This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 35

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। ७.३५.१ ।।
apṛcchata tadā rāmo dakṣiṇāśāśramaṃ munim | prāñjalirvinayopeta idamāha vaco 'rthavat || 7.35.1 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   1

अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। ७.३५.२ ।।
atulaṃ balametadvai vālino rāvaṇasya ca | na tvetābhyāṃ hanumatā samaṃ tviti matirmama || 7.35.2 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   2

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ।। ७.३५.३ ।।
śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam | vikramaśca prabhāvaśca hanūmati kṛtālayāḥ || 7.35.3 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   3

दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। ७.३५.४ ।।
dṛṣṭvaiva sāgaraṃ vīkṣya sīdantīṃ kapivāhinīm | samāśvāsya mahābāhuryojanānāṃ śataṃ plutaḥ || 7.35.4 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   4

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। ७.३५.५ ।।
dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tadā | dṛṣṭvā sambhāṣitā cāpi sītā hyāśvāsitā tathā || 7.35.5 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   5

सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ।। ७.३५.६ ।।
senāgragā mantrisutāḥ kiṅkarā rāvaṇātmajaḥ | ete hanumatā tatra hyekena vitipātitāḥ || 7.35.6 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   6

भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। ७.३५.७ ।।
bhūyo bandhādvimuktena bhāṣayitvā daśānanam | laṅkā bhasmīkṛtā yena pāvakeneva medinī || 7.35.7 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   7

न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। ७.३५.८ ।।
na kālasya na śakrasya na viṣṇorvittapasya ca | karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ || 7.35.8 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   8

एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। ७.३५.९ ।।
etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ | prāptā mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ || 7.35.9 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   9

हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। ७.३५.१० ।।
hanūmānyadi me naḥ syādvānarādhipateḥ sakhā | pravṛttimapi ko vettuṃ jānakyāḥ śaktimānbhavet || 7.35.10 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   10

किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। ७.३५.११ ।।
kimarthaṃ vālyanenaiva sugrīvapriyakāmyayā | tadā vaire samutpanne na dagdho vīrudho yathā || 7.35.11 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   11

नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.१२ ।।
nahi veditavānmanye hanūmānātmano balam | yaddṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam || 7.35.12 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   12

एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.१३ ।।
etanme bhagavansarvaṃ hanūmati mahāmatau | vistareṇa yathātattvaṃ kathayāmarapūjita || 7.35.13 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   13

राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.१४ ।।
rāghavasya vacaḥ śrutvā hetuyuktamṛṣistadā | hanūmataḥ samakṣaṃ tamidaṃ vacanamabravīt || 7.35.14 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   14

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.१५ ।।
satyametadraghuśreṣṭha yadbravīṣi hanūmataḥ | na bale vidyate tulyo na gatau na matau paraḥ || 7.35.15 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   15

अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.१६ ।।
amoghaśāpaiḥ śaptastu datto 'sya munibhiḥ purā | na vettā hi balaṃ yena balī sannirimardanaḥ || 7.35.16 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   16

बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.१७ ।।
bālye 'pyetena yatkarma kṛtaṃ rāma mahābala | tanna varṇayituṃ śakyamiti bālatayā ' 'syate || 7.35.17 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   17

यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.१८ ।।
yadi vā 'sti tvabhiprāyastacchrotuṃ tava rāghava | samādhāya matiṃ rāma niśāmaya vadāmyaham || 7.35.18 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   18

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.१९ ।।
sūryadattavarasvarṇaḥ sumerurnāma parvataḥ | yatra rājyaṃ praśāstyasya kesarī nāma vai pitā || 7.35.19 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   19

तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.२० ।।
tasya bhāryā babhūvaiṣā hyañjaneti pariśrutā | janayāmāsa tasyāṃ vai vāyurātmajamuttamam || 7.35.20 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   20

शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.२१ ।।
śāliśūkanibhābhāsaṃ prāsūtāmuṃ tadā 'ñjanā | phalānyāhartukāmā vai niṣkrāntā gahanecarā || 7.35.21 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   21

एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.२२ ।।
eṣa māturviyogācca kṣudhayā ca bhṛśārditaḥ | ruroda śiśuratyarthaṃ śiśuḥ śaravaṇe yathā || 7.35.22 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   22

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.२३ ।।
tadodyantaṃ vivasvantaṃ japāpuṣpotkaropamam | dadarśa phalalobhācca hyutpapāta raviṃ prati || 7.35.23 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   23

बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.२४ ।।
bālārkābhimukho bālo bālārka iva mūrtimān | grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ || 7.35.24 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   24

एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.२५ ।।
etasminplavamāne tu śiśubhāve hanūmati | devadānavayakṣāṇāṃ vismayaḥ sumahānabhūt || 7.35.25 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   25

नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.२६ ।।
nāpyevaṃ vegavānvāyurgaruḍo vā manastathā | yathā 'yaṃ vāyuputrastu kramate 'mbaramuttamam || 7.35.26 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   26

यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.२७ ।।
yadi tāvacchiśorasya tvīdṛśo gativikramaḥ | yauvanaṃ balamāsādya kathaṃ vego bhaviṣyati || 7.35.27 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   27

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.२८ ।।
tamanuplavate vāyuḥ plavantaṃ putramātmanaḥ | sūryadāhabhayādrakṣaṃstuṣāracayaśītalaḥ || 7.35.28 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   28

बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.२९ ।।
bahuyojanasāhasraṃ kramatyeṣa gatombaram | piturbalācca bālyācca bhāskarābhyāśamāgataḥ || 7.35.29 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   29

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.३० ।।
śiśureṣa tvadoṣajña iti matvā divākaraḥ | kāryaṃ cātra samāyattamityevaṃ na dadāha saḥ || 7.35.30 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   30

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.३१ ।।
yameva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ | tameva divasaṃ rāhurjighṛkṣati divākaram || 7.35.31 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   31

अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.३२ ।।
anena sa parāmṛṣṭo rāma sūryarathopari | apakrāntastatastrasto rāhuścandrārkamardanaḥ || 7.35.32 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   32

स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.३३ ।।
sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ | abravīdbhrukuṭiṃ kṛtvā devaṃ devagaṇairvṛtam || 7.35.33 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   33

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.३४ ।।
bubhukṣāpanayaṃ dattvā candrārkau mama vāsava | kimidaṃ tattvayā dattamanyasya balavṛtrahan || 7.35.34 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   34

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.३५ ।।
adyāhaṃ parvakāle tu jighṛkṣuḥ sūryamāgataḥ | athānyo rāhurāsādya jagrāha sahasā ravim || 7.35.35 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   35

स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.३६ ।।
sa rāhorvacanaṃ śrutvā vāsavaḥ sambhramānvitaḥ | utpapātāsanaṃ hitvā codvahankāñcanīṃ srajam || 7.35.36 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   36

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.३७ ।।
tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam | śṛṅgāradhāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam || 7.35.37 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   37

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.३८ ।।
indraḥ karīndramāruhya rāhuṃ kṛtvā puraḥsaram | prāyādyatrābhavatsūryaḥ sahānena hanūmatā || 7.35.38 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   38

अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.३९ ।।
athātirabhasenāgādrāhurutsṛjya vāsavam | anena ca sa vai dṛṣṭaḥ pradhāvañchailakūṭavat || 7.35.39 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   39

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.४० ।।
tataḥ sūryaṃ samutsṛjya rāhuṃ phalamavekṣya ca | utpapāta punarvyoma grahītuṃ siṃhikāsutam || 7.35.40 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   40

उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.४१ ।।
utsṛjyārkamimaṃ rāma pradhāvantaṃ plavaṅgamam | avekṣyaivaṃ parāvṛttya mukhaśeṣaḥ parāṅmukhaḥ || 7.35.41 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   41

इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। ७.३५.४२ ।।
indramāśaṃsamānastu trātāraṃ siṃhikāsutaḥ | indra indreti saṃtrāsānmuhurmahurabhāṣata || 7.35.42 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   42

राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ७.३५.४३ ।।
rāhorvikrośamānasya prāgevālakṣitaṃ svaram | śrutvendrovāca mā bhaiṣīrahamenaṃ niṣūdaye || 7.35.43 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   43

ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। ७.३५.४४ ।।
airāvataṃ tato dṛṣṭvā mahattadidamityapi | phalaṃ matvā hastirājamabhidudrāva mārutiḥ || 7.35.44 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   44

तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। ७.३५.४५ ।।
tathāsya dhāvato rūpamairāvatajighṛkṣayā | muhūrtamabhavadghoramindrāgnyoriva bhāsvaram || 7.35.45 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   45

एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। ७.३५.४६ ।।
evamādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ | hastāntādatimuktena kuliśenābhyatāḍayat || 7.35.46 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   46

ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ।। ७.३५.४७ ।।
tato girau papātaiṣa indravajrābhitāḍitaḥ | patamānasya caitasya vāmo hanurabhajyata || 7.35.47 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   47

तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। ७.३५.४८ ।।
tasmiṃstu patite bāle vajratāḍanavihvale | cukrodhendrāya pavanaḥ prajānāmahitāya saḥ || 7.35.48 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   48

प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। ७.३५.४९ ।।
pracāraṃ sa tu saṅgṛhya prajāsvantargataḥ prabhuḥ | guhāṃ praviṣṭaḥ svasutaṃ śiśumādāya mārutaḥ || 7.35.49 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   49

विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। ७.३५.५० ।।
viṇmūtrāśayamāvṛtya prajānāṃ paramārtikṛt | rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ || 7.35.50 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   50

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। ७.३५.५१ ।।
vāyuprakopādbhūtāni nirucchvāsāni sarvataḥ | sandhibhirbhidyamānaiśca kāṣṭhabhūtāni jajñire || 7.35.51 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   51

निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.५२ ।।
niḥsvādhyāyavaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam | vāyuprakopātऺtrailokyaṃ nirayasthamivābhavat || 7.35.52 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   52

ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.५३ ।।
tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ | prajāpatiṃ samādhāvanduḥkhitāśca sukhecchayā || 7.35.53 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   53

ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.५४ ।।
ūcuḥ prāñjalayo devā mahodaranibhodarāḥ | tvayā nu bhagavansṛṣṭāḥ prajānātha caturvidhāḥ || 7.35.54 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   54

त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.५५ ।।
tvayā datto 'yamasmākamāyuṣaḥ pavanaḥ patiḥ | so 'smānprāṇeśvaro bhūtvā kasmādeṣo 'dya sattama || 7.35.55 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   55

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.५६ ।।
rurodha duḥkhaṃ janayannantaḥpura iva striyaḥ | tasmāttvāṃ śaraṇaṃ prāptā vāyunohatā vayam || 7.35.56 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   56

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.५७ ।।
etatprajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ | kāraṇāditi coktvāsau prajāḥ punarabhāṣata || 7.35.57 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   57

यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.५८ ।।
yasmiṃśca kāraṇe vāyuścukrodha ca rurodha ca | prajāḥ śṛṇudhvaṃ tatsarvaṃ śrotavyaṃ cātmanaḥ kṣamam || 7.35.58 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   58

पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.५९ ।।
putrastasyāmareśena indreṇādya nipātitaḥ | rāhorvacanamāsthāya tataḥ sa kupito 'nilaḥ || 7.35.59 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   59

अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.६० ।।
aśarīraḥ śarīreṣu vāyuścarati pālayan | śarīraṃ hi vinā vāyuṃ samatāṃ yāti dārubhiḥ || 7.35.60 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   60

वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.६१ ।।
vāyuḥ prāṇaḥ sukhaṃ vāyurvāyuḥ sarvamidaṃ jagat | vāyunā samparityaktaṃ na sukhaṃ vindate jagat || 7.35.61 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   61

अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। ७.३५.६२ ।।
adyaiva ca parityaktaṃ vāyunā jagadāyuṣā | adyaiva te nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ || 7.35.62 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   62

तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ७.३५.६३ ।।
tadyāmastatra yatrāste māruto rukprado hi naḥ | mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutāḥ || 7.35.63 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   63

ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। ७.३५.६४ ।।
tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṅgaguhyakaiḥ | jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ || 7.35.64 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   64

ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। ७.३५.६५ ।।
tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ | caturmukho vīkṣya kṛpāmathākarotsadevagandharvarṣiyakṣarākṣasaiḥ || 7.35.65 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   65

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पंचत्रिंशः सर्गः ।। ३५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe paṃcatriṃśaḥ sargaḥ || 35 ||

Kanda : Uttara Kanda

Sarga :   35

Shloka :   66

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In