This overlay will guide you through the buttons:

| |
|
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ ७.३७.१ ॥
abhiṣikte tu kākutsthe dharmeṇa viditātmani . vyatītā yā niśā pūrvā paurāṇāṃ harṣavardhinī .. 7.37.1 ..
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ ७.३७.२ ॥
tasyāṃ rajanyāṃ vyuṣṭāyāṃ prātarnṛpatibodhakāḥ . vandinaḥ samupātiṣṭhansaumyā nṛpativeśmani .. 7.37.2 ..
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ॥ ७.३७.३ ॥
te raktakaṇṭhinaḥ sarve kinnarā iva śikṣitāḥ . tuṣṭuvurnapatiṃ vīraṃ yathāvat sampraharṣiṇaḥ .. 7.37.3 ..
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन । जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ७.३७.४ ॥
vīra saumya prabudhyasva kausalyāprītivardhana . jagaddhi sarvaṃ svapiti tvayi supte narādhipa .. 7.37.4 ..
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ७.३७.५ ॥
vikramaste yathā viṣṇo rūpaṃ caivāśvinoriva . buddhyā bṛhaspatestulyaḥ prajāpatisamo hyasi .. 7.37.5 ..
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ७.३७.६ ॥
kṣamā te pṛthivītulyā tejasā bhāskaropamaḥ . vegaste vāyunā tulyo gāmbhīryamudadheriva .. 7.37.6 ..
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७.३७.७ ॥
aprakampyo yatā sthāṇuścandre saumyatvamīdṛśam . nedṛśāḥ pārthivāḥ pūrvaṃ bhavitāro narādhipa .. 7.37.7 ..
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः । न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ७.३७.८ ॥
yathā tvamatidurdharṣo dharmanityaḥ prajāhitaḥ . na tvāṃ jahāti kīrtiśca lakṣmīśca puruṣarṣabha .. 7.37.8 ..
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ ७.३७.९ ॥
śrīśca dharmaśca kākutstha tvayi nityaṃ pratiṣṭhitau . etāścānyāśca madhurā vandibhiḥ parikīrtitāḥ .. 7.37.9 ..
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ ७.३७.१० ॥
sūtāśca saṃstavairdivyairbodhayanti sma rāghavam . stutibhiḥ stūyamānābhiḥ pratyabudhyata rāghavaḥ .. 7.37.10 ..
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ७.३७.११ ॥
sa tadvihāya śayanaṃ pāṇḍarācchādanāstṛtam . uttasthau nāgaśayanāddharirnārāyaṇo yathā .. 7.37.11 ..
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः । सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ ७.३७.१२ ॥
tamutthitaṃ mahātmānaṃ prahvāḥ prāñjalayo narāḥ . salilaṃ bhājanaiḥ śubhrairupatasthuḥ sahasraśaḥ .. 7.37.12 ..
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥ ७.३७.१३ ॥
kṛtodakaśucirbhūtvā kāle hutahutāśanaḥ . devāgāraṃ jagāmāśu puṇyamikṣvākusevitam .. 7.37.13 ..
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि । बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ॥ ७.३७.१४ ॥
tatra devānpita'nviprānarcayitvā yathāvidhi . bāhyakakṣāntaraṃ rāmo nirjagāma janairvṛtaḥ .. 7.37.14 ..
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ ७.३७.१५ ॥
upatasthurmahātmāno mantriṇaḥ sapurohitāḥ . vasiṣṭhapramukhāḥ sarve dīpyamānā ivāgnayaḥ .. 7.37.15 ..
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः । रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ॥ ७.३७.१६ ॥
kṣatriyāśca mahātmāno nānājanapadeśvarāḥ . rāmasyopāviśanpārśve śakrasyeva yathā 'marāḥ .. 7.37.16 ..
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ ७.३७.१७ ॥
bharato lakṣmaṇaścātra śatrughnaśca mahāyaśāḥ . upāsāñcakrire hṛṣṭā vedāstraya ivādhvaram .. 7.37.17 ..
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥ ७.३७.१८ ॥
yātāḥ prāñjalayo bhūtvā kiṅkarā muditānanāḥ . muditā nāma pārśvasthā bahavaḥ samupāviśan .. 7.37.18 ..
वानराश्च महावीर्या विंशतिः कामरूपिणः । सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ ७.३७.१९ ॥
vānarāśca mahāvīryā viṃśatiḥ kāmarūpiṇaḥ . sugrīvapramukhā rāmamupāsante mahaujasaḥ .. 7.37.19 ..
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः । उपासते महात्मानं धनेशमिव गुह्यकाः ॥ ७.३७.२० ॥
vibhīṣaṇaśca rakṣobhiścaturbhiḥ parivāritaḥ . upāsate mahātmānaṃ dhaneśamiva guhyakāḥ .. 7.37.20 ..
तथा निगमवृद्धाश्च कुलीना ये च मानवाः । शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ॥ ७.३७.२१ ॥
tathā nigamavṛddhāśca kulīnā ye ca mānavāḥ . śirasā ' 'vandya rājānamupāsante vicakṣaṇāḥ .. 7.37.21 ..
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ ७.३७.२२ ॥
tathā parivṛto rājā śrīmadbhirṛṣibhirvṛtaḥ . rājabhiśca mahāvīryairvānaraiśca sarākṣasaiḥ .. 7.37.22 ..
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते । अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ ७.३७.२३ ॥
yathā deveśvaro nityamṛṣibhiḥ samupāsyate . adhikastena rūpeṇa sahasrākṣādvirocate .. 7.37.23 ..
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ ७.३७.२४ ॥
teṣāṃ samupaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ . kathyante dharmasaṃyuktāḥ purāṇajñairmahātmabhiḥ .. 7.37.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptatriṃśaḥ sargaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In