This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 31

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.१ ।।
tato rāmo mahātejā vismayātpunareva hi | uvāca praṇato vākyamagastyamṛṣisattamam || 7.31.1 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   1

भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.२ ।।
bhagavanrākṣasaḥ krūro yadāprabhṛti medinīm | paryaṭatkiṃ tadā lokāḥ śūnyā āsandvijottama || 7.31.2 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   2

राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.३ ।।
rājā vā rājamātro vā kiṃ tadā nātra kaścana | dharṣaṇaṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ || 7.31.3 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   3

उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.४ ।।
utāho hatavīryāste babhūvuḥ pṛthivīkṣitaḥ | bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ || 7.31.4 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   4

राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.५ ।।
rāghavasya vacaḥ śrutvā hyagastyo bhagavānṛṣiḥ | uvāca rāmaṃ prahasanpitāmaha iveśvaram || 7.31.5 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   5

इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.६ ।।
ityevaṃ bādhamānastu pārthivānpārthivarṣabha | cacāra rāvaṇo rāma pṛthivīṃ pṛthivīpate || 7.31.6 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   6

ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.७ ।।
tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām | samprāpto yatra sānnidhyaṃ sadāsīdvasuretasaḥ || 7.31.7 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   7

तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। ७.३१.८ ।।
tulya āsīnnṛpastasya prabhāvādvasuretasaḥ | arjuno nāma yatrāgniḥ śarakuṇḍeśayaḥ sadā || 7.31.8 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   8

तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। ७.३१.९ ।।
tameva divasaṃ so 'tha haihayādhipatirbalī | arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ || 7.31.9 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   9

तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। ७.३१.१० ।।
tameva divasaṃ so 'tha rāvaṇastatra āgataḥ | rāvaṇo rākṣasendrastu tasyāmātyānapṛcchata || 7.31.10 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   10

क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ७.३१.११ ।।
kvārjuno nṛpatiḥ śīghraṃ samyagākhyātumarhatha | rāvaṇo 'hamanuprāpto yuddhepsurnṛvareṇa ha | mamāgamanamapyagre yuṣmābhiḥ sannivedyatām || 7.31.11 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   11

इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। ७.३१.१२ ।।
ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ | abruvanrākṣasapatimasānnidhyaṃ mahīpateḥ || 7.31.12 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   12

श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। ७.३१.१३ ।।
śrutvā viśravasaḥ putraḥ paurāṇāmarjunaṃ gatam | apasṛtyāgato vindhyaṃ himavatsannibhaṃ girim || 7.31.13 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   13

स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। ७.३१.१४ ।।
sa tamabhramivāviṣṭamudbhrantamiva medinīm | apaśyadrāvaṇo vindhyamālikhantamivāmbaram || 7.31.14 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   14

सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। ७.३१.१५ ।।
sahasraśikharopetaṃ siṃhādhyuṣitakandaram | prapātapatitaistoyaiḥ sāṭṭahāsamivāmbudhim || 7.31.15 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   15

देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। ७.३१.१६ ।।
devadānavagandharvaiḥ sāpsarogaṇakinnaraiḥ | svastrībhiḥ krīḍamānaiśca svargabhūtaṃ mahocchrayam || 7.31.16 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   16

नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। ७.३१.१७ ।।
nadībhiḥ syandamānābhiḥ sphaṭikapratimaṃ jalam | phaṇābhiścalajihvābhiranantamiva viṣṭhitam || 7.31.17 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   17

उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। ७.३१.१८ ।।
utkrāmantaṃ darīvantaṃ himavatsannibhaṃ girim | paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau || 7.31.18 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   18

चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। ७.३१.१९ ।।
calopalajalāṃ puṇyāṃ paścimodadhigāminīm || 7.31.19 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   19

महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। ७.३१.२० ।।
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ | uṣṇābhitaptaistṛṣitaiḥ saṅkṣobhitajalāśayām || 7.31.20 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   20

चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। ७.३१.२१ ।।
cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ | sārasaiśca sadā mattaiḥ sukūjadbhiḥ samāvṛtām || 7.31.21 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   21

फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। ७.३१.२२ ।।
phulladrumakṛtottaṃsāṃ cakravākayugastanīm | vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām || 7.31.22 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   22

पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। ७.३१.२३ ।।
puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām | jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām | puṣpakādavaruhyāśu narmadāṃ saritāṃ varām || 7.31.23 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   23

इष्टामिव वरां नारीमवगाह्य दशाननः । स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। ७.३१.२४ ।।
iṣṭāmiva varāṃ nārīmavagāhya daśānanaḥ | sa tasyāḥ puline ramye nānāmuniniṣevite || 7.31.24 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   24

उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। ७.३१.२५ ।।
upopaviṣṭaiḥ sacivaiḥ sārdhaṃ rākṣasapuṅgavaḥ | prakhyāya narmadāṃ so 'tha gaṅgeyamiti rāvaṇaḥ || 7.31.25 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   25

नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। ७.३१.२६ ।।
narmadādarśajaṃ harṣamāptavān rākṣasādhipaḥ | uvāca sacivāṃstatra salīlaṃ śukasāraṇau || 7.31.26 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   26

एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। ७.३१.२७ ।।
eṣa raśmisahasreṇa jagatkṛtvaiva kāñcanam | tīkṣṇatāpakaraḥ sūryo nabhaso 'rdhaṃ samāśritaḥ || 7.31.27 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   27

मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। ७.३१.२८ ।।
māmāsīnaṃ viditvaiva candrāyati divākaraḥ || 7.31.28 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   28

नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। ७.३१.२९ ।।
narmadājalaśītaśca sugandhiḥ śramanāśanaḥ | madbhayādanilo 'pyatra vātyeṣa susamāhitaḥ || 7.31.29 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   29

इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। ७.३१.३० ।।
iyaṃ vāpi saricchreṣṭhā narmadā narmavardhinī | nakramīnavihaṅgormiḥ sabhayevāṅganā sthitā || 7.31.30 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   30

तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। ७.३१.३१ ।।
tadbhavantaḥ kṣatāḥ śastrairnṛpairindrasamairyudhi | candanasya raseneva rudhireṇa samukṣitāḥ || 7.31.31 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   31

ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। ७.३१.३२ ।।
te yūyamavagāhadhvaṃ narmadāṃ śarmadāṃ śubhām | mahāpadmamukhā mattā gaṅgāmiva gahāgajāḥ | asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha || 7.31.32 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   32

अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.३३ ।।
ahamapyadya puline śaradindusamaprabhe | puṣpopahāraṃ śanakaiḥ kariṣyāmi kapardinaḥ || 7.31.33 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   33

रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.३४ ।।
rāvaṇenaivamuktāstu prahastaśukasāraṇāḥ | samahodaradhūmrākṣā narmadāṃ vijagāhire || 7.31.34 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   34

राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.३५ ।।
rākṣasendragajaistaistu kṣobhitā narmadā nadī | vāmanāñjanapadmādyairgaṅgā iva mahāgajaiḥ || 7.31.35 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   35

ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.३६ ।।
tataste rākṣasāḥ snātvā narmadāyāṃ mahābalāḥ | uttīrya puṣpāṇyājahrurbalyarthaṃ rāvaṇasya tu || 7.31.36 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   36

नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.३७ ।।
narmadāpuline hṛdye śubhrābhrasadṛśaprabhe | rākṣasaistu muhūrtena kṛtaḥ puṣpamayo giriḥ || 7.31.37 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   37

पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.३८ ।।
puṣpeṣūpahṛteṣvevaṃ rāvaṇo rākṣaseśvaraḥ | avatīrṇo nadīṃ snātuṃ gaṅgāmiva mahāgajaḥ || 7.31.38 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   38

तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.३९ ।।
tatra snātvā ca vidhivajjaptvā japyamanuttamam | narmadāsalilāttasmāduttatāra sa rāvaṇaḥ || 7.31.39 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   39

ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.४० ।।
tataḥ klinnāmbaraṃ tyaktvā śuklavastrasamāvṛtam | rāvaṇaṃ prāñjaliṃ yāntamanvayuḥ sarvarākṣasāḥ || 7.31.40 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   40

तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.४१ ।।
tadgatīvaśamāpannā mūrtimanta ivācalāḥ | yatra yatra ca yāti sma rāvaṇo rākṣaseśvaraḥ | jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate || 7.31.41 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   41

वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.४२ ।।
vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ | arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ || 7.31.42 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   42

ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.४३ ।।
tataḥ satāmārtiharaṃ paraṃ varaṃ varapradaṃ candramayūkhabhūṣaṇam | samarcayitvā sa niśācaro jagau prasārya hastānpraṇanarta cāgrataḥ || 7.31.43 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   43

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकत्रिंशः सर्गः ।। ३१ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekatriṃśaḥ sargaḥ || 31 ||

Kanda : Uttara Kanda

Sarga :   31

Shloka :   44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In