This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 3

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ।।
atha putraḥ pulastyasya viśravā munipuṅgavaḥ | acireṇaiva kālena piteva tapasi sthitaḥ || 7.3.1 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   1

सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ।।
satyavāñchīlavāñchāntaḥ svādhyāyanirataḥ śuciḥ | sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ || 7.3.2 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   2

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ।।
jñātvā tasya tu tadvṛttaṃ bharadvājo mahāmuniḥ | dadau viśravase bhāryāṃ svasutāṃ devavarṇinīm || 7.3.3 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   3

प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ।।
pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā | prajānvekṣikayā buddhyā śreyo hyasya vicintayan || 7.3.4 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   4

मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ।।
mudā paramayā yukto viśravā munipuṅgavaḥ | sa tasyāṃ vīryasampannamapatyaṃ paramādbhutam || 7.3.5 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   5

जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् । तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ।।
janayāmāsa dharmajñaḥ sarvairbrahmaguṇairyutam | tasmiñjāte tu saṃhṛṣṭaḥ sambabhūva pitāmahaḥ || 7.3.6 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   6

दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ।।
dṛṣṭvā śreyaskarīṃ buddhiṃ dhanādhyakṣo bhaviṣyati | nāma tasyākarotprītaḥ sārdhaṃ devarṣibhistadā || 7.3.7 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   7

यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ।।
yasmādviśravaso 'patyaṃ sādṛśyādviśravā iva | tasmādvaiśravaṇo nāma bhaviṣyatveṣa viśrutaḥ || 7.3.8 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   8

स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ।।
sa tu vaiśravaṇastatra tapovanagatastadā | avardhatāhutihuto mahātejā yathānalaḥ || 7.3.9 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   9

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ।।
tasyāśramapadasthasya buddhirjajñe mahātmanaḥ | cariṣye paramaṃ dharmaṃ dharmo hi paramā gatiḥ || 7.3.10 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   10

स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ।।
sa tu varṣasahasrāṇi tapastaptvā mahāvane | yantrito niyamairugraiścakāra sumahattapaḥ || 7.3.11 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   11

पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ।।
pūrṇe varṣasahasrānte taṃ taṃ vidhimakalpayat | jalāśī mārutāhāro nirāhārastathaiva ca || 7.3.12 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   12

एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ।।
evaṃ varṣasahasrāṇi jagmustānyekavarṣavat | atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha || 7.3.13 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   13

गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत । वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ।।
gatvā tasyāśramapadaṃ brahmedaṃ vākyamabravīt | parituṣṭo 'smi te vatsa karmaṇānena suvrata | varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ mahāmate || 7.3.14 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   14

अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् । भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ।।
athābravīdvaiśravaṇaḥ pitāmahamupasthitam | bhagavaँllokapālatvamiccheyaṃ vittarakṣaṇam || 7.3.15 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   15

अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा । ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ।।
athābravīdvaiśravaṇaṃ parituṣṭena cetasā | brahmā suragaṇaiḥ sārdhaṃ bāḍhamityeva hṛṣṭavat || 7.3.16 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   16

अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। ७.३.१७ ।।
ahaṃ vai lokapālānāṃ caturthaṃ sraṣṭumudyataḥ || 7.3.17 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   17

यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ।।
yamendravaruṇānāṃ ca padaṃ yattava cepsitam | tadgaccha tvaṃ hi dharmajña nidhīśatvamavāpnuhi | śakrāmbupayamānāṃ ca caturthastvaṃ bhaviṣyasi || 7.3.18 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   18

एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ।।
etacca puṣpakaṃ nāma vimānaṃ sūryasannibham | pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja || 7.3.19 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   19

स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ।।
svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam | kṛtakṛtyā vayaṃ tāta dattvā tava varadvayam || 7.3.20 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   20

इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। ७.३.२१ ।।
ityuktvā sa gato brahmā svasthānaṃ tridaśaiḥ saha || 7.3.21 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   21

गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् । वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ।।
gateṣu brahmapūrveṣu deveṣvatha nabhasthalam | vane sa pitaraṃ prāha prāñjaliḥ prayatātmavān | nivāsanaṃ na me devo vidadhe sa prajāpatiḥ || 7.3.22 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   22

भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् । तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ।।
bhagavaँllabdhavānasmi varamiṣṭaṃ pitāmahāt | taṃ paśya bhagavankañcinnivāsaṃ sādhu me prabho || 7.3.23 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   23

न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। ७.३.२४ ।।
na ca pīḍā bhavedyatra prāṇino yasya kasyacit | evamuktastu putreṇa viśravā munipuṅgavaḥ || 7.3.24 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   24

वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। ७.३.२५ ।।
vacanaṃ prāha dharmajñaḥ śrūyatāmiti sattamaḥ | dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ || 7.3.25 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   25

तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। ७.३.२६ ।।
tasyāgre tu viśālā sā mahendrasya purī yathā | laṅkā nāma purī ramyā nirmitā viśvakarmaṇā || 7.3.26 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   26

राक्षसानां निवासार्थं यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। ७.३.२७ ।।
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī | tatra tvaṃ vasa bhadraṃ te laṅkāyāṃ nātra saṃśayaḥ || 7.3.27 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   27

हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता । रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। ७.३.२८ ।।
hemaprākāraparighā yantraśastrasamāvṛtā | ramaṇīyā purī sā hi rukmavaiḍūryatoraṇā || 7.3.28 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   28

राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.२९ ।।
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ | śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ || 7.3.29 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   29

शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.३० ।।
śūnyā samprati laṅkā sā prabhustasyā na vidyate | sa tvaṃ tatra nivāsāya gaccha putra yathāsukham || 7.3.30 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   30

निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् । एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.३१ ।।
nirdoṣastatra te vāso na bādhāstatra kasyacit | etacchutvā sa dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ || 7.3.31 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   31

निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.३२ ।।
nivāsayāmāsa tadā laṅkāṃ parvatamūrdhani | nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramudutaiḥ saha || 7.3.32 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   32

अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। ७.३.३३ ।।
acireṇaiva kālena sampūrṇā tasya śāsanāt || 7.3.33 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   33

स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.३४ ।।
sa tu tatrāvasatprīto dharmātmā nairṛtarṣabhaḥ | samudraparighāyāṃ tu laṅkāyāṃ viśravātmajaḥ || 7.3.34 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   34

काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.३५ ।।
kāle kāle tu dharmātmā puṣpakeṇa dhaneśvaraḥ | abhyāgacchadvinītātmā pitaraṃ mātaraṃ ca hi || 7.3.35 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   35

स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.३६ ।।
sa devagandharvagaṇairabhiṣṭutastathāpsaronṛtyavibhūṣitālayaḥ | gabhastibhiḥ sūrya ivāvabhāsayanpituḥ samīpaṃ prayayau sa vittapaḥ || 7.3.36 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे तृतीयः सर्गः ।। ३ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tṛtīyaḥ sargaḥ || 3 ||

Kanda : Uttara Kanda

Sarga :   3

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In