This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 38

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ।। ७.३८.१ ।।
evamāste mahābāhurahanyahani rāghavaḥ | praśāsatsarvakāryāṇi paurajānapadeṣu ca || 7.38.1 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   1

ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.२ ।।
tataḥ katipayāhaḥsu vaidehaṃ mithilādhipam | rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha || 7.38.2 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   2

भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ।। ७.३८.३ ।।
bhavānhi gatiravyagrā bhavatā pālitā vayam | bhavatastejasogreṇa rāvaṇo nihato mayā || 7.38.3 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   3

इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ।। ७.३८.४ ।।
ikṣvākūṇāṃ ca sarveṣāṃ maithilānāṃ ca sarvaśaḥ | atulāḥ prītayo rājansambandhakapurogamāḥ || 7.38.4 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   4

तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ।। ७.३८.५ ।।
tadbhavānsvapuraṃ yātu ratnānyādāya pārthiva | bharataśca sahāyārthaṃ pṛṣṭhataste 'nuyāsyati || 7.38.5 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   5

स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ।। ७.३८.६ ।।
sa tatheti nṛpaḥ kṛtvā rāghavaṃ vākyamabravīt | prīto 'smi bhavato rājandarśanena nayena ca || 7.38.6 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   6

यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ।। ७.३८.७ ।।
yānyetāni tu ratnāni madarthaṃ sañcitāni vai | duhitre tāni vai rājansarvāṇyeva dadāmi ca || 7.38.7 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   7

एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ।। ७.३८.८ ।।
evamuktvā tu kākutsthaṃ janako hṛṣṭamānasaḥ | prayayau mithilāṃ śrīmāṃstamanujñāya rāghavam || 7.38.8 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   8

ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.९ ।।
tataḥ prayāte janake kekayaṃ mātulaṃ prabhuḥ | rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha || 7.38.9 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   9

इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ।। ७.३८.१० ।।
idaṃ rājyamahaṃ caiva bharataśca salakṣmaṇaḥ | āyattāstvaṃ hi no rājangatiśca puruṣarṣabha || 7.38.10 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   10

राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। ७.३८.११ ।।
rājā hi vṛddhaḥ santāpaṃ tvadarthamupayāsyati | tasmādgamanamadyaiva rocate tava pārthiva || 7.38.11 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   11

लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ।। ७.३८.१२ ।।
lakṣmaṇenānuyātreṇa pṛṣṭhato 'nugamiṣyate | dhanamādāya vipulaṃ ratnāni vividhāni ca || 7.38.12 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   12

युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। ७.३८.१३ ।।
yudhājittu tathetyāha gamanaṃ prati rāghavam | ratnāni ca dhanaṃ caiva tvayyevākṣayyamastviti || 7.38.13 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   13

प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। ७.३८.१४ ।।
pradakṣiṇaṃ sa rājānaṃ kṛtvā kekayavardhanaḥ | rāmeṇa hi kṛtaḥ pūrvamabhivādya pradakṣiṇam || 7.38.14 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   14

लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। ७.३८.१५ ।।
lakṣmaṇena sahāyena prayātaḥ kekayeśvaraḥ | hate 'sure yathā vṛtre viṣṇunā saha vāsavaḥ || 7.38.15 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   15

तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। ७.३८.१६ ।।
taṃ visṛjya tato rāmo vayasyamakutobhayam | pratardanaṃ kāśipatiṃ pariṣvajyedamabravīt || 7.38.16 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   16

दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। ७.३८.१७ ।।
darśitā bhavatā prītirdarśitaṃ sauhṛdaṃ param | udyogaśca kṛto rājanbharatena tvayā saha || 7.38.17 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   17

तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। ७.३८.१८ ।।
tadbhavānadya kāśeya purīṃ vārāṇasīṃ vraja | ramaṇīyāṃ tvayā guptāṃ suprakāśāṃ sutoraṇām || 7.38.18 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   18

एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। ७.३८.१९ ।।
etāvaduktvā cotthāya kākutsthaḥ paramāsanāt | paryaṣvajata dharmātmā nirantaramurogatam || 7.38.19 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   19

विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। ७.३८.२० ।।
visarjayāmāsa tadā kausalyānandavardhanaḥ | rāghaveṇābhyanujñātaḥ kāśīśo 'pyakutobhayaḥ | vārāṇasīṃ yayau tūrṇaṃ rāghaveṇa visarjitaḥ || 7.38.20 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   20

विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। ७.३८.२१ ।।
visṛjya taṃ kāśipatiṃ triśataṃ pṛthivīpatīn | prahasanrāghavo vākyamuvāca madhurākṣaram || 7.38.21 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   21

भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। ७.३८.२२ ।।
bhavatāṃ prītiravyagrā tejasā parirakṣitā | dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā || 7.38.22 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   22

युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। ७.३८.२३ ।।
yuṣmākaṃ cānubhāvena tejasā ca mahātmanām | hato durātmā durbuddhī rāvaṇo rākṣasādhamaḥ || 7.38.23 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   23

हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। ७.३८.२४ ।।
hetumātramahaṃ tatra bhavatāṃ tejasā hataḥ | rāvaṇaḥ sagaṇo yuddhe saputrāmātyabāndhavaḥ || 7.38.24 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   24

भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। ७.३८.२५ ।।
bhavantaśca samānītā bharatena mahātmanā | śrutvā janakarājasya kānanāttanayāṃ hṛtām || 7.38.25 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   25

उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। ७.३८.२६ ।।
udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām | kālo vyatītaḥ sumahāngamanaṃ rocayāmyataḥ || 7.38.26 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   26

प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। ७.३८.२७ ।।
pratyūcustaṃ ca rājāno harṣeṇa mahatā vṛtāḥ | diṣṭyāṃ tvaṃ vijayī rāma svarājye 'pi pratiṣṭhitaḥ || 7.38.27 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   27

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ।। ७.३८.२८ ।।
diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ | eṣa naḥ paramaḥ kāma eṣā naḥ pītiruttamā || 7.38.28 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   28

यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।। ७.३८.२९ ।।
yattvāṃ vijayinaṃ rāma paśyāmo hataśātravam || 7.38.29 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   29

एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। ७.३८.३० ।।
etattvayyupapannaṃ ca yadasmāṃstvaṃ praśaṃsase | praśaṃsārha na jānīmaḥ praśaṃsāṃ vaktumīdṛśīm || 7.38.30 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   30

आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। ७.३८.३१ ।।
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān | vartāmahe mahābāho prītyātra mahatā vṛtāḥ | bhavecca te mahārāja prītirasmāsu nityadā || 7.38.31 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   31

बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। ७.३८.३२ ।।
bāḍhamityeva rājāno harṣeṇa paramānvitāḥ | ucuḥ prāñjalayaḥ sarve rāghavaṃ gamanotsukāḥ || 7.38.32 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   32

पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।। ७.३८.३३ ।।
pūjitāścaiva rāmeṇa jagmurdeśānsvakānsvakān || 7.38.33 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः ।। ३८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭātriṃśaḥ sargaḥ || 38 ||

Kanda : Uttara Kanda

Sarga :   38

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In