This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 30

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.१ ।।
jite mahendre 'tibale rāvaṇasya sutena vai | prajāpatiṃ puraskṛtya yayurlaṅkāṃ surāstadā || 7.30.1 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   1

तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ।।
tatra rāvaṇamāsādya putrabhrātṛbhirāvṛtam | abravīdgagane tiṣṭhansāmapūrvaṃ prajāpatiḥ || 7.30.2 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   2

वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। ७.३०.३ ।।
vatsa rāvaṇa tuṣṭo 'smi putrasya tava saṃyuge | aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā || 7.30.3 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   3

जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। ७.३०.४ ।।
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā | kṛtā pratijñā saphalā prīto 'smi svasutena vai || 7.30.4 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   4

अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। ७.३०.५ ।।
ayaṃ ca putro 'tibalastava rāvaṇa vīryavān | jagatīndrajidityeva parikhyāto bhaviṣyati || 7.30.5 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   5

बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। ७.३०.६ ।।
balavāndurjayaścaiva bhaviṣyatyeva rākṣasaḥ | yaṃ samāśritya te rājansthāpitāstridaśā vaśe || 7.30.6 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   6

तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। ७.३०.७ ।।
tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ | kiñcāsya mokṣaṇārthāya prayacchantu divaukasaḥ || 7.30.7 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   7

अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ।। ७.३०.८ ।।
athābravīnmahātejā indrajitsamitiñjayaḥ | amaratvamahaṃ deva vṛṇe yadyeṣa mucyate || 7.30.8 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   8

चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। ७.३०.९ ।।
catuṣpadāṃ khecarāṇāmanyeṣāṃ vā mahaujasām | vṛkṣagulmakṣupalatātṛṇopalamahībhṛtām || 7.30.9 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   9

सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। ७.३०.१० ।।
sarve 'pi jantavo 'nyonyaṃ bhetavye sati bibhyati | ato 'tra loke sarveṣāṃ sarvasmācca bhavedbhayam || 7.30.10 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   10

ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। ७.३०.११ ।।
tato 'bravīnmahātejā meghanādaṃ prajāpatiḥ | nāsti sarvāmaratvaṃ hi kasyacitprāṇino bhuvi | catuṣpadaḥ pakṣiṇaśca bhūtānāṃ vā mahaujasām || 7.30.11 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   11

श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। ७.३०.१२ ।।
śrutvā pitāmahenoktamindrajitprabhuṇāvyayam || 7.30.12 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   12

्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.१३ ।।
्vaṃ hi kasyacitprāṇino bhuvi | athābravītsa tatrasthaṃ meghanādo mahābalaḥ | śrūyatāṃ vā bhavetsiddhiḥ śatakratuvimokṣaṇe || 7.30.13 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   13

ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.१४ ।।
mameṣṭaṃ nityaśo harvyairmantraiḥ sampūjya pāvakam | saṅgrāmamavatarttuṃ ca śatrunirjayakāṅkṣiṇaḥ || 7.30.14 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   14

अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.१५ ।।
aśvayukto ratho mahyamuttiṣṭhettu vibhāvasoḥ | tatsthasyāmaratā syānme eṣa me niścayo varaḥ || 7.30.15 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   15

तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.१६ ।।
tasminyadyasamāpte ca japyahome vibhāvasau | yudhyeyaṃ deva saṅgrāme tadā me syādvināśanam || 7.30.16 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   16

सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.१७ ।।
sarvo hi tapasā deva vṛṇotyamaratāṃ pumān | vikrameṇa mayā tvetadamaratvaṃ pravartitam || 7.30.17 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   17

एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.१८ ।।
evamastviti taṃ cāha vākyaṃ devaḥ pitāmahaḥ | muktaścendrajitā śakro gatāśca tridivaṃ surāḥ || 7.30.18 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   18

एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.१९ ।।
etasminnantare rāma dīno bhraṣṭāmbaradyutiḥ | indraścintāparītātmā dhyānatatparatāṃ gataḥ || 7.30.19 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   19

तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.२० ।।
taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ | śatakrato kimu purā karoti sma suduṣkṛtam || 7.30.20 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   20

अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.२१ ।।
amarendra mayā bahvyaḥ prajāḥ sṛṣṭāstathā prabho | ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ || 7.30.21 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   21

तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.२२ ।।
tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā | tato 'hamekāgramanāstāḥ prajāḥ paricintayam || 7.30.22 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   22

सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.२३ ।।
so 'haṃ tāsāṃ viśeṣārthaṃ striyamekāṃ vinirmame | yadyatprajānāṃ pratyaṅgaṃ viśiṣṭaṃ tattaduddhṛtam || 7.30.23 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   23

ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.२४ ।।
tato mayā rūpaguṇairahalyā strī vinirmitā | halaṃ nāmeha vairūpaṃ halyaṃ tatprabhavaṃ bhavet || 7.30.24 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   24

यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.२५ ।।
yasmānna vidyate halyaṃ tenāhalyeti viśrutā | ahalyeti mayā śakra tasyā nāma pravartitam || 7.30.25 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   25

निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.२६ ।।
nirmitāyāṃ ca devendra tasyāṃ nāryāṃ surarṣabha | bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat || 7.30.26 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   26

त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.२७ ।।
tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho | sthānādhikatayā patnī mamaiṣeti purandara || 7.30.27 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   27

सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.२८ ।।
sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ | nyastā bahūni varṣāṇi tena niryātitā ca ha || 7.30.28 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   28

ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.२९ ।।
tatastasya parijñāya mahāsthairyaṃ mahāmuneḥ | jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā || 7.30.29 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   29

सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.३० ।।
saṅkruddhastvaṃ hi dharmātman gatvā tasyāśramaṃ muneḥ | dṛṣṭavāṃśca tadā tāṃ strīṃ dīptāmagniśikhāmiva || 7.30.30 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   30

सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.३१ ।।
sā tvayā dharṣitā śakra kāmārtena samanyunā | dṛṣṭastvaṃ ca tadā tena hyāśrame paramarṣiṇā || 7.30.31 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   31

ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.३२ ।।
tataḥ kruddhena tenā 'si śaptaḥ paramatejasā | gato 'si yena devendra daśābhāgaviparyayam || 7.30.32 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   32

यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.३३ ।।
yasmānme dharṣitā patnī tvayā vāsava nirbhayam | tasmāttvaṃ samare rājañchatruhastaṃ gamiṣyasi || 7.30.33 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   33

अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.३४ ।।
ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ | mānuṣeṣvapi lokeṣu bhaviṣyati na saṃśayaḥ || 7.30.34 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   34

तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.३५ ।।
tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati | na ca te sthāvaraṃ sthānaṃ bhaviṣyati na saṃśayaḥ || 7.30.35 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   35

यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.३६ ।।
yaśca yaśca surendraḥ syāddhruvaḥ sa na bhaviṣyati | eṣa śāpo mayā mukta ityasau tvāṃ tadā 'bravīt || 7.30.36 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   36

तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.३७ ।।
tāṃ tu bhāryāṃ sa nirbhartsya so 'bravītsumahātapāḥ | durvinīte vinidhvaṃsa mamāśramasamīpataḥ || 7.30.37 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   37

रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.३८ ।।
rūpayauvanasampannā yasmāttvamanavasthitā | tasmādrūpavatī loke na tvamekā bhaviṣyati || 7.30.38 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   38

रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.३९ ।।
rūpaṃ ca te prajāḥ sarvā gamiṣyanti na saṃśayaḥ | yattadekaṃ samāśritya vibhramo 'yamupasthitaḥ || 7.30.39 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   39

तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.४० ।।
tadāprabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ | sā taṃ prasādayāmāsa maharṣiṃ gautamaṃ tadā || 7.30.40 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   40

अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.४१ ।।
ajñānāddharṣitā vipra tvadrūpeṇa divaukasā | na kāmakārādviprarṣe prasādaṃ kartumarhasi || 7.30.41 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   41

अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.४२ ।।
ahalyayā tvevamuktaḥ pratyuvāca sa gautamaḥ | utpatsyati mahātejā ikṣvākūṇāṃ mahārathaḥ || 7.30.42 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   42

रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.४३ ।।
rāmo nāma śruto loke vanaṃ cāpyupayāsyati | brāhmaṇārthe mahābāhurviṣṇurmānuṣavigrahaḥ | taṃ drakṣyasi yadā bhadre tataḥ pūtā bhaviṣyasi || 7.30.43 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   43

स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.४४ ।।
sa hi pāvayituṃ śaktastvayā yadduṣkṛtaṃ kṛtam | tasyātithyaṃ ca kṛtvā vai matsamīpaṃ gamiṣyasi || 7.30.44 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   44

वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.४५ ।।
vatsyasi tvaṃ mayā sārdhaṃ tadā hi varavarṇini | evamuktvā sa viprarṣirājagāma svamāśramam || 7.30.45 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   45

तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.४६ ।।
tapaścācāra sumahatsā patnī brahmavādinaḥ | śāpotsargāddhi tasyedaṃ muneḥ sarvamupasthitam || 7.30.46 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   46

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.४७ ।।
tatsmara tvaṃ mahābāho duṣkṛtaṃ yattvayā kṛtam | tena tvaṃ grahaṇaṃ śatroryāto nānyena vāsava || 7.30.47 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   47

शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.४८ ।।
śīghraṃ vai yaja yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ | pāvitastena yajñena yāsyase tridivaṃ tataḥ || 7.30.48 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   48

पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.४९ ।।
putraśca tava devendra na vinaṣṭo mahāraṇe | nītaḥ sannihitaścaiva āryakeṇa mahodadhau || 7.30.49 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   49

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.५० ।।
etacchrutvā mahendrastu yajñamiṣṭvā ca vaiṣṇavam | punastridivamākrāmadanvaśāsacca devarāṭ || 7.30.50 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   50

एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.५१ ।।
etadindrajito nāma balaṃ yatkīrtitaṃ mayā | nirjitastena devendraḥ prāṇino 'nye tu kiṃ punaḥ || 7.30.51 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   51

आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.५२ ।।
āścaryamiti rāmaśca lakṣmaṇaścābravīttadā | agastyavacanaṃ śrutvā vānarā rākṣasāstadā || 7.30.52 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   52

विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.५३ ।।
vibhīṣaṇastu rāmasya pārśvastho vākyamabravīt | āścaryaṃ smārito 'smyadya yattaddṛṣṭaṃ purātanam || 7.30.53 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   53

अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। ७.३०.५४ ।।
agastyaṃ tvabravīdrāmaḥ satyametacchrutaṃ ca me || 7.30.54 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   54

एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.५५ ।।
evaṃ rāma samudbhūto rāvaṇo lokakaṇṭakaḥ | saputro yena saṅgrāme jitaḥ śakraḥ sureśvaraḥ || 7.30.55 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   55

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिंशः सर्गः ।। ३० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe triṃśaḥ sargaḥ || 30 ||

Kanda : Uttara Kanda

Sarga :   30

Shloka :   56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In