न च अस्य भविता कश्चिद् सदृशः शास्त्र-दर्शने । वरुणः च वरम् प्रादात् न अस्य मृत्युः भविष्यति । वर्ष-अयुत-शतेन अपि मद्-पाशात् उदकात् अपि ॥ ७।३६।१५ ॥
TRANSLITERATION
na ca asya bhavitā kaścid sadṛśaḥ śāstra-darśane . varuṇaḥ ca varam prādāt na asya mṛtyuḥ bhaviṣyati . varṣa-ayuta-śatena api mad-pāśāt udakāt api .. 7.36.15 ..
एषा इव च अन्ये च महा-कपि-इन्द्राः सुग्रीव-मैन्द-द्विविदाः स नीलाः । स तार-तारेय-नलाः स रम्भाः त्वद्-कारणात् राम सुरैः हि सृष्टाः ॥ ७।३६।५० ॥
TRANSLITERATION
eṣā iva ca anye ca mahā-kapi-indrāḥ sugrīva-mainda-dvividāḥ sa nīlāḥ . sa tāra-tāreya-nalāḥ sa rambhāḥ tvad-kāraṇāt rāma suraiḥ hi sṛṣṭāḥ .. 7.36.50 ..