This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 34

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ।।
arjunena vimuktastu rāvaṇo rākṣasādhipaḥ | cacāra pṛthivīṃ sarvāmanirviṇṇastathā kṛtaḥ || 7.34.1 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   1

राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ।।
rākṣasaṃ vā manuṣyaṃ vā śṛṇute 'yaṃ balādhikam | rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ || 7.34.2 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   2

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ।।
tataḥ kadācitkiṣkindhāṃ nagarīṃ vālipālitām | gatvā hvayati yuddhāya vālinaṃ hemamālinam || 7.34.3 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   3

ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ।।
tatastu vānarāmātyastārastārāpitā prabhuḥ | uvāca vānaro vākyaṃ yuddhaprepsumupāgatam || 7.34.4 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   4

राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ।।
rākṣasenda gato vālī yaste pratibalo bhavet | ko 'nyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṅgamaḥ || 7.34.5 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   5

चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ।।
caturbhyo 'pi samudrebhyaḥ sandhyāmanvāsya rāvaṇa | imaṃ muhūrtamāyāti vālī tiṣṭha muhūrtakam || 7.34.6 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   6

एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ।।
etānasthicayānpaśya ya ete śaṅkhapāṇḍurāḥ | yuddhārthināmime rājanvānarādhipatejasā || 7.34.7 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   7

यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ।।
yadvā 'mṛtarasaḥ pītastvayā rāvaṇa rākṣasa | tadā vālinamāsādya tadantaṃ tava jīvitam || 7.34.8 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   8

पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ।।
paśyedānīṃ jagaccitramimaṃ viśravasaḥ suta | idaṃ muhūrtaṃ tiṣṭhasva durlabhaṃ te bhaviṣyati || 7.34.9 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   9

अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ।।
athavā tvarase martuṃ gaccha dakṣiṇasāgaram | vālinaṃ drakṣyase tatra bhūmisthamiva pāvakam || 7.34.10 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   10

स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ।।
sa tu tāraṃ vinirbhartsya rāvaṇo lokarāvaṇaḥ | puṣpakaṃ tatsamāruhya prayayau dakṣiṇārṇavam || 7.34.11 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   11

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ।।
tatra hemagiriprakhyaṃ taruṇārkanibhānanam | rāvaṇo vālinaṃ dṛṣṭvā sandhyopāsanatatparam || 7.34.12 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   12

पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ।।
puṣpakādavaruhyātha rāvaṇo 'ñjanasannibhaḥ | grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadamāvrajat || 7.34.13 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   13

यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ।।
yadṛcchayā tadā dṛṣṭo vālināpi sa rāvaṇaḥ | pāpābhiprāyavān dṛṣṭvā cakāra na tu sambhramam || 7.34.14 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   14

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ।।
śaśamālakṣya siṃho vā pannagaṃ garuḍo yathā | na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam || 7.34.15 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   15

जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ।।
jighṛkṣamāṇamāyāntaṃ rāvaṇaṃ pāpacetasam | kakṣāvalambinaṃ kṛtvā gamiṣye trīnmahārṇavān || 7.34.16 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   16

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ।।
drakṣyantyariṃ mamāṅkasthaṃ sraṃsadūrukarāmbaram | lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam || 7.34.17 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   17

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ।।
ityevaṃ matimāsthāya vālī karṇamupāśritaḥ | japanvai naigamānmantrāṃstasthau parvatarāḍiva || 7.34.18 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   18

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ।।
tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau | prayatnavantau tatkarma īhaturbaladarpitau || 7.34.19 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   19

हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ।।
hastagrāhaṃ tu taṃ matvā pādaśabdena rāvaṇam | parāṅmukho 'pi jagrāha vālī sarpamivāṇḍajaḥ || 7.34.20 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   20

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ।।
grahītukāmaṃ taṃ gṛhya rakṣasāmīśvaraṃ hariḥ | khamutpapāta vegena kṛtvā kakṣāvalambinam || 7.34.21 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   21

तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ।।
taṃ cāpīḍayamānaṃ tu vitudantaṃ nakhairmuhuḥ | jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā || 7.34.22 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   22

अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ।।
atha te rākṣasāmātyā hriyamāṇaṃ daśānanam | mumokṣayiṣavo vāliṃ ravamāṇā abhidrutāḥ || 7.34.23 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   23

अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ।।
anvīyamānastairvālī bhrājate 'mbaramadhyagaḥ | anvīyamāno meghaughairambarastha ivāṃśumān || 7.34.24 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   24

ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ।।
te 'śaknuvantaḥ samprāptuṃ vālinaṃ rākṣasottamāḥ | tasya bāhūruvegena pariśrāntā vyavasthitāḥ || 7.34.25 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   25

वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ।।
vālimārgādapākrāmanparvatendro hi gacchataḥ | kiṃ punarjīvitaprepsurbibhradvai māṃsaśoṇitam || 7.34.26 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   26

अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ।।
apakṣigaṇasampātānvānarendro mahājavaḥ | kramaśaḥ sāgarānsarvānsandhyākālamavandata || 7.34.27 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   27

सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ।।
sabhājyamāno bhūtaistu khaicaraiḥ khaicarottamaḥ | paścimaṃ sāgaraṃ vālī hyājagāma sarāvaṇaḥ || 7.34.28 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   28

तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ।।
tasminsandhyāmupāsitvā snātvā japtvā ca vānaraḥ | uttaraṃ sāgaraṃ prāyādvahamāno daśānanam || 7.34.29 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   29

बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ।।
bahuyojanasāhasraṃ vahamāno mahāhariḥ | vāyuvacca manovacca jagāma saha śatruṇā || 7.34.30 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   30

उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ।।
uttare sāgare sandhyāmupāsitvā daśānanam | vahamāno 'gamadvālī pūrvaṃ vai sa mahodadhim || 7.34.31 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   31

तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ।।
tatrāpi sandhyāmanvāsya vāsaviḥ saharīśvaraḥ | kiṣkindhāmabhito gṛhya rāvaṇaṃ punarāgamat || 7.34.32 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   32

चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ।।
caturṣvapi samudreṣu sandhyāmanvāsya vānaraḥ | rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat || 7.34.33 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   33

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ।।
rāvaṇaṃ tu mumocātha svakakṣātkapisattamaḥ | kutastvamiti covāca prahasanrāvaṇaṃ muhuḥ || 7.34.34 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   34

विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ।।
vismayaṃ tu mahadgatvā śramalolanirīkṣaṇaḥ | rākṣasendro harīndraṃ tamidaṃ vacanamabravīt || 7.34.35 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   35

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ।।
vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ | yuddhepsuriha samprāptaḥ sa cādyāsāditastvayā || 7.34.36 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   36

अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ।।
aho balamaho vīryamaho gāmbhīryameva ca | yenāhaṃ paśuvadgṛhya bhrāmitaścaturo 'rṇavān || 7.34.37 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   37

एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ।।
evamaśrāntavadvīra śīghrameva mahārṇavān | māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati || 7.34.38 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   38

त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ।।
trayāṇāmeva bhūtānāṃ gatireṣā plavaṅgama | manonilasuparṇānāṃ tava cātra na saṃśayaḥ || 7.34.39 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   39

सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ।।
so 'haṃ dṛṣṭabalastubhyamicchāmi haripuṅgava | tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ || 7.34.40 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   40

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ।।
dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam | sarvamevāvibhaktaṃ nau bhaviṣyati harīśvara || 7.34.41 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   41

ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ।।
tataḥ prajvālayitvāgniṃ tāvubhau harīrākṣasau | bhrātṛtvamupasampannau pariṣvajya parasparam || 7.34.42 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   42

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ।।
anyonyaṃ lambitakarau tatastau harirākṣasau | kiṣkindhāṃ viśaturhṛṣṭau siṃhau giriguhāmiva || 7.34.43 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   43

स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ।।
sa tatra māsamuṣitaḥ sugrīva iva rāvaṇaḥ | amātyairāgatairnītastrailokyotsādanārthibhiḥ || 7.34.44 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   44

एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ।।
evametatpurāvṛttaṃ vālinā rāvaṇaḥ prabho | dharṣitaśca kṛtaścāpi bhrātā pāvakasannidhau || 7.34.45 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   45

बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।।
balamapratimaṃ rāma vālino 'bhavaduttamam | so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā || 7.34.46 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   46

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुस्त्रिंशः सर्गः ।। ३४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catustriṃśaḥ sargaḥ || 34 ||

Kanda : Uttara Kanda

Sarga :   34

Shloka :   47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In