstrīnnigṛhyārātimojasā | vṛthā kiṃ te śrameṇeha yuddhamadya tu niṣphalam || 7.29.37 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   37

ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। ७.२९.३८ ।।
tataste daivatagaṇā nivṛttā raṇakarmaṇaḥ | tacchrutvā rāvaṇervākyaṃ svasthacetāḥ babhūva ha || 7.29.38 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   38

अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। ७.२९.३९ ।।
atha sa raṇavigatajvaraḥ prabhurvijayamavāpya niśācarādhipaḥ | svabhavanamabhito jagāma hṛṣṭaḥ svasutamavāpya ca vākyamabravīt || 7.29.39 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   39

अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। ७.२९.४० ।।
atibalasadṛśaiḥ parākramaistairmama kulamānavivardhanaṃ kṛtam | yadayamatulyabalastvayādya vai tridaśapatistridaśāśca nirjitāḥ || 7.29.40 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   40

नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। ७.२९.४१ ।।
naya rathamadhiropya vāsavaṃ nagaramito vraja senayā vṛtastvam | ahamapi tava gacchato drutaṃ saha sacivairanuyāmi pṛṣṭhataḥ || 7.29.41 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   41

अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। ७.२९.४२ ।।
atha sa balavṛtaḥ savāhanastridaśapatiṃ parigṛhya rāvaṇiḥ | svabhavanamabhigamya vīryavānkṛtasamarānvisasarja rākṣasān || 7.29.42 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   42

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनत्रिंशः सर्गः ।। २९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonatriṃśaḥ sargaḥ || 29 ||

Kanda : Uttara Kanda

Sarga :   29

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In