This overlay will guide you through the buttons:

| |
|
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ ७.२९.१ ॥
tatastamasi sañjāte sarve te devarākṣasāḥ . ayuddhyanta balonmattāḥ sūdayantaḥ parasparam .. 7.29.1 ..
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ ७.२९.२ ॥
tatastu devasainyena rākṣasānāṃ bṛhadbalam . daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam .. 7.29.2 ..
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ७.२९.३ ॥
tasmiṃstu tāmase yuddhe sarve te devarākṣasāḥ . anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam .. 7.29.3 ..
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ७.२९.४ ॥
indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ . tasmiṃstamojālavṛte mohamīyurna te trayaḥ .. 7.29.4 ..
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥ ७.२९.५ ॥
sa tu dṛṣṭvā balaṃ sarvaṃ rāvaṇo nihataṃ kṣaṇāt . krodhamabhyagamattīvraṃ mahānādaṃ ca muktavān .. 7.29.5 ..
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ७.२९.६ ॥
krodhātsūtaṃ ca durdharṣaḥ syandanasthamuvāca ha . parasainyasya madhyena yāvadanto nayasva mām .. 7.29.6 ..
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७.२९.७ ॥
adyaitān tridaśānsarvānvikramaiḥ samare svayam . nānāśastrairmahāghorairnayāmi yamasādanam .. 7.29.7 ..
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ७.२९.८ ॥
ahamindraṃ vadhiṣyāmi dhanadaṃ varuṇaṃ yamam . tridaśānvinihatyātha svayaṃ sthāsyāmyathopari . viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham .. 7.29.8 ..
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ७.२९.९ ॥
dviḥ khalu tvāṃ bravīmyadya yāvadanto nayasva mām .. 7.29.9 ..
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ ७.२९.१० ॥
ayaṃ sa nandanoddeśo yatra vartāmahe vayam . naya māmadya tatra tvamudayo yatra parvataḥ .. 7.29.10 ..
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥ ७.२९.११ ॥
tasya tadvacanaṃ śrutvā turagānsa manojavān . ādideśātha śatraṇāṃ madhyenaiva ca sārathiḥ .. 7.29.11 ..
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥ ७.२९.१२ ॥
tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā . rathasthaḥ samarasthastāndevānvākyamathābravīt .. 7.29.12 ..
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ ७.२९.१३ ॥
surāḥ śṛṇuta madvākyaṃ yattāvanmama rocate . jīvanneva daśagrīvaḥ sādhu rakṣo nigṛhyatām .. 7.29.13 ..
एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ ७.२९.१४ ॥
eṣa hyatibalaḥ sainyai rathena pavanaujasā . gamiṣyati pravṛddhormiḥ samudra iva parvaṇi .. 7.29.14 ..
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ ७.२९.१५ ॥
nahyeṣa hantuṃ śakyo 'dya varadānātsunirbhayaḥ . tadgrahīṣyāmahe rakṣo yattā bhavata saṃyuge .. 7.29.15 ..
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ॥ ७.२९.१६ ॥
yathā balau niruddhe ca trailokyaṃ bhujyate mayā . evametasya pāpasya nirodho mama rocate .. 7.29.16 ..
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ ७.२९.१७ ॥
tato 'nyaṃ deśamāsthāya śakraḥ santyajya rāvaṇam . ayudhyata mahārāja rākṣasāṃstrāsayanraṇe .. 7.29.17 ..
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ ७.२९.१८ ॥
uttareṇa daśagrīvaḥ praviveśānivartakaḥ . dakṣiṇena tu pārśvena praviveśa śatakratuḥ .. 7.29.18 ..
ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ ७.२९.१९ ॥
tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ . devatānāṃ balaṃ sarvaṃ śaravarṣairavākirat .. 7.29.19 ..
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ ७.२९.२० ॥
tataḥ śakro nirīkṣyātha pranaṣṭaṃ tu svakaṃ balam . nyavartayadasambhrāntaḥ samāvṛtya daśānanam .. 7.29.20 ..
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ ७.२९.२१ ॥
etasminnantare nādo mukto dānavarākṣasaiḥ . hā hatāḥ sma iti grastaṃ dṛṣṭvā śakreṇa rāvaṇam .. 7.29.21 ..
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ ७.२९.२२ ॥
tato rathaṃ samāsthāya rāvaṇiḥ krodhamūrcchitaḥ . tatsainyamatisaṅkruddhaḥ praviveśa sudāruṇam .. 7.29.22 ..
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ ७.२९.२३ ॥
tāṃ praviśya mahāmāyāṃ prāptāṃ gopatinā purā . praviveśa susaṃrabdhastatsainyaṃ samabhidravat .. 7.29.23 ..
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ ७.२९.२४ ॥
sa sarvā devatāstyaktvā śakramevābhyadhāvata . mahendraśca mahātejā nāpaśyacca sutaṃ ripoḥ .. 7.29.24 ..
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ ७.२९.२५ ॥
vimuktakavacastatra vadhyamāno 'pi rāvaṇiḥ . tridaśaiḥ sumahāvīryairna cakāra ca kiñcana .. 7.29.25 ..
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ ७.२९.२६ ॥
sa mātaliṃ samāyāntaṃ tāḍayitvā śarottamaiḥ . mahendraṃ bāṇavarṣeṇa bhūya evābhyavākirat .. 7.29.26 ..
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ॥ ७.२९.२७ ॥
tatastyaktvā rathaṃ śakro visasarja ca sārathim . airāvataṃ samāruhya mṛgayāmāsa rāvaṇim .. 7.29.27 ..
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ ७.२९.२८ ॥
sa tatra māyābalavānadṛśyo 'thāntarikṣagaḥ . indraṃ māyāparikṣiptaṃ kṛtvā sa prādravaccharaiḥ .. 7.29.28 ..
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ॥ ७.२९.२९ ॥
sa taṃ yadā pariśrāntamindraṃ jajñe 'tha rāvaṇiḥ . tadainaṃ māyayā baddhvā svasainyamabhito 'nayat .. 7.29.29 ..
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ ७.२९.३० ॥
taṃ tu dṛṣṭvā balāttena nīyamānaṃ mahāraṇāt . mahendramamarāḥ sarve kiṃ nu syādityacintayan .. 7.29.30 ..
दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ ७.२९.३१ ॥
dṛśyate na sa māyāvī śakrajitsamitiñjayaḥ . vidyāvānapi yenendro māyayā nīyate balāt .. 7.29.31 ..
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ७.२९.३२ ॥
etasminnantare kruddhāḥ sarve suragaṇāstadā . rāvaṇaṃ vimukhīkṛtya śaravarṣairavākiran .. 7.29.32 ..
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ ७.२९.३३ ॥
rāvaṇastu samāsādya ādityāṃśca vasūṃstadā . na śaśāka sa saṅgrāme yoddhuṃ śatrubhirarditaḥ .. 7.29.33 ..
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ॥ ७.२९.३४ ॥
sa taṃ dṛṣṭvā parimlānaṃ prahārairjarjarīkṛtam . rāvaṇiḥ pitaraṃ yuddhe darśanastho 'bravīdidam .. 7.29.34 ..
आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ॥ ७.२९.३५ ॥
āgaccha tāta gacchāmo raṇakarma nivartatām . jitaṃ no viditaṃ te 'stu svastho bhava gatajvaraḥ .. 7.29.35 ..
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ७.२९.३६ ॥
ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ . sa gṛhīto daivabalādbhagnadarpāḥ surāḥ kṛtāḥ .. 7.29.36 ..
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ७.२९.३७ ॥
yatheṣṭaṃ bhuṅkṣva lokāṃstrīnnigṛhyārātimojasā . vṛthā kiṃ te śrameṇeha yuddhamadya tu niṣphalam .. 7.29.37 ..
ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥ ७.२९.३८ ॥
tataste daivatagaṇā nivṛttā raṇakarmaṇaḥ . tacchrutvā rāvaṇervākyaṃ svasthacetāḥ babhūva ha .. 7.29.38 ..
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ७.२९.३९ ॥
atha sa raṇavigatajvaraḥ prabhurvijayamavāpya niśācarādhipaḥ . svabhavanamabhito jagāma hṛṣṭaḥ svasutamavāpya ca vākyamabravīt .. 7.29.39 ..
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ७.२९.४० ॥
atibalasadṛśaiḥ parākramaistairmama kulamānavivardhanaṃ kṛtam . yadayamatulyabalastvayādya vai tridaśapatistridaśāśca nirjitāḥ .. 7.29.40 ..
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ७.२९.४१ ॥
naya rathamadhiropya vāsavaṃ nagaramito vraja senayā vṛtastvam . ahamapi tava gacchato drutaṃ saha sacivairanuyāmi pṛṣṭhataḥ .. 7.29.41 ..
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ७.२९.४२ ॥
atha sa balavṛtaḥ savāhanastridaśapatiṃ parigṛhya rāvaṇiḥ . svabhavanamabhigamya vīryavānkṛtasamarānvisasarja rākṣasān .. 7.29.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonatriṃśaḥ sargaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In