This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 39

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। ७.३९.१ ।।
te prayātā mahātmānaḥ pārthivāste prahṛṣṭavat | gajavājisahasraughaiḥ kampayanto vasundharām || 7.39.1 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   1

अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। ७.३९.२ ।।
akṣauhiṇyo hi tatrāsanrāghavārthe samudyatāḥ | bharatasyājñayā 'nekāḥ prahṛṣṭā balavāhanāḥ || 7.39.2 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   2

ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। ७.३९.३ ।।
ūcuste ca mahīpālā baladarpasamanvitāḥ | na rāmarāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam || 7.39.3 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   3

भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ७.३९.४ ।।
bharatena vayaṃ paścātsamānītā nirarthakam | hatā hi rākṣasāḥ kṣipraṃ pārthivaiḥ syurna saṃśayaḥ || 7.39.4 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   4

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। ७.३९.५ ।।
rāmasya bāhuvīryeṇa rakṣitā lakṣmaṇasya ca | sukhaṃ pāresamudrasya yudhyema vigatajvarāḥ || 7.39.5 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   5

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। ७.३९.६ ।।
etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ | kathayantaḥ svarājyāni jagmurharṣasamanvitāḥ || 7.39.6 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   6

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। ७.३९.७ ।।
svāni rājyāni mukhyāni ṛddhāni muditāni ca | samṛddhadhanadhānyāni pūrṇāni vasumanti ca || 7.39.7 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   7

यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। ७.३९.८ ।।
yathāpurāṇi te gatvā ratnāni vividhānyatha | rāmasya priyakāmārthamupahārān nṛpā daduḥ || 7.39.8 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   8

अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। ७.३९.९ ।।
aśvānyānāni ratnāni hastinaśca madotkaṭān | candanāni ca mukhyāni divyānyābharaṇāni ca || 7.39.9 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   9

मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। ७.३९.१० ।।
maṇimuktāpravālāṃstu dāsyo rūpasamanvitāḥ | ajāvikāṃśca vividhān rathāṃstu vividhāndaduḥ || 7.39.10 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   10

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। ७.३९.११ ।।
bharato lakṣmaṇaścaiva śatrughnaśca mahābalāḥ | ādāya tāni ratnāni svāṃ purīṃ punarāgatāḥ || 7.39.11 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   11

आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। ७.३९.१२ ।।
āgamya ca purīṃ ramyāmayodhyāṃ puruṣarṣabhāḥ | tāni ratnāni citrāṇi rāmāya samupāharan || 7.39.12 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   12

प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। ७.३९.१३ ।।
pratigṛhya ca tatsarvaṃ rāmaḥ prītisamanvitaḥ | sugrīvāya dadau rājñe mahātmā kṛtakarmaṇe || 7.39.13 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   13

बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। ७.३९.१४ ।।
bibhīṣaṇāya ca dadau tathānyebhyo 'pi rāghavaḥ | rākṣasebhyaḥ kapibhyaśca yairvṛto jayamāptavān || 7.39.14 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   14

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। ७.३९.१५ ।।
te sarve rāmadattāni ratnāni kapirākṣasāḥ | śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ || 7.39.15 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   15

हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। ७.३९.१६ ।।
hanūmantaṃ ca nṛpatirikṣvākūṇāṃ mahārathaḥ | aṅgadaṃ ca mahābāhumaṅkamāropya vīryavān || 7.39.16 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   16

रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। ७.३९.१७ ।।
rāmaḥ kamalapatrākṣaḥ sugrīvamidamabravīt | aṅgadaste suputro 'yaṃ mantrī cāpyanilātmajaḥ || 7.39.17 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   17

सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। ७.३९.१८ ।।
sugrīvamantrite yuktau mama cāpi hite ratau | arhato vividhāṃ pūjāṃ tvatkṛte vai harīśvara || 7.39.18 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   18

इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। ७.३९.१९ ।।
ityuktvā vyavamucyāṅgādbhūṣaṇāni mahāyaśāḥ | sa babandha mahārhāṇi tadāṅgadahanūmatoḥ || 7.39.19 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   19

आभाष्य च महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। ७.३९.२० ।।
ābhāṣya ca mahāvīryānrāghavo yūthaparṣabhān | nīlaṃ nalaṃ kesariṇaṃ kumudaṃ gandhamādanam || 7.39.20 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   20

सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। ७.३९.२१ ।।
suṣeṇaṃ panasaṃ vīraṃ maindaṃ dvividameva ca | jāmbavantaṃ gavākṣaṃ ca vinataṃ dhūmrameva ca || 7.39.21 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   21

वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। ७.३९.२२ ।।
valīmukhaṃ prajaṅghaṃ ca sannādaṃ ca mahābalam | darīmukhaṃ dadhimukhamindrajānuṃ ca yūthapam || 7.39.22 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   22

मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। ७.३९.२३ ।।
madhuraṃ ślakṣṇayā vācā netrābhyāmāpibanniva | suhṛdo me bhavantaśca śarīraṃ bhrātarastathā || 7.39.23 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   23

युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। ७.३९.२४ ।।
yuṣmābhiruddhṛtaścāhaṃ vyasanātkānanaukasaḥ | dhanyo rājā ca sugrīvo bhavadbhiḥ suhṛdāṃ varaiḥ || 7.39.24 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   24

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। ७.३९.२५ ।।
evamuktvā dadau tebhyo bhūṣaṇāni yathārhataḥ | vajrāṇi ca mahārhāṇi sasvaje ca nararṣabhaḥ || 7.39.25 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   25

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ।। ७.३९.२६ ।।
te pibantaḥ sugandhīni madhūni madhupiṅgalāḥ | māṃsāni ca sumṛṣṭāni mūlāni ca phalāni ca || 7.39.26 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   26

एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। ७.३९.२७ ।।
evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro yayau tadā | muhūrtamiva te sarve rāmabhaktyā ca menire || 7.39.27 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   27

रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। ७.३९.२८ ।।
rāmo 'pi reme taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ | rākṣasaiśca mahāvīryairṛkṣaiścaiva mahābalaiḥ || 7.39.28 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   28

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। ७.३९.२९ ।।
evaṃ teṣāṃ yayau māso dvitīyaḥ śiśiraḥ sukham | vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ || 7.39.29 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   29

इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। ७.३९.३० ।।
ikṣvākunagare ramye parāṃ prītimupāsatām | rāmasya prītikaraṇaiḥ kālasteṣāṃ sukhaṃ yayau || 7.39.30 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः ।। ३९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonacatvāriṃśaḥ sargaḥ || 39 ||

Kanda : Uttara Kanda

Sarga :   39

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In