This overlay will guide you through the buttons:

| |
|
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ ७.३२.१ ॥
narmadāpuline yatra rākṣasendraḥ sudāruṇaḥ . puṣpopahāraṃ kurute tasmāddeśādadūrataḥ .. 7.32.1 ..
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ ७.३२.२ ॥
arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ . krīḍate saha nārībhirnarmadātoyamāśritaḥ .. 7.32.2 ..
तासां मध्यगतो राजा रराज च तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ७.३२.३ ॥
tāsāṃ madhyagato rājā rarāja ca tadārjunaḥ . kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ .. 7.32.3 ..
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् । रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ७.३२.४ ॥
jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam . rurodha narmadāvegaṃ bāhubhirbahubhirvṛtaḥ .. 7.32.4 ..
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ७.३२.५ ॥
kārtavīryabhujāsaktaṃ tajjalaṃ prāpya nirmalam . kūlopahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati .. 7.32.5 ..
समीननक्रमकरः सपुष्पकुशसंस्तरः । स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ७.३२.६ ॥
samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ . sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau .. 7.32.6 ..
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७.३२.७ ॥
sa vegaḥ kārtavīryeṇa sampreṣita ivāmbhasaḥ . puṣpopahāraṃ sakalaṃ rāvaṇasya jahāra ha .. 7.32.7 ..
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ७.३२.८ ॥
rāvaṇo 'rdhasamāptaṃ tamutsṛjya niyamaṃ tadā . narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām .. 7.32.8 ..
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ७.३२.९ ॥
paścimena tu taṃ dṛṣṭvā sāgarodgārasannibham . vardhantamambhaso vegaṃ pūrvāmāśāṃ praviśya tu .. 7.32.9 ..
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ ७.३२.१० ॥
tato 'nubhrāntaśakunāṃ svabhāvoparame sthitām . nirvikārāṅganābhāsāmapaśyadrāvaṇo nadīm .. 7.32.10 ..
सव्येतरकराङ्गुल्या सशब्दं च दशाननः । वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ॥ ७.३२.११ ॥
savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ . vegaprabhāvamanveṣṭuṃ so 'diśacchukasāraṇau .. 7.32.11 ..
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ ७.३२.१२ ॥
tau tu rāvaṇasandiṣṭau bhrātarau śukasāraṇau . vyomāntaragatau vīrau prasthitau paścimāmukhau .. 7.32.12 ..
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ ७.३२.१३ ॥
ardhayojanamātraṃ tu gatvā tau rajanīcarau . paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam .. 7.32.13 ..
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् । मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ ७.३२.१४ ॥
bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam . madaraktāntanayanaṃ madavyākulatejasam .. 7.32.14 ..
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ ७.३२.१५ ॥
nadīṃ bāhusahasreṇa rundhantamarimardanam . giriṃ pādasahasreṇa rundhantamiva medinīm .. 7.32.15 ..
बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ ७.३२.१६ ॥
bālānāṃ varanārīṇāṃ sahasreṇa samāvṛtam . samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram .. 7.32.16 ..
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ । सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ ७.३२.१७ ॥
tamadbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau . sannivṛttāvupāgamya rāvaṇaṃ tamathocatuḥ .. 7.32.17 ..
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर । नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ ७.३२.१८ ॥
bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara . narmadāṃ rodhavadruddhvā krīḍāpayati yoṣitaḥ .. 7.32.18 ..
तेन बाहुसहस्रेण सन्निरुद्धजला नदी । सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥ ७.३२.१९ ॥
tena bāhusahasreṇa sanniruddhajalā nadī . sāgarodgārasaṅkāśānudgārānsṛjate muhuḥ .. 7.32.19 ..
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ । रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ ७.३२.२० ॥
ityevaṃ bhāṣamāṇau tau niśāmya śukasāraṇau . rāvaṇo 'rjuna ityuktvā prayayau yuddhalālasaḥ .. 7.32.20 ..
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे । चण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥ ७.३२.२१ ॥
arjunābhimukhe tasminrāvaṇe rākṣasādhipe . caṇḍaḥ pravāti pavanaḥ sanādaḥ surajāstathā .. 7.32.21 ..
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः । महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ ७.३२.२२ ॥
sakṛdeva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ . mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ .. 7.32.22 ..
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः । अदीर्घेणैव कालेन स तदा राक्षसो बली । तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ ७.३२.२३ ॥
saṃvṛto rākṣasendrastu tatrāgādyatra cārjunaḥ . adīrgheṇaiva kālena sa tadā rākṣaso balī . taṃ narmadāhradaṃ bhīmamājagāmāñjanaprabhaḥ .. 7.32.23 ..
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् । नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ ७.३२.२४ ॥
sa tatra strīparivṛtaṃ vāśitābhiriva dvipam . narendraṃ paśyate rājā rākṣasānāṃ tadārjunam .. 7.32.24 ..
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ ७.३२.२५ ॥
sa roṣādraktanayano rākṣasendro baloddhataḥ .. 7.32.25 ..
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा । अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ ७.३२.२६ ॥
ityevamarjunāmātyanāha gambhīrayā girā . amātyāḥ kṣipramākhyāta haihayasya nṛpasya vai .. 7.32.26 ..
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः । रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ ७.३२.२७ ॥
yuddhārthī samanuprāpto rāvaṇo nāma rākṣasaḥ . rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te . uttasthuḥ sāyudhāstrāśca rāvaṇaṃ vākyamabruvan .. 7.32.27 ..
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥ ७.३२.२८ ॥
yuddhasya kālo vijñeyaḥ sādhu bhoḥ sādhu rāvaṇa .. 7.32.28 ..
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् । स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् । वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ ७.३२.२९ ॥
caḥ śrutvā mantriṇo 'thārjunasya te . yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhumutsahate nṛpam . strīsamakṣaṃ kathaṃ yattadyoddhumutsahase 'rjunam . vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram .. 7.32.29 ..
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया । युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ॥ ७.३२.३० ॥
kṣamasvādya daśagrīva coṣyatāṃ rajanī tvayā . yuddhe śraddhā ca yadyasti śvastāta samare 'rjunam .. 7.32.30 ..
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता । निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ७.३२.३१ ॥
yadyadyāsti matiryoddhuṃ yuddhatṛṣṇāsamāvṛtā . nihatyāsmāṃstato yuddhamarjunenopayāsyasi .. 7.32.31 ..
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु । सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ७.३२.३२ ॥
tataste rāvaṇāmātyairamātyāḥ pārthivasya tu . sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ .. 7.32.32 ..
ततो हलहलाशब्दो नर्मदातीर आबभौ । अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ॥ ७.३२.३३ ॥
tato halahalāśabdo narmadātīra ābabhau . arjunasyānuyāta'ṇāṃ rāvaṇasya ca mantriṇām .. 7.32.33 ..
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः । सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ ७.३२.३४ ॥
iṣubhistomaraiḥ śūlaistriśūlairvajrakarṣaṇaiḥ . sarāvaṇānardayantaḥ samantātsamabhidrutāḥ .. 7.32.34 ..
हैहयाधिपयोधानां वेग आसीत्सुदारुणः । सनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ ७.३२.३५ ॥
haihayādhipayodhānāṃ vega āsītsudāruṇaḥ . sanakramīnamakarasamudrasyeva niḥsvanaḥ .. 7.32.35 ..
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः । कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ ७.३२.३६ ॥
rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ . kārtavīryabalaṃ kruddhā nirdahanti sma tejasā .. 7.32.36 ..
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः । क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ७.३२.३७ ॥
arjunāya tu tatkarma rāvaṇasya samantriṇaḥ . krīḍamānāya kathitaṃ puruṣairdvārarakṣibhiḥ .. 7.32.37 ..
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः । उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ७.३२.३८ ॥
śrutvā na bhetavyamiti strījanaṃ taṃ tato 'rjunaḥ . uttatāra jalāttasmādgaṅgātoyādivāñjanaḥ .. 7.32.38 ..
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः । प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ७.३२.३९ ॥
krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ . prajajvāla mahāghoro yugānta iva pāvakaḥ .. 7.32.39 ..
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् । अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ७.३२.४० ॥
sa tūrṇataramādāya varahemāṅgado gadām . abhidudrāva rakṣāṃsi tamāṃsīva divākaraḥ .. 7.32.40 ..
बाहुविक्षेपकरणां समुद्यम्य महागदाम् । गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ॥ ७.३२.४१ ॥
bāhuvikṣepakaraṇāṃ samudyamya mahāgadām . gāruḍaṃ vegamāsthāya cāpapātaiva so 'rjunaḥ .. 7.32.41 ..
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः । स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ७.३२.४२ ॥
tasya mārgaṃ samāruddhya vindhyo 'rkasyeva parvataḥ . sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ .. 7.32.42 ..
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः । प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ ७.३२.४३ ॥
tato 'sya musalaṃ ghoraṃ lohabaddhaṃ mahoddhataḥ . prahastaḥ preṣayankruddho rarāsa ca yathāmbudaḥ .. 7.32.43 ..
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः । प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ७.३२.४४ ॥
tasyāgre musalasyāgniraśokāpīḍasannibhaḥ . prahastakaramuktasya babhūva pradahanniva .. 7.32.44 ..
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः । निपुणं वञ्चयामास सगदो ऽगदविक्रमः ॥ ७.३२.४५ ॥
athāyāntaṃ tu musalaṃ kārtavīryastadārjunaḥ . nipuṇaṃ vañcayāmāsa sagado 'gadavikramaḥ .. 7.32.45 ..
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः । भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ७.३२.४६ ॥
tatastamabhidudrāva prahastaṃ haihayādhipaḥ . bhrāmayāno gadāṃ gurvīṃ pañcabāhuśatocchrayām .. 7.32.46 ..
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा । निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ७.३२.४७ ॥
tathā hato 'tivegena prahasto gadayā tadā . nipapāta sthitaḥ śailo vajrivajrahato yathā .. 7.32.47 ..
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः । समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ७.३२.४८ ॥
prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ . samahodaradhūmrākṣā hyapasṛṣṭā raṇājirāt .. 7.32.48 ..
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते । रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ७.३२.४९ ॥
apakrānteṣvamātyeṣu prahaste vai nipātite . rāvaṇo 'bhyadravattūrṇamarjunaṃ nṛpasattamam .. 7.32.49 ..
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् । नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ ७.३२.५० ॥
sahasrabāhostadyuddhaṃ viṃśadbāhośca dāruṇam . nṛparākṣasayostatra cārabdhaṃ romaharṣaṇam .. 7.32.50 ..
सागराविव संरब्धौ चलन्मूलाविवाचलौ । तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ७.३२.५१ ॥
sāgarāviva saṃrabdhau calanmūlāvivācalau . tejoyuktāvivādityau pradahantāvivānalau .. 7.32.51 ..
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ । मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ७.३२.५२ ॥
baloddhatau yathā nāgau vāśitārthe yathā vṛṣau . meghāviva vinardantau siṃhāviva balotkaṭau .. 7.32.52 ..
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ । परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ७.३२.५३ ॥
rudrakālāviva kruddhau tadā tau rākṣasārjunau . parasparaṃ gadābhyāṃ tau tāḍayāmāsaturbhṛśam .. 7.32.53 ..
वज्रप्रहारानचला यथा घोरान्विषेहिरे । गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ७.३२.५४ ॥
vajraprahārānacalā yathā ghorānviṣehire . gadāprahārāṃstau tatra sehāte nararākṣasau .. 7.32.54 ..
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः । तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ७.३२.५५ ॥
yathā ' śaniravebhyastu jāyate 'tha pratiśrutiḥ . tathā tayorgadāpothairdiśaḥ sarvāḥ pratiśrutāḥ .. 7.32.55 ..
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि । काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ ७.३२.५६ ॥
arjunasya gadā sā tu pātyamānā 'hitorasi . kāñcanābhaṃ nabhaścakre vidyutsaudāminī yathā .. 7.32.56 ..
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः । अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ७.३२.५७ ॥
tathaiva rāvaṇenāpi pātyamānā muhurmuhuḥ . arjunorasi nirbhāti gadolkeva mahāgirau .. 7.32.57 ..
नार्जुनः खेदमायाति न राक्षसगणेश्वरः । इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ७.३२.५८ ॥
nārjunaḥ khedamāyāti na rākṣasagaṇeśvaraḥ . idamāsīttayoryuddhaṃ yathā pūrvaṃ balīndrayoḥ .. 7.32.58 ..
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ । परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ७.३२.५९ ॥
śṛṅgairiva vṛṣāyudhyandantāgrairiva kuñjarau . parasparaṃ tau nighnantau nararākṣasasattamau .. 7.32.59 ..
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा । स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ७.३२.६० ॥
tato 'rjunena kruddhena sarvaprāṇena sā gadā . stanayorantare muktā rāvaṇasya mahorasi .. 7.32.60 ..
वरदानकृतत्राणे सा गदा रावणोरसि । दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ॥ ७.३२.६१ ॥
varadānakṛtatrāṇe sā gadā rāvaṇorasi . durbaleva yathāvegaṃ dvidhābhūtvā 'patatkṣitau .. 7.32.61 ..
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः । अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ७.३२.६२ ॥
sa tvarjunapramuktena gadāpātena rāvaṇaḥ . apāsarpaddhanurmātraṃ niṣasāda ca niṣṭanan .. 7.32.62 ..
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः । सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ७.३२.६३ ॥
sa vihvalaṃ tadālakṣya daśagrīvaṃ tato 'rjunaḥ . sahasotpatya jagrāha garutmāniva pannagam .. 7.32.63 ..
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ७.३२.६४ ॥
sa tu bāhusahasreṇa balādgṛhya daśānanam . babandha balavānrājā baliṃ nārāyaṇo yathā .. 7.32.64 ..
बध्यमाने दशग्रीवे सिद्धचारणदेवताः । साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ७.३२.६५ ॥
badhyamāne daśagrīve siddhacāraṇadevatāḥ . sādhvītivādinaḥ puṣpaiḥ kirantyarjunamūrdhani .. 7.32.65 ..
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् । ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ७.३२.६६ ॥
vyāghro mṛgamivādāya mṛgarāḍiva dantinam . nanāda haihayo rājā harṣādambudavanmuhuḥ .. 7.32.66 ..
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् । सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ७.३२.६७ ॥
prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam . saha tai rākṣasaiḥ kruddhaścābhidudrāva pārthivam .. 7.32.67 ..
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ । उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ७.३२.६८ ॥
naktañcarāṇāṃ vegastu teṣāmāpatatāṃ babhau . udbhūta ātapāpāye payodānāmivāmbudhau .. 7.32.68 ..
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् । मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥ ७.३२.६९ ॥
muñca muñceti bhāṣantastiṣṭhatiṣṭheti cāsakṛt . musalāni saśūlāni sotsasarja tadārjune .. 7.32.69 ..
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः । आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७.३२.७० ॥
aprāptānyeva tānyāśu asambhrāntastadārjunaḥ . āyudhānyamarārīṇāṃ jagrāhāriniṣūdanaḥ .. 7.32.70 ..
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः । भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७.३२.७१ ॥
tatastaireva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ . bhittvā vidrāvayāmāsa vāyurambudharāniva .. 7.32.71 ..
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा । रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७.३२.७२ ॥
rākṣasāṃstrāsayitvā tu kārtavīryo 'rjunastadā . rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ .. 7.32.72 ..
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः । तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७.३२.७३ ॥
sa kīryamāṇaḥ kusumākṣatotkarairdvijaiḥ sapauraiḥ puruhūtasannibhaḥ . tadā 'rjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ .. 7.32.73 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvātriṃśaḥ sargaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In