This overlay will guide you through the buttons:

| |
|
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ ७.३४.१ ॥
arjunena vimuktastu rāvaṇo rākṣasādhipaḥ . cacāra pṛthivīṃ sarvāmanirviṇṇastathā kṛtaḥ .. 7.34.1 ..
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ ७.३४.२ ॥
rākṣasaṃ vā manuṣyaṃ vā śṛṇute 'yaṃ balādhikam . rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ .. 7.34.2 ..
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ॥ ७.३४.३ ॥
tataḥ kadācitkiṣkindhāṃ nagarīṃ vālipālitām . gatvā hvayati yuddhāya vālinaṃ hemamālinam .. 7.34.3 ..
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ७.३४.४ ॥
tatastu vānarāmātyastārastārāpitā prabhuḥ . uvāca vānaro vākyaṃ yuddhaprepsumupāgatam .. 7.34.4 ..
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ ७.३४.५ ॥
rākṣasenda gato vālī yaste pratibalo bhavet . ko 'nyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṅgamaḥ .. 7.34.5 ..
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ७.३४.६ ॥
caturbhyo 'pi samudrebhyaḥ sandhyāmanvāsya rāvaṇa . imaṃ muhūrtamāyāti vālī tiṣṭha muhūrtakam .. 7.34.6 ..
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७.३४.७ ॥
etānasthicayānpaśya ya ete śaṅkhapāṇḍurāḥ . yuddhārthināmime rājanvānarādhipatejasā .. 7.34.7 ..
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ७.३४.८ ॥
yadvā 'mṛtarasaḥ pītastvayā rāvaṇa rākṣasa . tadā vālinamāsādya tadantaṃ tava jīvitam .. 7.34.8 ..
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ ७.३४.९ ॥
paśyedānīṃ jagaccitramimaṃ viśravasaḥ suta . idaṃ muhūrtaṃ tiṣṭhasva durlabhaṃ te bhaviṣyati .. 7.34.9 ..
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ ७.३४.१० ॥
athavā tvarase martuṃ gaccha dakṣiṇasāgaram . vālinaṃ drakṣyase tatra bhūmisthamiva pāvakam .. 7.34.10 ..
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ७.३४.११ ॥
sa tu tāraṃ vinirbhartsya rāvaṇo lokarāvaṇaḥ . puṣpakaṃ tatsamāruhya prayayau dakṣiṇārṇavam .. 7.34.11 ..
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥ ७.३४.१२ ॥
tatra hemagiriprakhyaṃ taruṇārkanibhānanam . rāvaṇo vālinaṃ dṛṣṭvā sandhyopāsanatatparam .. 7.34.12 ..
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥ ७.३४.१३ ॥
puṣpakādavaruhyātha rāvaṇo 'ñjanasannibhaḥ . grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadamāvrajat .. 7.34.13 ..
यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥ ७.३४.१४ ॥
yadṛcchayā tadā dṛṣṭo vālināpi sa rāvaṇaḥ . pāpābhiprāyavān dṛṣṭvā cakāra na tu sambhramam .. 7.34.14 ..
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ ७.३४.१५ ॥
śaśamālakṣya siṃho vā pannagaṃ garuḍo yathā . na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam .. 7.34.15 ..
जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ ७.३४.१६ ॥
jighṛkṣamāṇamāyāntaṃ rāvaṇaṃ pāpacetasam . kakṣāvalambinaṃ kṛtvā gamiṣye trīnmahārṇavān .. 7.34.16 ..
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ ७.३४.१७ ॥
drakṣyantyariṃ mamāṅkasthaṃ sraṃsadūrukarāmbaram . lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam .. 7.34.17 ..
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ ७.३४.१८ ॥
ityevaṃ matimāsthāya vālī karṇamupāśritaḥ . japanvai naigamānmantrāṃstasthau parvatarāḍiva .. 7.34.18 ..
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ ७.३४.१९ ॥
tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau . prayatnavantau tatkarma īhaturbaladarpitau .. 7.34.19 ..
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ॥ ७.३४.२० ॥
hastagrāhaṃ tu taṃ matvā pādaśabdena rāvaṇam . parāṅmukho 'pi jagrāha vālī sarpamivāṇḍajaḥ .. 7.34.20 ..
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ ७.३४.२१ ॥
grahītukāmaṃ taṃ gṛhya rakṣasāmīśvaraṃ hariḥ . khamutpapāta vegena kṛtvā kakṣāvalambinam .. 7.34.21 ..
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ॥ ७.३४.२२ ॥
taṃ cāpīḍayamānaṃ tu vitudantaṃ nakhairmuhuḥ . jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā .. 7.34.22 ..
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ ७.३४.२३ ॥
atha te rākṣasāmātyā hriyamāṇaṃ daśānanam . mumokṣayiṣavo vāliṃ ravamāṇā abhidrutāḥ .. 7.34.23 ..
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ ७.३४.२४ ॥
anvīyamānastairvālī bhrājate 'mbaramadhyagaḥ . anvīyamāno meghaughairambarastha ivāṃśumān .. 7.34.24 ..
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ ७.३४.२५ ॥
te 'śaknuvantaḥ samprāptuṃ vālinaṃ rākṣasottamāḥ . tasya bāhūruvegena pariśrāntā vyavasthitāḥ .. 7.34.25 ..
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ ७.३४.२६ ॥
vālimārgādapākrāmanparvatendro hi gacchataḥ . kiṃ punarjīvitaprepsurbibhradvai māṃsaśoṇitam .. 7.34.26 ..
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ॥ ७.३४.२७ ॥
apakṣigaṇasampātānvānarendro mahājavaḥ . kramaśaḥ sāgarānsarvānsandhyākālamavandata .. 7.34.27 ..
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ ७.३४.२८ ॥
sabhājyamāno bhūtaistu khaicaraiḥ khaicarottamaḥ . paścimaṃ sāgaraṃ vālī hyājagāma sarāvaṇaḥ .. 7.34.28 ..
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ ७.३४.२९ ॥
tasminsandhyāmupāsitvā snātvā japtvā ca vānaraḥ . uttaraṃ sāgaraṃ prāyādvahamāno daśānanam .. 7.34.29 ..
बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ ७.३४.३० ॥
bahuyojanasāhasraṃ vahamāno mahāhariḥ . vāyuvacca manovacca jagāma saha śatruṇā .. 7.34.30 ..
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ॥ ७.३४.३१ ॥
uttare sāgare sandhyāmupāsitvā daśānanam . vahamāno 'gamadvālī pūrvaṃ vai sa mahodadhim .. 7.34.31 ..
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ७.३४.३२ ॥
tatrāpi sandhyāmanvāsya vāsaviḥ saharīśvaraḥ . kiṣkindhāmabhito gṛhya rāvaṇaṃ punarāgamat .. 7.34.32 ..
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ॥ ७.३४.३३ ॥
caturṣvapi samudreṣu sandhyāmanvāsya vānaraḥ . rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat .. 7.34.33 ..
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ ७.३४.३४ ॥
rāvaṇaṃ tu mumocātha svakakṣātkapisattamaḥ . kutastvamiti covāca prahasanrāvaṇaṃ muhuḥ .. 7.34.34 ..
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ७.३४.३५ ॥
vismayaṃ tu mahadgatvā śramalolanirīkṣaṇaḥ . rākṣasendro harīndraṃ tamidaṃ vacanamabravīt .. 7.34.35 ..
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ॥ ७.३४.३६ ॥
vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ . yuddhepsuriha samprāptaḥ sa cādyāsāditastvayā .. 7.34.36 ..
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ॥ ७.३४.३७ ॥
aho balamaho vīryamaho gāmbhīryameva ca . yenāhaṃ paśuvadgṛhya bhrāmitaścaturo 'rṇavān .. 7.34.37 ..
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ॥ ७.३४.३८ ॥
evamaśrāntavadvīra śīghrameva mahārṇavān . māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati .. 7.34.38 ..
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ७.३४.३९ ॥
trayāṇāmeva bhūtānāṃ gatireṣā plavaṅgama . manonilasuparṇānāṃ tava cātra na saṃśayaḥ .. 7.34.39 ..
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ७.३४.४० ॥
so 'haṃ dṛṣṭabalastubhyamicchāmi haripuṅgava . tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ .. 7.34.40 ..
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ७.३४.४१ ॥
dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam . sarvamevāvibhaktaṃ nau bhaviṣyati harīśvara .. 7.34.41 ..
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ॥ ७.३४.४२ ॥
tataḥ prajvālayitvāgniṃ tāvubhau harīrākṣasau . bhrātṛtvamupasampannau pariṣvajya parasparam .. 7.34.42 ..
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ ७.३४.४३ ॥
anyonyaṃ lambitakarau tatastau harirākṣasau . kiṣkindhāṃ viśaturhṛṣṭau siṃhau giriguhāmiva .. 7.34.43 ..
स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ७.३४.४४ ॥
sa tatra māsamuṣitaḥ sugrīva iva rāvaṇaḥ . amātyairāgatairnītastrailokyotsādanārthibhiḥ .. 7.34.44 ..
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ ७.३४.४५ ॥
evametatpurāvṛttaṃ vālinā rāvaṇaḥ prabho . dharṣitaśca kṛtaścāpi bhrātā pāvakasannidhau .. 7.34.45 ..
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ७.३४.४६ ॥
balamapratimaṃ rāma vālino 'bhavaduttamam . so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā .. 7.34.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catustriṃśaḥ sargaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In