This overlay will guide you through the buttons:

| |
|
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ ७.३८.१ ॥
evamāste mahābāhurahanyahani rāghavaḥ . praśāsatsarvakāryāṇi paurajānapadeṣu ca .. 7.38.1 ..
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.२ ॥
tataḥ katipayāhaḥsu vaidehaṃ mithilādhipam . rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha .. 7.38.2 ..
भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ७.३८.३ ॥
bhavānhi gatiravyagrā bhavatā pālitā vayam . bhavatastejasogreṇa rāvaṇo nihato mayā .. 7.38.3 ..
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥ ७.३८.४ ॥
ikṣvākūṇāṃ ca sarveṣāṃ maithilānāṃ ca sarvaśaḥ . atulāḥ prītayo rājansambandhakapurogamāḥ .. 7.38.4 ..
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ॥ ७.३८.५ ॥
tadbhavānsvapuraṃ yātu ratnānyādāya pārthiva . bharataśca sahāyārthaṃ pṛṣṭhataste 'nuyāsyati .. 7.38.5 ..
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ॥ ७.३८.६ ॥
sa tatheti nṛpaḥ kṛtvā rāghavaṃ vākyamabravīt . prīto 'smi bhavato rājandarśanena nayena ca .. 7.38.6 ..
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७.३८.७ ॥
yānyetāni tu ratnāni madarthaṃ sañcitāni vai . duhitre tāni vai rājansarvāṇyeva dadāmi ca .. 7.38.7 ..
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ७.३८.८ ॥
evamuktvā tu kākutsthaṃ janako hṛṣṭamānasaḥ . prayayau mithilāṃ śrīmāṃstamanujñāya rāghavam .. 7.38.8 ..
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.९ ॥
tataḥ prayāte janake kekayaṃ mātulaṃ prabhuḥ . rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha .. 7.38.9 ..
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ ७.३८.१० ॥
idaṃ rājyamahaṃ caiva bharataśca salakṣmaṇaḥ . āyattāstvaṃ hi no rājangatiśca puruṣarṣabha .. 7.38.10 ..
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ ७.३८.११ ॥
rājā hi vṛddhaḥ santāpaṃ tvadarthamupayāsyati . tasmādgamanamadyaiva rocate tava pārthiva .. 7.38.11 ..
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ॥ ७.३८.१२ ॥
lakṣmaṇenānuyātreṇa pṛṣṭhato 'nugamiṣyate . dhanamādāya vipulaṃ ratnāni vividhāni ca .. 7.38.12 ..
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ ७.३८.१३ ॥
yudhājittu tathetyāha gamanaṃ prati rāghavam . ratnāni ca dhanaṃ caiva tvayyevākṣayyamastviti .. 7.38.13 ..
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ ७.३८.१४ ॥
pradakṣiṇaṃ sa rājānaṃ kṛtvā kekayavardhanaḥ . rāmeṇa hi kṛtaḥ pūrvamabhivādya pradakṣiṇam .. 7.38.14 ..
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ ७.३८.१५ ॥
lakṣmaṇena sahāyena prayātaḥ kekayeśvaraḥ . hate 'sure yathā vṛtre viṣṇunā saha vāsavaḥ .. 7.38.15 ..
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ ७.३८.१६ ॥
taṃ visṛjya tato rāmo vayasyamakutobhayam . pratardanaṃ kāśipatiṃ pariṣvajyedamabravīt .. 7.38.16 ..
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ ७.३८.१७ ॥
darśitā bhavatā prītirdarśitaṃ sauhṛdaṃ param . udyogaśca kṛto rājanbharatena tvayā saha .. 7.38.17 ..
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ ७.३८.१८ ॥
tadbhavānadya kāśeya purīṃ vārāṇasīṃ vraja . ramaṇīyāṃ tvayā guptāṃ suprakāśāṃ sutoraṇām .. 7.38.18 ..
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ ७.३८.१९ ॥
etāvaduktvā cotthāya kākutsthaḥ paramāsanāt . paryaṣvajata dharmātmā nirantaramurogatam .. 7.38.19 ..
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ ७.३८.२० ॥
visarjayāmāsa tadā kausalyānandavardhanaḥ . rāghaveṇābhyanujñātaḥ kāśīśo 'pyakutobhayaḥ . vārāṇasīṃ yayau tūrṇaṃ rāghaveṇa visarjitaḥ .. 7.38.20 ..
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ ७.३८.२१ ॥
visṛjya taṃ kāśipatiṃ triśataṃ pṛthivīpatīn . prahasanrāghavo vākyamuvāca madhurākṣaram .. 7.38.21 ..
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ ७.३८.२२ ॥
bhavatāṃ prītiravyagrā tejasā parirakṣitā . dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā .. 7.38.22 ..
युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ ७.३८.२३ ॥
yuṣmākaṃ cānubhāvena tejasā ca mahātmanām . hato durātmā durbuddhī rāvaṇo rākṣasādhamaḥ .. 7.38.23 ..
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ ७.३८.२४ ॥
hetumātramahaṃ tatra bhavatāṃ tejasā hataḥ . rāvaṇaḥ sagaṇo yuddhe saputrāmātyabāndhavaḥ .. 7.38.24 ..
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ ७.३८.२५ ॥
bhavantaśca samānītā bharatena mahātmanā . śrutvā janakarājasya kānanāttanayāṃ hṛtām .. 7.38.25 ..
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ ७.३८.२६ ॥
udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām . kālo vyatītaḥ sumahāngamanaṃ rocayāmyataḥ .. 7.38.26 ..
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ॥ ७.३८.२७ ॥
pratyūcustaṃ ca rājāno harṣeṇa mahatā vṛtāḥ . diṣṭyāṃ tvaṃ vijayī rāma svarājye 'pi pratiṣṭhitaḥ .. 7.38.27 ..
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ॥ ७.३८.२८ ॥
diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ . eṣa naḥ paramaḥ kāma eṣā naḥ pītiruttamā .. 7.38.28 ..
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥ ७.३८.२९ ॥
yattvāṃ vijayinaṃ rāma paśyāmo hataśātravam .. 7.38.29 ..
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ ७.३८.३० ॥
etattvayyupapannaṃ ca yadasmāṃstvaṃ praśaṃsase . praśaṃsārha na jānīmaḥ praśaṃsāṃ vaktumīdṛśīm .. 7.38.30 ..
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ७.३८.३१ ॥
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān . vartāmahe mahābāho prītyātra mahatā vṛtāḥ . bhavecca te mahārāja prītirasmāsu nityadā .. 7.38.31 ..
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ७.३८.३२ ॥
bāḍhamityeva rājāno harṣeṇa paramānvitāḥ . ucuḥ prāñjalayaḥ sarve rāghavaṃ gamanotsukāḥ .. 7.38.32 ..
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ७.३८.३३ ॥
pūjitāścaiva rāmeṇa jagmurdeśānsvakānsvakān .. 7.38.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭātriṃśaḥ sargaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In