वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ७.४०.५ ॥
PADACHEDA
वीरम् शतवलिम् च एव मैन्दम् द्विविदम् एव च । गजम् गवाक्षम् गवयम् शरभम् च महा-बलम् । पश्य प्रीति-समायुक्तः गन्धमादनम् एव च ॥ ७।४०।५ ॥
TRANSLITERATION
vīram śatavalim ca eva maindam dvividam eva ca . gajam gavākṣam gavayam śarabham ca mahā-balam . paśya prīti-samāyuktaḥ gandhamādanam eva ca .. 7.40.5 ..