This overlay will guide you through the buttons:

| |
|
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ॥ ७.३५.१ ॥
apṛcchata tadā rāmo dakṣiṇāśāśramaṃ munim . prāñjalirvinayopeta idamāha vaco 'rthavat .. 7.35.1 ..
अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ ७.३५.२ ॥
atulaṃ balametadvai vālino rāvaṇasya ca . na tvetābhyāṃ hanumatā samaṃ tviti matirmama .. 7.35.2 ..
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ७.३५.३ ॥
śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam . vikramaśca prabhāvaśca hanūmati kṛtālayāḥ .. 7.35.3 ..
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ७.३५.४ ॥
dṛṣṭvaiva sāgaraṃ vīkṣya sīdantīṃ kapivāhinīm . samāśvāsya mahābāhuryojanānāṃ śataṃ plutaḥ .. 7.35.4 ..
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ७.३५.५ ॥
dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tadā . dṛṣṭvā sambhāṣitā cāpi sītā hyāśvāsitā tathā .. 7.35.5 ..
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ॥ ७.३५.६ ॥
senāgragā mantrisutāḥ kiṅkarā rāvaṇātmajaḥ . ete hanumatā tatra hyekena vitipātitāḥ .. 7.35.6 ..
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७.३५.७ ॥
bhūyo bandhādvimuktena bhāṣayitvā daśānanam . laṅkā bhasmīkṛtā yena pāvakeneva medinī .. 7.35.7 ..
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ७.३५.८ ॥
na kālasya na śakrasya na viṣṇorvittapasya ca . karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ .. 7.35.8 ..
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ७.३५.९ ॥
etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ . prāptā mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ .. 7.35.9 ..
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ ७.३५.१० ॥
hanūmānyadi me naḥ syādvānarādhipateḥ sakhā . pravṛttimapi ko vettuṃ jānakyāḥ śaktimānbhavet .. 7.35.10 ..
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ७.३५.११ ॥
kimarthaṃ vālyanenaiva sugrīvapriyakāmyayā . tadā vaire samutpanne na dagdho vīrudho yathā .. 7.35.11 ..
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ ७.३५.१२ ॥
nahi veditavānmanye hanūmānātmano balam . yaddṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam .. 7.35.12 ..
एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ॥ ७.३५.१३ ॥
etanme bhagavansarvaṃ hanūmati mahāmatau . vistareṇa yathātattvaṃ kathayāmarapūjita .. 7.35.13 ..
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ ७.३५.१४ ॥
rāghavasya vacaḥ śrutvā hetuyuktamṛṣistadā . hanūmataḥ samakṣaṃ tamidaṃ vacanamabravīt .. 7.35.14 ..
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ ७.३५.१५ ॥
satyametadraghuśreṣṭha yadbravīṣi hanūmataḥ . na bale vidyate tulyo na gatau na matau paraḥ .. 7.35.15 ..
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ ७.३५.१६ ॥
amoghaśāpaiḥ śaptastu datto 'sya munibhiḥ purā . na vettā hi balaṃ yena balī sannirimardanaḥ .. 7.35.16 ..
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ॥ ७.३५.१७ ॥
bālye 'pyetena yatkarma kṛtaṃ rāma mahābala . tanna varṇayituṃ śakyamiti bālatayā ' 'syate .. 7.35.17 ..
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ॥ ७.३५.१८ ॥
yadi vā 'sti tvabhiprāyastacchrotuṃ tava rāghava . samādhāya matiṃ rāma niśāmaya vadāmyaham .. 7.35.18 ..
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ ७.३५.१९ ॥
sūryadattavarasvarṇaḥ sumerurnāma parvataḥ . yatra rājyaṃ praśāstyasya kesarī nāma vai pitā .. 7.35.19 ..
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ ७.३५.२० ॥
tasya bhāryā babhūvaiṣā hyañjaneti pariśrutā . janayāmāsa tasyāṃ vai vāyurātmajamuttamam .. 7.35.20 ..
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ ७.३५.२१ ॥
śāliśūkanibhābhāsaṃ prāsūtāmuṃ tadā 'ñjanā . phalānyāhartukāmā vai niṣkrāntā gahanecarā .. 7.35.21 ..
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ ७.३५.२२ ॥
eṣa māturviyogācca kṣudhayā ca bhṛśārditaḥ . ruroda śiśuratyarthaṃ śiśuḥ śaravaṇe yathā .. 7.35.22 ..
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ ७.३५.२३ ॥
tadodyantaṃ vivasvantaṃ japāpuṣpotkaropamam . dadarśa phalalobhācca hyutpapāta raviṃ prati .. 7.35.23 ..
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ॥ ७.३५.२४ ॥
bālārkābhimukho bālo bālārka iva mūrtimān . grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ .. 7.35.24 ..
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ ७.३५.२५ ॥
etasminplavamāne tu śiśubhāve hanūmati . devadānavayakṣāṇāṃ vismayaḥ sumahānabhūt .. 7.35.25 ..
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ॥ ७.३५.२६ ॥
nāpyevaṃ vegavānvāyurgaruḍo vā manastathā . yathā 'yaṃ vāyuputrastu kramate 'mbaramuttamam .. 7.35.26 ..
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ ७.३५.२७ ॥
yadi tāvacchiśorasya tvīdṛśo gativikramaḥ . yauvanaṃ balamāsādya kathaṃ vego bhaviṣyati .. 7.35.27 ..
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ ७.३५.२८ ॥
tamanuplavate vāyuḥ plavantaṃ putramātmanaḥ . sūryadāhabhayādrakṣaṃstuṣāracayaśītalaḥ .. 7.35.28 ..
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ ७.३५.२९ ॥
bahuyojanasāhasraṃ kramatyeṣa gatombaram . piturbalācca bālyācca bhāskarābhyāśamāgataḥ .. 7.35.29 ..
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ७.३५.३० ॥
śiśureṣa tvadoṣajña iti matvā divākaraḥ . kāryaṃ cātra samāyattamityevaṃ na dadāha saḥ .. 7.35.30 ..
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ७.३५.३१ ॥
yameva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ . tameva divasaṃ rāhurjighṛkṣati divākaram .. 7.35.31 ..
अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ७.३५.३२ ॥
anena sa parāmṛṣṭo rāma sūryarathopari . apakrāntastatastrasto rāhuścandrārkamardanaḥ .. 7.35.32 ..
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ७.३५.३३ ॥
sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ . abravīdbhrukuṭiṃ kṛtvā devaṃ devagaṇairvṛtam .. 7.35.33 ..
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ७.३५.३४ ॥
bubhukṣāpanayaṃ dattvā candrārkau mama vāsava . kimidaṃ tattvayā dattamanyasya balavṛtrahan .. 7.35.34 ..
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ७.३५.३५ ॥
adyāhaṃ parvakāle tu jighṛkṣuḥ sūryamāgataḥ . athānyo rāhurāsādya jagrāha sahasā ravim .. 7.35.35 ..
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ ७.३५.३६ ॥
sa rāhorvacanaṃ śrutvā vāsavaḥ sambhramānvitaḥ . utpapātāsanaṃ hitvā codvahankāñcanīṃ srajam .. 7.35.36 ..
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ७.३५.३७ ॥
tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam . śṛṅgāradhāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam .. 7.35.37 ..
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ७.३५.३८ ॥
indraḥ karīndramāruhya rāhuṃ kṛtvā puraḥsaram . prāyādyatrābhavatsūryaḥ sahānena hanūmatā .. 7.35.38 ..
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ ७.३५.३९ ॥
athātirabhasenāgādrāhurutsṛjya vāsavam . anena ca sa vai dṛṣṭaḥ pradhāvañchailakūṭavat .. 7.35.39 ..
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ७.३५.४० ॥
tataḥ sūryaṃ samutsṛjya rāhuṃ phalamavekṣya ca . utpapāta punarvyoma grahītuṃ siṃhikāsutam .. 7.35.40 ..
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ ७.३५.४१ ॥
utsṛjyārkamimaṃ rāma pradhāvantaṃ plavaṅgamam . avekṣyaivaṃ parāvṛttya mukhaśeṣaḥ parāṅmukhaḥ .. 7.35.41 ..
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥ ७.३५.४२ ॥
indramāśaṃsamānastu trātāraṃ siṃhikāsutaḥ . indra indreti saṃtrāsānmuhurmahurabhāṣata .. 7.35.42 ..
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ७.३५.४३ ॥
rāhorvikrośamānasya prāgevālakṣitaṃ svaram . śrutvendrovāca mā bhaiṣīrahamenaṃ niṣūdaye .. 7.35.43 ..
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ७.३५.४४ ॥
airāvataṃ tato dṛṣṭvā mahattadidamityapi . phalaṃ matvā hastirājamabhidudrāva mārutiḥ .. 7.35.44 ..
तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ७.३५.४५ ॥
tathāsya dhāvato rūpamairāvatajighṛkṣayā . muhūrtamabhavadghoramindrāgnyoriva bhāsvaram .. 7.35.45 ..
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ७.३५.४६ ॥
evamādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ . hastāntādatimuktena kuliśenābhyatāḍayat .. 7.35.46 ..
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ७.३५.४७ ॥
tato girau papātaiṣa indravajrābhitāḍitaḥ . patamānasya caitasya vāmo hanurabhajyata .. 7.35.47 ..
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ७.३५.४८ ॥
tasmiṃstu patite bāle vajratāḍanavihvale . cukrodhendrāya pavanaḥ prajānāmahitāya saḥ .. 7.35.48 ..
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ७.३५.४९ ॥
pracāraṃ sa tu saṅgṛhya prajāsvantargataḥ prabhuḥ . guhāṃ praviṣṭaḥ svasutaṃ śiśumādāya mārutaḥ .. 7.35.49 ..
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ७.३५.५० ॥
viṇmūtrāśayamāvṛtya prajānāṃ paramārtikṛt . rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ .. 7.35.50 ..
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ७.३५.५१ ॥
vāyuprakopādbhūtāni nirucchvāsāni sarvataḥ . sandhibhirbhidyamānaiśca kāṣṭhabhūtāni jajñire .. 7.35.51 ..
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ॥ ७.३५.५२ ॥
niḥsvādhyāyavaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam . vāyuprakopāt_ötrailokyaṃ nirayasthamivābhavat .. 7.35.52 ..
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ७.३५.५३ ॥
tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ . prajāpatiṃ samādhāvanduḥkhitāśca sukhecchayā .. 7.35.53 ..
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ७.३५.५४ ॥
ūcuḥ prāñjalayo devā mahodaranibhodarāḥ . tvayā nu bhagavansṛṣṭāḥ prajānātha caturvidhāḥ .. 7.35.54 ..
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ॥ ७.३५.५५ ॥
tvayā datto 'yamasmākamāyuṣaḥ pavanaḥ patiḥ . so 'smānprāṇeśvaro bhūtvā kasmādeṣo 'dya sattama .. 7.35.55 ..
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ ७.३५.५६ ॥
rurodha duḥkhaṃ janayannantaḥpura iva striyaḥ . tasmāttvāṃ śaraṇaṃ prāptā vāyunohatā vayam .. 7.35.56 ..
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ ७.३५.५७ ॥
etatprajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ . kāraṇāditi coktvāsau prajāḥ punarabhāṣata .. 7.35.57 ..
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ७.३५.५८ ॥
yasmiṃśca kāraṇe vāyuścukrodha ca rurodha ca . prajāḥ śṛṇudhvaṃ tatsarvaṃ śrotavyaṃ cātmanaḥ kṣamam .. 7.35.58 ..
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ॥ ७.३५.५९ ॥
putrastasyāmareśena indreṇādya nipātitaḥ . rāhorvacanamāsthāya tataḥ sa kupito 'nilaḥ .. 7.35.59 ..
अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ॥ ७.३५.६० ॥
aśarīraḥ śarīreṣu vāyuścarati pālayan . śarīraṃ hi vinā vāyuṃ samatāṃ yāti dārubhiḥ .. 7.35.60 ..
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ ७.३५.६१ ॥
vāyuḥ prāṇaḥ sukhaṃ vāyurvāyuḥ sarvamidaṃ jagat . vāyunā samparityaktaṃ na sukhaṃ vindate jagat .. 7.35.61 ..
अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ७.३५.६२ ॥
adyaiva ca parityaktaṃ vāyunā jagadāyuṣā . adyaiva te nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ .. 7.35.62 ..
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ७.३५.६३ ॥
tadyāmastatra yatrāste māruto rukprado hi naḥ . mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutāḥ .. 7.35.63 ..
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ७.३५.६४ ॥
tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṅgaguhyakaiḥ . jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ .. 7.35.64 ..
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ७.३५.६५ ॥
tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ . caturmukho vīkṣya kṛpāmathākarotsadevagandharvarṣiyakṣarākṣasaiḥ .. 7.35.65 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पंचत्रिंशः सर्गः ॥ ३५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe paṃcatriṃśaḥ sargaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In