This overlay will guide you through the buttons:

| |
|
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥ ७.४.१ ॥
śrutvāgastyeritaṃ vākyaṃ rāmo vismayamāgataḥ . kathamāsīttu laṅkāyāṃ sambhavo rakṣasāṃ purā .. 7.4.1 ..
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ॥ ७.४.२ ॥
tataḥ śiraḥ kampayitvā tretāgnisamavigraham . tamagastyaṃ muhurdṛṣṭvā smayamāno 'bhyabhāṣata .. 7.4.2 ..
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ७.४.३ ॥
bhagavanpūrvamapyeṣā laṅkāsītpiśitāśinām . śrutvedaṃ bhagavadvākyaṃ jāto me vismayaḥ paraḥ .. 7.4.3 ..
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥ ७.४.४ ॥
pulastyavaṃśādudbhūtā rākṣasā iti naḥ śrutam . idānīmanyataścāpi sambhavaḥ kīrtitastvayā .. 7.4.4 ..
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि । रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ७.४.५ ॥
rāvaṇātkumbhakarṇācca prahastādvikaṭādapi . rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ .. 7.4.5 ..
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥ ७.४.६ ॥
ka eṣāṃ pūrvako brahmankinnāmā ca balotkaṭaḥ . aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ katham .. 7.4.6 ..
एतद्विस्तरतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ ७.४.७ ॥
etadvistarataḥ sarvaṃ kathayasva mamānagha . kutūhalamidaṃ mahyaṃ nuda bhānuryathā tamaḥ .. 7.4.7 ..
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ७.४.८ ॥
rāghavasya vacaḥ śrutvā saṃskārālaṅkṛtaṃ śubham . īṣadvismayamānastamagastyaḥ prāha rāghavam .. 7.4.8 ..
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः । तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥ ७.४.९ ॥
prajāpatiḥ purā sṛṣṭvā hyapaḥ salilasambhavaḥ . tāsāṃ gopāyane sattvānasṛjatpadmasambhavaḥ .. 7.4.9 ..
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ ७.४.१० ॥
te sattvāḥ sattvakartāraṃ vinītavadupasthitāḥ . kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ .. 7.4.10 ..
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव । आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ७.४.११ ॥
prajāpatistu tānyāha satvāni prahasanniva . ābhāṣya vācā yatnena rakṣadhvamiti mānadaḥ .. 7.4.11 ..
रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ ७.४.१२ ॥
rakṣāmeti ca tatrānye jakṣāma iti cāpare . bhukṣitābhukṣitairuktastatastānāha bhūtakṛt .. 7.4.12 ..
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः । जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ ७.४.१३ ॥
rakṣāmeti ca yairuktaṃ rākṣasāste bhavantu vaḥ . jakṣāma iti yairuktaṃ yakṣā eva bhavantu vaḥ .. 7.4.13 ..
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ । मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥ ७.४.१४ ॥
tatra hetiḥ prahetiśca bhrātarau rākṣasādhipau . madhukaiṭabhasaṅkāśau babhūvaturarindamau .. 7.4.14 ..
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा । हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ ७.४.१५ ॥
prahetirdhārmikastatra tapovanagatastadā . hetirdārakriyārthe tu paraṃ yatnamathākarot .. 7.4.15 ..
स कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः ॥ ७.४.१६ ॥
sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām . udāvahadameyātmā svayameva mahāmatiḥ .. 7.4.16 ..
स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ ७.४.१७ ॥
sa tasyāṃ janayāmāsa hetī rākṣasapuṅgavaḥ . putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam .. 7.4.17 ..
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ ७.४.१८ ॥
vidyutkeśo hetiputraḥ sa dīptārkasamaprabhaḥ . vyavardhata mahātejāstoyamadhya ivāmbudaḥ .. 7.4.18 ..
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ ७.४.१९ ॥
sa yadā yauvanaṃ bhadramanuprāpto niśācaraḥ . tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā .. 7.4.19 ..
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ ७.४.२० ॥
sandhyāyāstanayāṃ so 'tha sandhyātulyāṃ prabhāvataḥ . varayāmāsa putrārthaṃ hetī rākṣasapuṅgavaḥ .. 7.4.20 ..
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ ७.४.२१ ॥
avaśyameva dātavyā parasmai seti sandhyayā . cintayitvā sutā dattā vidyutkeśāya rāghava .. 7.4.21 ..
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव ॥ ७.४.२२ ॥
sandhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ . ramate sma tayā sārdhaṃ paulomyā maghavāniva .. 7.4.22 ..
केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ ७.४.२३ ॥
kenacittvatha kālena rāma sālakaṭaṅkaṭā . vidyutkeśādgarbhamāpa ghanarājirivārṇavāt .. 7.4.23 ..
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ ७.४.२४ ॥
tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham . prasūtā mandaraṃ gatvā gaṅgā garbhamivāgnijam .. 7.4.24 ..
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी । रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ ७.४.२५ ॥
samutsṛjya tu sā garbhaṃ vidyutkeśaratārthinī . reme tu sārdhaṃ patinā vismṛtya sutamātmajam .. 7.4.25 ..
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः । तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥ ७.४.२६ ॥
utsṛṣṭastu tadā garbho ghanaśabdasamasvanaḥ . tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ . nidhāyāsye svayaṃ muṣṭiṃ ruroda śanakaistadā .. 7.4.26 ..
ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥ ७.४.२७ ॥
tato vṛṣabhamāsthāya pārvatyā sahitaḥ śivaḥ . vāyumārgeṇa gacchanvai śuśrāva ruditasvanam .. 7.4.27 ..
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् । कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥ ७.४.२८ ॥
apaśyadumayā sārdhaṃ rudantaṃ rākṣasātmajam . kāruṇyabhāvātpārvatyā bhavastripurasūdanaḥ .. 7.4.28 ..
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ॥ ७.४.२९ ॥
taṃ rākṣasātmajaṃ cakre mātureva vayaḥsamam . amaraṃ caiva taṃ kṛtvā mahādevo 'kṣaro 'vyayaḥ .. 7.4.29 ..
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया । उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥ ७.४.३० ॥
puramākāśagaṃ prādātpārvatyāḥ priyakāmyayā . umayāpi varo datto rākṣasānāṃ nṛpātmaja .. 7.4.30 ..
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥ ७.४.३१ ॥
sadyopalabdhirgarbhasya prasūtiḥ sadya eva ca . sadya eva vayaḥprāptirmātureva vayassamam .. 7.4.31 ..
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः । चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥ ७.४.३२ ॥
tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ . cacāra sarvatra mahānmahāmatiḥ khagaṃ puraṃ prāpya purandaro yathā .. 7.4.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturthaḥ sargaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In