This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 36

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.१ ।।
tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ | śiśukaṃ taṃ samādāya uttasthau dhāturagrataḥ || 7.36.1 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   1

चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.२ ।।
calakuṇḍalamaulisraktapanīyavibhūṣaṇaḥ | pādayornyapatadvāyustisropasthāya vedhase || 7.36.2 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   2

तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.३ ।।
taṃ tu vedavidā tena lambābharaṇaśobhinā | vāyumutthāpya hastena śiśuṃ taṃ parimṛṣṭavān || 7.36.3 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   3

स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.४ ।।
spṛṣṭamātrastataḥ so 'tha salīlaṃ padmayoninā | jalasiktaṃ yathā sasyaṃ punarjīvitamāptavān || 7.36.4 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   4

प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.५ ।।
prāṇavantamimaṃ dṛṣṭvā prāṇo gandhavaho mudā | cacāra sarvabhūteṣu sanniruddhaṃ yathā purā || 7.36.5 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   5

मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.६ ।।
marudrodhādvinirmuktāstāḥ prajā muditā 'bhavan | śītadāhavinirmuktāḥ padminya iva sāmbujāḥ || 7.36.6 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   6

ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.७ ।।
tatastriyugmastrikakutऺ्itradhāmā tridaśārcitaḥ | uvāca devatā brahmā mārutapriyakāmyayā || 7.36.7 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   7

भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.८ ।।
bho mahendreśavaruṇaprajeśvaradhaneśvarāḥ | jānatāmapi vaḥ sarvaṃ vakṣyāmi śrūyatāṃ hitam || 7.36.8 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   8

अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.९ ।।
anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati | tadvadadhvaṃ varānsarve mārutasyāsya tuṣṭaye || 7.36.9 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   9

ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.१० ।।
tataḥ sahasranayanaḥ prītiyuktaḥ śubhānanaḥ | kuśeśayamayīṃ mālāmutkṣipyedaṃ vaco 'bravīt || 7.36.10 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   10

मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.११ ।।
matkarotsṛṣṭavajreṇa hanurasya yathā hataḥ | nāmnā vai kapiśārdūlo bhavitā hanumāniti || 7.36.11 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   11

अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.१२ ।।
ahamasya pradāsyāmi paramaṃ varamadbhutam | itaḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati || 7.36.12 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   12

मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.१३ ।।
mārtaṇḍastvabravīttatra bhagavāṃstimirāpahaḥ | tejaso 'sya madīyasya dadāmi śatikāṃ kalām || 7.36.13 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   13

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.१४ ।।
yadā tu śāstrāṇyadhyetuṃ śaktirasya bhaviṣyati | tadāsya śāstraṃ dāsyāmi yena vāggmī bhaviṣyati || 7.36.14 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   14

नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.१५ ।।
nacāsya bhavitā kaścitsadṛśaḥ śāstradarśane | varuṇaśca varaṃ prādānnāsya mṛtyurbhaviṣyati | varṣāyutaśatenāpi matpāśādudakādapi || 7.36.15 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   15

यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.१६ ।।
yamo daṇḍādavadhyatvamarogatvaṃ ca nityaśaḥ | varaṃ dadāmi santuṣṭa aviṣādaṃ ca saṃyuge || 7.36.16 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   16

गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। ७.३६.१७ ।।
gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati | ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ || 7.36.17 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   17

मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। ७.३६.१८ ।।
matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati | ityevaṃ śaṅkareṇāpi datto 'sya paramo varaḥ || 7.36.18 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   18

सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। ७.३६.१९ ।।
sarveṣāṃ brahmadaṇḍānāmavadhyo 'yaṃ bhaviṣyati | dīrghāyuśca mahātmā ca iti brahmābravīdvacaḥ || 7.36.19 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   19

विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। ७.३६.२० ।।
viśvakarmā ca dṛṣṭvainaṃ bālasūryopamaṃ śiśum | śilpināṃ pravaraḥ prādādvaramasya mahāmatiḥ || 7.36.20 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   20

मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। ७.३६.२१ ।।
matkṛtāni ca śastrāṇi yāni divyāni saṃyuge | tairavadhyatvamāpannaścirajīvī bhaviṣyati || 7.36.21 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   21

ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। ७.३६.२२ ।।
tataḥ surāṇāṃ tu varairdṛṣṭvā hyenamalaṅkṛtam | caturmukhastuṣṭamanā vāyumāha jagadguruḥ || 7.36.22 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   22

अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। ७.३६.२३ ।।
amitrāṇāṃ bhayakaro mitrāṇāmabhayaṅkaraḥ | ajeyo bhavitā putrastava māruta mārutiḥ || 7.36.23 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   23

कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। ७.३६.२४ ।।
kāmarūpaḥ kāmacārī kāmagaḥ plavatāṃ varaḥ | bhavatyavyāhatagatiḥ kīrtimāṃśca bhaviṣyati || 7.36.24 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   24

रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। ७.३६.२५ ।।
rāvaṇotsādanārthāni rāmapriyakaraṇi ca | romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge || 7.36.25 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   25

एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ।। ७.३६.२६ ।।
evamuktvā tamāmantrya mārutaṃ tvamaraiḥ saha | yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ || 7.36.26 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   26

सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। ७.३६.२७ ।।
so 'pi gandhavahaḥ putraṃ pragṛhya gṛhamānayat | añjanāyāstamācakhyau varadattaṃ vinirgataḥ || 7.36.27 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   27

प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। ७.३६.२८ ।।
prāpya rāma varāneṣa varadānasamanvitaḥ | balenātmani saṃsthena so 'pūryata yathā 'rṇavaḥ || 7.36.28 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   28

तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। ७.३६.२९ ।।
tarasā pūryamāṇo 'pi tadā vānarapuṅgavaḥ | āśrameṣu maharṣīṇāmaparādhyati nirbhayaḥ || 7.36.29 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   29

स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। ७.३६.३० ।।
srugbhāṇḍānyagnihotraṃ ca valkalājinasañcayān | bhagnavicchinnavidhvastānsaṃśāntānāṃ karotyayam || 7.36.30 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   30

एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। ७.३६.३१ ।।
evaṃvidhāni karmāṇi prāvartata mahābalaḥ | sarveṣāṃ brahmadaṇḍānāmavadhyaḥ śambhunā kṛtaḥ || 7.36.31 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   31

जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। ७.३६.३२ ।।
jānanta ṛṣayastaṃ vai sahante tasya śaktitaḥ || 7.36.32 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   32

यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। ७.३६.३३ ।।
yathā kesariṇā tveṣa vāyunā so 'ñjanāsutaḥ | pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ || 7.36.33 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   33

ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। ७.३६.३४ ।।
tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ | śepurenaṃ raghuśreṣṭha nātikruddhātimanyavaḥ || 7.36.34 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   34

बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। ७.३६.३५ ।।
bādhase yatsamāśritya balamasmānplavaṅgama | taddīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ | yadā te smāryate kīrtistadā te vardhate balam || 7.36.35 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   35

ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। ७.३६.३६ ।।
tatassa hṛtatejaujā maharṣivacanaujasā | eṣośramāṇi tānyeva mṛdubhāvaṃ gato 'carat || 7.36.36 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   36

अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। ७.३६.३७ ।।
atharkṣarajaso nāma vālisugrīvayoḥ pitā | sarvavānararājā ' 'sīttejasā bhāskaraprabhaḥ || 7.36.37 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   37

स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। ७.३६.३८ ।।
sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ | sa ca ṛkṣarajā nāma kāladharmeṇa saṅgataḥ || 7.36.38 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   38

तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ७.३६.३९ ।।
tasminnastamite cātha mantribhirmantrakovidaiḥ | pitrye pade kṛto vālī sugrīvo vālinaḥ pade || 7.36.39 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   39

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। ७.३६.४० ।।
sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam | ābālyaṃ sakhyamabhavadanilasyāgninā yathā || 7.36.40 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   40

एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। ७.३६.४१ ।।
eṣa śāpavaśādeva na veda balamātmanaḥ | vālisugrīvayorvairaṃ yadā rāma samutthitam || 7.36.41 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   41

न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। ७.३६.४२ ।।
na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā || 7.36.42 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   42

देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। ७.३६.४३ ।।
deva jānāti na hyeṣa balamātmani mārutiḥ | ṛṣiśāpāhṛtabalastadaiṣa kapisattamaḥ || 7.36.43 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   43

सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। ७.३६.४४ ।।
siṃhaḥ kuñjararuddho vā āsthitaḥ sahito raṇe || 7.36.44 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   44

पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। ७.३६.४५ ।।
parākramotsāhamatipratāpasauśīlyamādhuryanayānayaiśca | gāmbhīryacāturyasuvīryadhairyairhanūmataḥ ko 'bhyadhiko 'sti loke || 7.36.45 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   45

असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। ७.३६.४६ ।।
asau punarvyākaraṇaṃ grahīṣyansūryonmukhaḥ praṣṭumanā kapīndraḥ | udyadgirerastagiriṃ jagāma granthaṃ mahaddhārayanaprameyaḥ || 7.36.46 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   46

ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। ७.३६.४७ ।।
sasūtravṛttyarthapadaṃ mahārthaṃ sasaṅgrahaṃ sāddhyati vai kapīndraḥ | nahyasya kaścitsadṛśo 'sti śāstre vaiśārade cchandagatau tathaiva || 7.36.47 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   47

सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ७.३६.४८ ।।
sarvāsu vidyāsu tapovidhāne praspardhate 'yo hi guruṃ surāṇām | so 'yaṃ navavyākaraṇārthavettā brahmā bhaviṣyatyapi te prasādāt || 7.36.48 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   48

प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। ७.३६.४९ ।।
pravīvivakṣoriva sāgarasya lokāndidhakṣoriva pāvakasyayugakṣaye hyeva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt || 7.36.49 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   49

एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। ७.३६.५० ।।
eṣeva cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ | satāratāreyanalāḥ sarambhāstvatkāraṇādrāma surairhi sṛṣṭāḥ || 7.36.50 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   50

तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ।। ७.३६.५१ ।।
tadetkathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi | hanūmato bālabhāve karmaitatkathitaṃ mayā || 7.36.51 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   51

श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ७.३६.५२ ।।
śrutvā 'gastyasya kathitaṃ rāmaḥ saumitrireva ca | vismayaṃ paramaṃ jagmurvānarā rākṣasaiḥ saha || 7.36.52 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   52

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। ७.३६.५३ ।।
agastyastvabravīdrāmaṃ sarvametachrutaṃ tvayā | dṛṣṭaḥ sambhāṣitaścāsi rāma gacchāmahe vayam || 7.36.53 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   53

श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। ७.३६.५४ ।।
śrutvaitadrāghavo vākyamagastyasyogratejasaḥ | prāñjaliḥ praṇataścāpi maharṣimidamabravīt || 7.36.54 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   54

अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। ७.३६.५५ ।।
adya me devatā hṛṣṭāḥ pitaraḥ prapitāmahāḥ | yuṣmākaṃ darśanādeva nityaṃ tuṣṭāḥ sabāndhavāḥ || 7.36.55 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   55

विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ७.३६.५६ ।।
vijñāpyaṃ tu mamaitaddhi yadvadāmyāgataspṛhaḥ | tadbhavadbhirmama kṛte kartavyamanukampayā || 7.36.56 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   56

पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ७.३६.५७ ।।
paurajānapadānsthāpya svakāryeṣvahamāgataḥ | kratūneva kariṣyāmi prabhāvādbhavatāṃ satām || 7.36.57 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   57

सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। ७.३६.५८ ।।
sadasyā mama yajñeṣu bhavanto nityameva tat | bhaviṣyatha mahāvīryā mamānugrahakāṅkṣiṇaḥ || 7.36.58 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   58

अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। ७.३६.५९ ।।
ahaṃ yuṣmānsamāśritya taponirdhūtakalmaṣān | anugrahītaḥ pitṛbhirbhaviṣyāmi sunirvṛtaḥ || 7.36.59 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   59

तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। ७.३६.६० ।।
tadāgantavyamaniśaṃ bhavadbhiriha saṅgataiḥ | agastyādyāstu tacchrutvā ṛṣayaḥ saṃśitavratāḥ || 7.36.60 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   60

एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। ७.३६.६१ ।।
evamastviti taṃ coktvā prayātumupacakramuḥ || 7.36.61 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   61

एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। ७.३६.६२ ।।
evamuktvā gatāḥ sarve ṛṣayaste yathāgatam | rāghavaśca tamevārthaṃ cintayāmāsa vismitaḥ || 7.36.62 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   62

ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। ७.३६.६३ ।।
tato 'staṃ bhāskare yāte visṛjya nṛpavānarān | sandhyāmupāsya vidhivattadā naravarottamaḥ | pravṛttāyāṃ rajanyāṃ tu so 'ntaḥpuracaro 'bhavat || 7.36.63 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   63

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ।। ३६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭtriṃśaḥ sargaḥ || 36 ||

Kanda : Uttara Kanda

Sarga :   36

Shloka :   64

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In